________________
(१२४०) हीसमण अभिधानराजेन्द्रः।
हुरत्था हेषितस्थाने हीसमणेति निपात्यते । हासमणं । अश्वशब्दे,
इनपात्यत । हासमण । अश्वशब्द, हुंतए-भवितुम-अव्य० । सत्तां लब्धुमित्यर्थे, वृ०६ उ० । प्रा० । दे० ना।
हुंतावायपगासण-भाव्यपायप्रकासन-न० । अशुद्धव्यवहारहाही-देशी-अव्या हर्षे,प्रा०"हीही विदूषकस्य" ॥८४२८५॥
कृतां भाविनोऽपायस्य प्रकटने, ' मा कृथाः पापानि चौर्याशौरसेन्या हीही इति निपातो विदुषकस्य हर्षद्योत्ये प्रयोक्त
दीनि, इह परन्त्र चानर्थकराणी' त्याश्रितं शिक्षयति, ध० २ व्यः "हीही भी सम्पन्ना मणोरधा पियवयस्सस्स, " प्रा०।
अधि० । ध००। हु-हु-अव्य० । निश्चये, उत्त०१० । व्य० । प्रा० म०।
हुंबउटु-हुम्बतुष्ट-पुं० । कुण्डिकाश्रमणे, भ० ११ श० ६ उ०। यस्मादर्थे , श्राचा० १ श्रु. ६०१ उ०। सूत्र० । निक
| नि०। औ०। चू० । शब्दार्थ, विशेषणे च । सूत्र०१ श्रु० १२ अ० । श्राचा० । श्रा० म० । हेतौ, अवधारणे च । श्राचा०
हुड-देशी-मषे, दे० ना०८ वर्ग ७० गाथा । १ ध्रु०६ अ० १ उ० । सूत्र० । नि० चू० । श्रा० । सम्म० । हुडुअ-देशी-प्रवाहे, दे० ना०८ वर्ग ७० गाथा । पञ्चा० । वाक्यालङ्कारे, प्रा० म०१ अ०। सूत्र० । नं०। प्रश्न । पञ्चा०। प्राकट्य, प्रव०१द्वार । स्फुटा), पातु।
हुडुका-हुडुक्का-स्त्री० । काहलानामके तूर्यविशषे, जी. ३ पादपूरणार्थे , जीवा० २८ अधि०। पं० चू०। पयका
प्रति० ४ अधि० । प्रा० म० । औ० । रा०। रार्थ, उत्त० १० । दर्श० । श्रा० म० । पं० सं० ।
हम-देशी-पताकायाम् , दे० ना० ८ वर्ग ७० गाथा । तर्कितार्थसमर्थने, आव० २ अ० ।-"हु खु निश्चयवितर्क-संभावन-विस्मये " || ८।२।१६८॥ हु खु
पाइ० ना०। इत्येतो निश्चयादिषु प्रयोक्तव्यो । निश्चये-तं पि हुअच्छिन्न । हुड्डा-हडा-स्त्री०। हुड़ा पागपतनालिकेरादिसम्बन्धिनी घिसिरी परहस्सं । वितर्क ऊहः संशयो वा । ऊहे-'न हुणवरं धत्त । द्वापष्टितमे श्रावकस्य अाशातनादोषे, प्रव० ३८ द्वार । संगहिया' बहुलाधिकारादनुस्वारात्परो हुन प्रयोक्तव्यः ।
हण-ह-धा। दानादानयोः, “चि-जि-श्रु-हु-स्तु-लू-पूप्रा०२ पाद।
धूगां णा हस्वश्च" ॥ | ४ । २४१।। इति अन्न कारागमः । हुअवह इतवह--पुं० । अम्नी, "धूमद्धो हुावहो" पाइ०
हुगइ । जुहोति । प्रा०। नि. च. !" न वा कर्मभाव ना०६ गाथा।
व्वः क्यस्य च लुक" ॥८।४।२४२ ॥ इति अन्ने द्विरुको हुअास- हुताश-पुं० । वह्नौ , आव०४०।
वकागगमो वा क्यस्य च लुक। हुब्बइ । हुणिज्ज । इयते ।
प्रा०४ पाद । हुआसण- हुताशन-पुं० । राजगृहे नगरे स्वनामख्याते द्राह्मणे, "नगरे पाटलीपुत्रे, श्रावकोऽभूत् हुताशनः । तद्भार्या-हुसहुत
हत्त-हत-त्रि० । 'सेवादी वा ॥८॥ ॥ इति अन्त्यज्वलनशिखा,दहनज्वलनी सती" ००४०। अग्रो. स्य द्वित्वं वा । हुनं । हुअं। अग्निक्षिप्ते घनादिके. प्रा० । पाइ० ना०६ गाथा।
स्था० । सूत्र० । अभिमुखे , द० ना० ८ वर्ग ६० गाथा । हुं-हुं-अव्य० । दानादिषु.प्रा० । “ हुं दानपृच्छानिवार" (अस्य व्याख्या कुसील ' शब्दे तृतीयभागे ६१० पृष्ठे । ॥ ८ ॥२॥ १६७ ॥ , हुं इति दानादिषु प्रयुज्यते । दाने- उदग' शब्द द्वितीयभाग ७६६ पृष्ठ च द्रष्टव्या।) हुँगेराह अप्पणचिअपृच्छायां-हुँ साहुसु सम्भावं । निवा- हुन्त-भवत-त्रि० । " अविति हुः" ॥ ८।४। ६१ ॥ इति रणे-हुं निल्लज ! समोसर । प्रा०२ पाद ।
भुवो हु इत्यादेशः । विद्यमानार्थे, प्रा० ४ पाद । हंकन-देशी-अञ्जलो , दे० ना०८ वर्ग ७१ गाथा।
इयवह-हुतवह-पुं० । वैश्वानरे, जी. ३ प्रति० ४ अधि० । हुंकार-हुंकार-पुं० । वन्दन, हुंकारं दद्यात्-वन्दन कुर्यादि
प्रज्ञा । अग्नौ , ज्ञा०१ श्रु०१ श्र० । तं । औ० । श्रा० त्यर्थः । विश। श्रा०म० प्रा० ।नं।
म० । को० । साथ। हुयवहगिद्धतधोयतत्ततवणिज्जरत्तहंकुरुव-दशी-अञ्जली; दे० ना०८ वर्ग ७१ गाथा।
सलतालुजीहा'हुतवहेन-अग्निना निर्मातं सत् यत् धौत हंड-हएड-नाअव्यवस्थिताङ्गावयवे,विपा०१०१०। शोधितमले तप्तं तपनीयं सुवर्णविशेषस्तद्वत् रक्त तले हस्तसर्वत्रासंस्थितं,यस्य हि प्रायणकोऽयवयवः शरीरलक्षणा
तले तालु ककुदं जिह्वा च-रसना येषां ते हुतवहनिर्माक्लप्रमाण न संवदति सर्वत्रासंस्थितं हुण्डमिति । स्था०
तधौततप्ततपनीयरक्कतलतालुजिह्वाः । जी० ३ प्रति०४ ६ ठा०३ उ० । प्रश्न । कर्म० । हुण्डं प्रायः सर्वावयवषु
अधि० । तंव। श्रादिलक्षणविसंवादापतमिति । भ०१४ श० ७ उ० । हुयहुयासण-हुतहुताशन-पु०। दाप्तबह्ना, सूत्ररथु०२ श्र तं०। अनुका प्रज्ञा० जी०। विश० । सर्यावयवप्रमाणविकल हयासण-हताशन-पुं०। वैश्वानरे, शा०१ श्रृ०५ अ० । संस्थानविशेष, विपा० १ श्रु० १ अ० । कर्म ।
अग्नी, कल्प० १ अधि०६ क्षण । देवमायाकृते वह्नौ, उत्त हुंडणाम-हुण्डनामन्-न । संस्थाननामकर्मभेद , यदुदया
१६ श्र० । माहेश्वर्या नगर्या स्वनामख्याते व्यन्तरगृहे, पश्चा० जन्तुशरीरं हुग संस्थानं भवति । कर्म०१ कर्म।
६विव० । श्रा० म०। प्रा० चूछ । हंडी-हण्डी-स्त्री० । घटिकायाम् , "हुंडी घडा" पाइ० ना हरत्था-देशी-बहिर्वा निर्गत्येत्यर्थ, श्राचा०२ श्रु०१चू०१ २६५ गाथा।
अ०३ उ० उपाश्रयाद् बहिर्वतिभ्यां वगडायाम् , वृ०२ उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org