________________
(१९१७) सूरियाभ अभिधानराजेन्द्रः।
सूरियाभ एसंस्थानसंस्थिताश्चेति , ' आईणगरूयबूरनवणीयतूलफा- 'तेसि ण' मित्यादि, तेषां बनवण्डानां बहुमध्यदेशभागे समउया सब्बरयणामया अच्छा जाय पडिरूवा' इति | प्रत्येक प्रत्येक प्रासादावतंसका इति . अवतंसक रव-शम्बप्राग्वत् , तत्र तेषु उत्पादपर्वतादिगतहंसासनादिषु याव- रक इवावतंसकः प्रासादानामवतंसक इव प्रासादावतंस. नानारूपसंस्थानसंस्थितपृथ्वीशिलापट्टकेषु 'ण' मिति पूर्व- कः प्रासादविशेष इति भावः , तेच प्रासादावतंसकाः पश्च चत् बहवः सूर्याभविमानवासिनो देवा देण्यश्च यथासुख- योजनशतान्यूर्ध्वमुच्चैस्स्वने अर्द्धतृतीयानि योजनशतानि मासते शेरते-दीर्घकायप्रसारणेन वर्तन्ते न तु निद्रां कुर्व- विष्कम्भतः, तषां च 'अब्भुग्गयमूसियपहसियाषिव' इत्या. न्ति. तेषां देवयानिकत्वेन निद्राया अभावात् , तिष्ठन्ति- दिविशेषणजातं प्राग्वत् . भूमिवर्णनम् उल्लोकवर्णनं सपरिऊर्धस्थानेन वर्तन्ते निषीदन्ति-उपविशन्ति तुयन्ति-स्व- वारं च प्राग्वत् , 'तत्थ ग'मित्यादि.नत्र-तेषु वनखण्डषु प्रत्ये. ग्वर्त्तनं कुर्वन्ति , वामपार्श्वतः परावृत्य दक्षिणपार्श्वनाव- कमेकैकदिग्भावेन चन्वारो देवा महर्द्धिका यावत्करणात्-'मतिष्ठन्ति दक्षिणपावतो वा पगवृत्य वामपावनेति भावः, हज्जुया महावला महासुक्खा महाणुभावा' इति परिग्रहः, ग्मन्ते-गतिमाबध्नन्ति ललन्ति-मनईप्सितं यथा भवति पल्योपमस्थितिकाः परियमन्ति, नद्यथा-'असोप' इत्यादि, तथा वर्तन्त इति भावः, क्रीडन्ति-यथासुखमितस्ततो ग- अशोकवने अशोकः सप्तपर्णवने सप्तपर्णः चम्पकवने चम्पमनविनादेन गीतनृत्यादिविनादेन वा तिष्ठन्ति मोहन्ति- कश्चूतवने चूतः' 'ते ण ' मित्यादि , ते अशोकादयो दयाः मैथुनसेवां कुर्वन्ति इत्येचं 'पुरापोराणाण' मित्यादि पुरा- | स्वकीयस्य बनम्बराडस्य म्बकीयस्स प्रासादावतंसकम्य , पूर्व प्राग्भवे इति भावः कृतानां कर्मणामिति योगः, अत सूत्रे बहुवचनं प्राकृनत्वात् , प्राकृते हि वचनव्यत्ययोऽपि एव पौराणानां सुचीणानां-सुचरितानाम् , इह सुचरितज- भवतीति , स्वस्वकीयानां सामानिकदेवानां स्वासां स्वानितं कर्मापि कार्ये कारणोपचारात् सुचरितं ततोऽयं सामग्रमहिषीणां सपरिचागगा स्वासां स्वासां परिषदां भावार्थ:-विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षा- स्वेषां स्वेषामनीकानां स्वेषां स्वेषामनीकाधिपतीसानां म्चेमयादिसुचरिताननानामिति , तथा सुपराक्रान्तानाम् , पा स्वचामात्मरक्षकाणा 'आहेवच्च पारयश्च' इत्यादि प्रा. अत्रापि कार्ये कारणोपचारात् सुपराक्रान्तिजनितानि ग्वत् . 'त्रियाभस्सण मित्यादि. सूर्याभस्य विमानस्थान्तःसुपगक्रान्तानि इन्युक्तं. किमुक्तं भवति ?-सकलस- मध्यभागे बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य ' से स्वमेत्रीसत्यभाषापरद्रव्यानपहारसुशीलादिरूपसुपराकम-: जहानामए आलिगपुक्खरह वा' इत्यादि यानविमान इव वजनितानामिति, अत एव शुभानां शुभफलानाम् . इह किञ्चि- रणने तावद्वाच्यं यावन्मणीनां स्पर्शः, तस्य बहुसमरमणीदशुभफलपि इन्द्रियतिविपर्यासात् शुभफल प्रतिभासते यस्य भूमिभागस्य बहुमध्यदेशभाग अत्र सुमहत् एकम् - नमस्तात्त्विकशुभन्यप्रति पत्त्यर्थमस्यैव पर्यायशब्दमाह-कल्या- पकारिकालयनं प्रशतं . विमानाधिप्रतिसत्कग्रासादावतंसगाना. नववृत्त्या तथाविधविशिष्टफलदायिनाम्, अथवा- कादीन् उपकरोति-उपएम्नातीन्युपकारिका, विमानाधिपकल्याणानाम् अनर्थोपशमकारिणां कल्याणरूपं फलविपाकं । तिसत्कप्रासादावतंसकादीनां पीठिका , अन्यत्र त्वियम• पश्चणुम्भवमाणा' प्रत्येकमनुभवन्ता विहरन्ति-आसते। पकार्योपकारिकति प्रसिद्धा, उक्नं च-"गृहस्थानां स्मृतं , तमिण वणसंडाणं बहमज्झदेसभाए पत्तेयं पत्तेयं पाया- राशामुपकार्योपकारिके” ति, उपकारिकालयनमिव उपकायवडेंसगा पम्पचा, ते णं पासायवडेंसगा पंचजोयणसयाई
रिकालयन , तत् एकं योजनशतसहस्रमायामविष्कम्भा
भ्यां त्रीणि योजनशतसहस्राणि पोडश सहस्राणि । उड़ उच्चत्तणं अडाइजाई जोयणसयाई विक्खंभेणं अ- योजनशत सप्तविंशत्यधिके अशविशं धनुःशतं प्रया
भुग्गयमूसियपहसिया इव तहेव बहुममरमणिजभूमि- दश अङ्गुलान्य ङ्गुलं परिक्षेपतः , इ प परिक्षेपभागो उल्लोओ सीहासणं सपरिवारं, तत्थ ण चत्तारि प्रमाणं जम्बूद्वीपपरिक्षपप्रमाणवत् टीकातः दवा महिड्डिया जाव पलिअोवमद्वितीया परिवमंति,तं ज-,
परिभावनीयम् । हा-असोए सत्तपमे चंपए चूए । सूरियाभस्स णं देव- से णं एगाए पउमवरवइयाए एगेण य पण संडण य विमाणस्स अंतो बहुसमरमणिजे भूमिभागे पम्मत्ते , तं सव्वतो समंता संपरिक्खिते, साण पउमवरवेइया अजहा-वणमंडविहण जाव बहवे वेमाणिया देवा देवीओ द्धजोयणं उड्डे उच्चत्तणं पंचधणुसयाई विक्खंभेणं उवय आसयंति जाव विहरंति, तस्स णं बहसमरमणिञ्ज- कारियलेणसमा परिक्खेवेणं, तीसे णं पउमवरवेइयाए स्स भूमिभागस्स बहुमज्झदेसे एत्थ णं महंगे उवगारि- । इमेयारूवे वप्पावासे पामत्ते , तं जहा-बयरामया णिम्मा यालयणे पामते, एग जोयणसयसहस्सं पायामविक्खं- रिट्ठामया पतिढाणा वेरुलियामया खंभा सुवस्मरुप्पमया भेणं तिमि जोयणमयसहस्साई सोलम सहस्साई दोस्मि फलगा लोहियाखमईओ सूईओ नाणामणिमया कडेवरा य सत्तावीसं जोयणसए तिन्नि य कोसे अट्ठावीसं च णाणामणिमया कडेवरसंघाडगा णाणामणिमया रूया धणसयं तेरस य अंगुलाई श्रद्धंगुलं च किंचिविसेसूणं णाणामणिमया रूवसंघाडगा अंकामया पक्खबाहाओ परिक्खेवणं , जोयणवाहल्लेणं, सबजंबूणयामए अच्छे। जोवरसामथा वैसा सकवेल्लुगा रइयामईओ पट्टियाओ जाव पडिरूवे । (सू० ३३)
जातरूवमई अोहाडणी वइरामया उवरिपुच्छणी सव्वर२८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org