________________
(१००) सूरियान अभिधानराजेन्द्रः।
सूरियाभ सोपानप्रतिरूपकागि प्रति-विशिर्ष रूपं येषां नानि प्रतिरूप-! उप्पि बहवे किएहचामरज्झए जाय सुकिल्लचामरज्झए काणि त्रयाणां सोपानानां समाहारस्त्रिसोपानं त्रिसोपनानि च तानि प्रतिरूपकागि चेति विशेषणसमासः , वि- ।
अच्छ सराहे रुप्पपट्टे बहरामयदंडे जलयामलगंधिए सुरम्मे शेषणम्यात्र परनिपानः प्राकृतत्वात् । तसि गम' त्या
पासादीए दरिमणिजे अभिरूवे पडिरूवे विउव्वति । तमि दि नेपां च चिसोपानप्रतिरूपकाणामयमेतद्वपो-वक्ष्य-- ण तोरणाणं उप्पि बहव छत्तातिच्छत्ते घंटाजुगले पड़ा-- माणस्वरूपी वर्णावासो-वर्णकनिवेशः प्रशप्तः , तद्य
। गाइपडागे उप्पलहत्थए कुमुदणलिणसुभगसागंधियपोंथा वज्रमया-बजरत्नमया 'नमी' नेमिभूमिका तत्र ऊद्ध
डरीयमहापोंडरीयततपत्तसहस्सपत्नहत्थए सबरयणामए निर्गनछुन्तः प्रदशाः रिणरत्नमयानि प्रतिष्ठानानि निष्ठानानि त्रिसोपानमूलप्रदशाः वैडूर्यमयाः स्तम्माः सुवर्णरुण्य
अच्छे जाव पडिरूवे विउच्चति । तए णं मे आभिोगिए मयानि फलकानि-त्रिमापानाङ्गभनानि . लोहिताक्षमय्यः. देवे तस्स दिव्यस्स जाणविमाणस्य अंतो बहुममरमणि जं सूचयः-फलकद्वयसम्बन्धविघटनाभावहतुपादुकास्थानीयाः भमिभागं विउव्वति । वज्रमया-वज्ररत्नपूरिताः सन्धयः-फलकढ़यापान्त
'तेसि ण तोरणाणं उप्पिमि' त्यादि सुगम, नवरं 'जाव पगलप्रदेशाः नानामणिमयानि अवलम्ब्यन्ते इति अवलम्ब
डिरूवा' इति यावच्छब्दकरणात्-'घट्टा मट्टानीरया निम्मला नानि-अवतरतामुत्तरतां चालम्बन हेतुभूता अवलम्बनबाहानी विनिर्गताः केचिदवयवाः, 'अबलम्बणवाहाश्री य
निप्पका निकंकडच्छाया समिरि(स्सिरी) या स उज्जोया पा
साइया दरिसणिज्जा अभिरुवा' इति द्रष्टयम् । 'तास गमि' ति अवलम्बनबाहाश्च नानामणिमय्या, अवलम्बनबाहानाम उभयोः पार्श्वयोरवलम्बनाश्रयभूना भित्तयः, 'पा
त्यादि , तेषां तोरणानामुपरि बहवः कृष्णचामरयुक्ता ध्वजाः साइयात्रा इत्यादि पदचतुष्टयं प्राग्वत् । 'तेसि ण' मि
कृष्णचामरध्वजाः , एवं बहवो नीलचामरध्वजाः , लोहितत्यादि, तपां ' गमि' ति चाक्यालङ्कार त्रिसोपानप्रतिरूप
चामरध्वजाः, हरितचामरध्वजाः .शुक्लचामरध्वजाः, कथ
म्भूता पते सर्वे उपान्यत अाह-अच्छा-श्राकाशस्फटिकवदकाणां पुरतः प्रत्येक तोरणं प्रज्ञप्तं . तेषां च तोरणानामय
तिनिर्मलाः लक्षणा-श्लक्ष्णपुद्गलस्कन्धनिर्मापिताः 'रुष्पपट्टा' मनद्रपा वर्णावासो-वरार्णकनिवेशः प्रशप्तः , तद्यथा-तो
इति रूप्यो-रूप्यमयो यजमयस्य दराडम्योपरि पट्टा यषांत रगा नानामणिमया इत्यादि , कचिदवं पाठः- तसि गं
रूप्यपट्टाः 'वरदंडा' इति वज्रो-वज्ररत्नमयो दराडो रूप्य. तिसावाणपडिम्बगाणं पुरतो तोरण विउचाइ तोरणा ना.
पट्टमध्यवर्ती येषां ते वज्रदराडाः, तथा जलजानामिव-जलणामणिया' इत्यादि , मणयः-चन्द्रकान्ताद्याः , विवि- जकुसुमानां पद्मादीनामिवामलो न तु कुद्रव्यगन्धसम्मिश्रो धमणिमयानि तोरणानि नानामणिमयेषु स्तम्भेषु उपनिविः । यो गन्धः स जल जामलगन्धः स विद्यते येषां न जलजामलशानि-सामीप्यन स्थितानि, तानि च कदाचिचलानि, अ. गन्धिकाः , अत एव सुरम्याः 'प्रासादीया' इत्यादिविशेथवा-श्रपदपतितानि वाऽऽशक्येरन तत श्राह-सम्यक-। पणचतुष्टयं प्राग्वत् । तेसि रण' मित्यादि , तेषां तोरणानानिश्चलतया अपदपरिहारेण च निविष्टानि , ततो विशे- मुपरि बहनि छत्रातिच्छत्राणि-छत्रात्-लोकप्रसिद्धात् एकपणसमासः , उपनिविष्टसन्निविधानि , ' विविहमतं- सङ्ख्याकात् अतिशायीन छत्राणि उपर्यधोभावन द्विसंतरी ( गरूवो ) वचियाई' इति विविधा--विवि- ख्याकानि त्रिसंख्याकानि वा छत्रातिच्छत्राणि, बाह्यपताधविच्छित्तिकलिता मुक्का-मुक्ताफलानि 'अन्तरे' ति अन्त- काभ्यो लोकप्रसिद्धाभ्योऽतिशायिन्यो दीर्घत्वन विस्तारण राशब्दाऽगृहीतवीप्सोऽपि सामर्थ्याद्वीप्सां गमयति , अन्त च पताकाः पताकातिपताकाः, बहुनि घगटायुगलानि, बहूग२रूपापाचनानि यावता यत्र तानि तथा, 'विविहतारो नि चामरयुगलानि , वदव उत्पलहस्ताः-उत्पलाख्यजलजयचिया विविधम्तागरूपः-तारिकारूपरुपाचतानि, तोर कुसमसमूहविशेषाः, एवं बहवः पद्महस्तकाः नलिनहस्तगेपु हि शोभायं नारिका निवध्यन्त इति प्रतीनं लोकेपनि काः सुभगहस्तकाः सौगन्धिकहस्तकाः शनपत्र हस्तकाः विविधतागरूपोपचिनानि 'जाव पडिरूवा' इति यावत्कर- सहस्रपत्रहस्तकाः, पद्मादिविभागव्याख्यानं प्राग्वत्, एते च रणात्- इंद्वामिगउमभनुग्गनगमगरविहगवालगकिन्नरहरुमः। छत्रानिच्छत्रादयः सर्वेऽपि रत्नामया अच्छा-आकाशस्फरभचमरकंजरवगालयपउमलयभत्तिचित्ता वभग्गययहरवे- टिकवदतिनिर्मला यावत्करणात्-' सराहा लगदा घट्टा मट्रा इयापग्गियाभिगमा विजाहरजमलजुगलजंतजुनाविव' ए नीग्या निम्मला निप्पंका निकंकडच्छाया सप्पभा समिरिया चनामस्तम्भह यमन्निविष्ठानि नारणानि व्यवस्थितानि यः सउज्जोया पासाच्या दारसणिज्जा अभिरुवा' इति परिग्रहः। था विद्याधरयमलयुगलयन्त्रयतानीव प्रतिभासत इति । 'तस्स गमि' स्यादि, 'नस्सग मिति पूर्ववत दिव्यस्य यान'अचीसहम्ममात्मगीया रुवगमहम्मकलिया भिसिमाणा विमानम्य अन्तः-मध्य बहुममः सन् रमणीया बहुरमणीभिभिममाणा चकखुल्लायरलेसा सुहफामा सस्सिरीयरू - या भूमिभागः प्रशन्त । वा पासादया दरमणिना अभिरूवा' इति परिग्रहः, क
किविशिष्ट ? इत्याहचिदनन्साक्षाल्लिखितमपि दृश्यते।
से जहाणामए आलिंगपुक्खरे ति वा मुइंगपुक्खरे इ तमि ण तोरणाणं उप्पि अट्ठमंगलगा पण्णत्ता, तं- वा सरतले इवा करतले इ वा चंदमंडले इ वा सूरजहा-मोन्थियमिरिवच्छणदियावत्तवद्धमाणगभद्दासणक - मंडले इ वा पायंसमंडल इ वा उरब्भचम्मे इ वा लममन्छदप्पणा (जाव पडिस्वा)। तसिं च ण नोरणा- (वमहचम्मे इ वा) वराहचम्मे इ वा सीहचम्मे इ वा
- Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org