________________
सूरियाभ
•
शानि तेषां च त्रिसोपानप्रतिरूपकाणामयं वक्ष्यमाणः एतद्रूपः अनन्तरं वक्ष्यमाणस्वरूपो वर्णकनिवेशः प्रज्ञप्तस्तद्यथा वज्ररत्नमया 'बंगा' इत्यादि प्राग्वत् । ' तेसि गं मेषां सोपानप्रतिरूपकास प्रत्येकं तोरणानि प्लानि तोरगस्तु निरवशेषो धानविमानवद्भावात् बहवः सहस्रपत्र हस्तका इति, 'तासि ण 'मित्यादि, तासां क्षुल्लिकाक्षुल्लिकानां यावद् विलपङ्क्षीनाम् अत्रापि यावच्छमहात् पुष्करादिपरः, न त देवदेवस्य नत्र तत्र एकदेशे बहव उत्पातपवंता यत्रागत्य बहवः सूयानिवासिनो वैमानिका देवा देवचित्र निमित्तं वैकियशरीरमारत्रयन्ति नियइपव्वया ' इति नियत्या-नैयत्येन व्यवस्थिताः पर्वता नियतिपर्वताः क्वचित् 'निययपव्यया ' इति पाठः, तत्र नियताः - सदा भोग्यत्वेनायथिताः पर्वता नियतपर्वताः यत्र सूर्याभविमानयासिनो वैमानिका देवा देव्या भयधारणीयेनेव बेकियारीरेण सदा रममाणा श्रवतिष्ठन्ते इति भावः, या इति जागतपर्वनाः पर्वतविशेषपर्वतका दारु निर्माता इव पर्वतकाः, 'दगमंडवा' इति दकमण्डपा:स्फाटिका मरडया उलं च जीवाभिगममूलटीकायां'द्गमण्डपा:- स्फाटिका मण्डपा 33 इति एवं दकमञ्चकाः दकमालका दकप्रासादाः एते च दकमण्डपादयः केचित् ' उसड्डा ' इति उत्सृताः: उच्चा इत्यर्थः केचित् 'खुडा खुड ति क्षुल्लकाः क्षुल्लका इति, तथा अन्दोलका ः पदयन्दोलकाश्च इह यत्रागत्य मनुष्या श्रात्मानमन्दोलय न्ति तेऽन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण श्रागत्यात्मानमन्दोलयन्ति ते पक्ष्यन्दोलकाः, तत्र अन्दोलका ः पक्ष्यन्दोलकाश्च तेषु वनखण्डेषु तत्र २ प्रदेश देवकीडायोग्या बहवः सन्ति एते च उत्पात पर्वतादयः कथंभूता ? इत्याह--' सर्वरत्नमयाः सर्वात्मना रत्नमयाः अच्छा सदा इत्यादि विशेषकम् प्राग्वत् तेसु ' मित्यादि, तेषु उत्पातपर्वतेषु यावत्पश्यन्दोलकेषु यायत्करणानियतिपर्यतकादिपरिम बनिसानादीनि आसनानि तत्र येषामासनानामधोभागे हंसा व्यवस्थिता यथा सिंहासने सिद्धाः तानि हंसानानि ए क्रौञ्चासनानि गरुडासनानि च भावनीयानि, उन्नतासनानि उपासनानि प्रासनानि नामानि दीधीसनानि -- शय्यारूपाणि भद्रासनानि येषामधोभागे पीठिकाबन्धः पचयासनानि येषामधोभागे नानास्वरूपाः पक्षिणः एवं मकरासनानि सिंहासनानि च भावनीयानि पद्मासनानि-पद्याकाराणि श्रासनानि दिसासोयेषामनादिकाल
9
"
"
"
( १९१६ ) अभिधानराजेन्द्रः ।
"
Jain Education International
"
3
"
जालगृ
"
9
इत्या
सूरियांभ तिविशेषः तन्मयानि गृहकाणि मालिगृहकाणि, कदलीगृहकाfरण लतागृहकाणि च प्रतीतानि, अच्छण घरकाणि ' इति अवस्थानगृहाणि येषु यदा तदा वा श्रागत्य सुसियासत का वागत्य मे कानि विदधति निरीक्षन्ते च मज्जनकगृहकाणि पत्रागत्य स्वेच्छया मज्जनकं कुर्वन्ति प्रसाधनगृहकाणि ' यत्रागत्य स्वं परं च मण्डयन्ति ' गर्भगृहकाणि गर्भगुदाकाराणि मोहराई इति मोहनं मैथुनसेवा रमियं मोहणरयाई इति नाममालावचनात् तप्रधानानि गृदकाणि मोहनगृहाणि वासवानीति भावः शालागृहकाणि - पट्टशालाप्रधानानि काणि -- गवाक्षयुक्तानि गृहकाणि कुसुमगृहकाणि--कुसुमप्रकरोपचितानि गृहकाणि, चित्रगृहकाणि--चित्रप्रधानानि गृहकारिण गन्धर्वगृहका गीत नृत्य योग्यानि गृहाणि आदर्शगृहका आदर्शमथानीय गृदकाणि एतानि च कथंभूतानीत्यत आह- 'सम्वरयणामया ' जगईपवदि विशेषण कदम्बकं प्राग्वत् । तसि मित्यादि तेषु आलिगृहकेषु यावदादर्शगृहकेषु श्रत्र यावच्छब्दात् मा लिगृहका दिपरिग्रहः, 'बहूनि इंसासनानि' इत्यादि प्राग्वत् । 'सिग' मित्यादि तेषु वनखण्डेषु तत्र तत्र देश तचैव देशस्य तत्र तत्र एकदेशे बडयां जानिमा वृधिकामगडपका मनिकामहपका नवमालिकामा वासन्ती मण्डपका दधिवासुका मण्डपकाः दधिवासुका - वनस्प तिविशेषस्तन्मया मण्डपका दधिवासुकामण्डपकाः, सूरुलिरपि वनस्पतिविशेषः तन्मया मण्डपकाः २, ताम्बूलीनागपञ्जीतमा महइपकास्ताम्बूलीमा मागद्रुमविशेषः, स एव लता नागलता इद्द यस्य तिर्यक् तथाविधा शाखा प्रशाखा वा न प्रसृता सा लतेत्यभिधीयते नागलतामया मण्डपका नागलतामण्डपकाः, प्रतिमुक्तमण्डपकाः, 'अष्फोया' इति वनस्पतिविशेषस्तन्मया मण्डपका अप्फोयामण्डपकाः, मालुका-एकास्थिकफला वृक्षविशेषास्तद्युक्का मण्डपका मालुकामण्डपकाः, एते च कथंभूता इत्याह-- 'सव्वरयणामया' इत्यादि प्राग्वत् ।
,
,
'सि
•
"
खिताः सन्ति, अत्र यथाक्रममासनानां संग्रहणिगाथा - हंसे कोंचे गरुडे, उरण्य पणए य दीह भद्दे य प मयरे पउमे, सीह दिसासोत्थि बारसमे ॥ १ ॥ इति, तानि सर्वाण्यपि कथंभूतानीत्यत आह-' सम्यरयगामया' इत्यादि प्राग्वत् । ' तेसि ण' मित्यादि तेषु वनखण्डेषु मध्ये तत्र २ प्रदेशे तस्यैव देशस्य तत्र तत्र एकदेशे बहूनि ' झालिगृहकाणि श्रालिः- वनस्पतिविशेषः तन्मयानि गृहका आलिगृहाणि मालिरपि वनस्प
6
.
For Private & Personal Use Only
6
'मित्यादि तेषु जातिमण्डपकेषु यावन्मालुकामण्डपकेषु 'जाव' शब्दात्- यूथिकामण्डपकादिपरिग्रहः, बहवः शिलापट्टकाः प्रज्ञप्तास्तद्यथा - श्रध्येकका हंसासनवत् संस्थिता हंसासनसंस्थिता यावदयेका दिन स्थिताः, याचत्करणात् ' अप्पेगइया हंसा सणसंठिया - गइया गरुडासगसंठिया अप्येगइया उरण्यास संठिया अध्येयालाणसंडिया अणेगाना दीहालससंडिया अप्पेगइया भद्दामणसंठिया अप्येगइया पक्ख० अ० श्रासाडिया अगया उसमानगडिया अगद सीहाससंठिया अप्पेगइया पउमाससंठिया इति परिग्रहः, अन्ये च बहवः शिलापट्टका यानि विशिष्टचि दानि विशिष्टनामानि व गणि-प्रधानानि शयनानि शासनानि च तद्वत् संस्थिता वयनासनविशिष्टस्थानसंस्थिताः कांत्साहि इति पाठः, तत्रान्ये च बहवः शिलापट्टकाः मांसलाः; श्रकठिना इत्यर्थः सुघृष्टा अतिशयेन मसृणा इति भावः विशि
www.jainelibrary.org