________________
सूरियाभ
सिगोचयमिसिमिर्मितमशिरवणघंटियाजालपरिक्खि जोणसहसचित्थिएवं दिव्यं गमणस सिग्धगमणं णाम दिव्वं जाणं ( जाणविमा ) विउ - ब्याहि विधिवत्ता खियामेव एयमाणतियं पचपि चाहि । (सू० १४ )
''यदि सूर्याभविमानयो वैमानिका देवा देव्यायमकाविसमीपे एनम् - अनन्तरोक्तमर्थ श्रुत्वा 'सिम्म हट्ट तुट्ट •जाव दियया' इति यावत्करणात् 'हट्ठतचित्तमासदिया पीइमा परमसोमस्सिया हरिसवससिपमासहियया' इति परिग्रह अयेगा दतिया इति प्रि सम्भावनायामेककाः केचन वन्दनमत्ययं वन्दनम्-अभिवादनं प्रशस्तकाय वाग्मनः प्रवृत्तिरूपं तत्प्रत्ययं तन्मया भगवतः श्रीमन्महावीरस्य कर्त्तव्यमित्येवं निमित्तम्, अव्येककाः पूजनप्रत्ययं पूजनं- गन्धमाख्यादिभिः समअकका सरकारप्रत्यये सरकार- स्तुत्यादिगोन्नतिकरणम् अप्येककाः सन्मानो-- मानसः प्रीतिविशेषः, अध्यककाः कुतूहलजिनभक्तिरागेण कुतूहलेन कौतुकेन कीदृशो भगवान् सर्वज्ञः सर्वदर्शी श्रीमन्महावीर इत्येचरूपेण यो जिने - भगवति वर्द्धमानस्वामिनि भक्तिरागोभक्तिपूर्वको ऽनुरागोन अप्येके सूर्याभस्य वचनम् श्रावामनुयमानाः प्रत्येकका अधुतानि पूर्वमनाकरिता साधकानि वचांसि श्रोष्याम इति बुदा अप्येककाः थुनानि पूर्वमाकानि यानि शङ्कितानि जातानि तानि इहामी निःशङ्कतानि करिष्याम इति पुया श्रप्येकका जीतमेतत्-कल्प एष इति कृत्वा, 'सन्धिडीए' इत्यादि प्राग्वत् ।
(१०) अभिधान राजेन्द्रः ।
--
Jain Education International
तए गं से अभिओगिए देवे सूरियाभेणं देदेयं एवं चुने समाथे हड्डे जाप हिपए करयलपरिग्गदियं जाव पडिसुगेर जाप पडिना उत्तरपुरच्छिदिनिभार्ग अकर्मति अवकमिता उत्रियसमुग्धारणं समोहणइ २ गित्ता संखेजाई जोयणाई ०जाव अहाबारे पोग्गलेसमो० २ ता अहामुदुमे पोगले प रियाएइ २ ता दोघं पि वेउव्वयसमुग्धारणं समोह-णेइ २त्ता अणेगखंभसयसन्निविडं जाव दिव्वं जाणवि माणं विउब्विरं पवत्ते याऽवि होत्था । तए गं से भिोगिर देवे तस्स दिव्वस्स जाय विमाणस्स तिदिसि तथ्य तिसोवाणपडिरूवए विउव्वति, तं जहापुरच्छ मे दाहिणे उत्तरे तेर्सि सिसोबा पटिरूगाणं इमे एयारू वष्णावासे पण्णत्ते, तं जहा - इरामया गिम्मा रिट्ठामया पतिट्ठाणा वेरुलियामया खंभा सुवणरुपमया फलगा लोहितक्खमइयाओ सूओ बहरामया संधी गाणामणिमया अप चलचणवादाओ व पामादीया जाय पडिया से
२७३
सूरियाभ सि णं तिसोवाणपडिरूवगाणं पुरओ तोरणे विउव्यति तोरणा गाणामणिभरसु मेसु उपनिविसनिविट्ठविविहमु संतरोवचिया विविहतारारूवोवचिया [ईहामियउसभतुरगस र मगर विहगवालगकिंनररुरुसर म चमरजरवलय उमलयमविचिता संग्ग [पर] बदइयापरिगताभिरामा विजाहरजमलजुयलजंत जुत्ता विव
सहस्समालिणीया रूवगसहस्सकलिया भिसमाया भिभिसमाया चक्लोयगलेगा मुद्दफासा सस्सिरी
रूवा पासाइया ] ० जाव पडिरूवा । 'तमित्यादि विट्टमिति के पुभशंषु संष्टिजियामिति लीलया स्थिता लीलास्थिताः अनेन नासां पुतलिकानां सौभाग्यमावेदयति, लीलास्थिताः शालभञ्जिकाः पुत्तलिका यत्र तत्तथापि सनमगरवालगजर रुदसरभचमरकुंजरडमलयन तिमि हिंद
मा-वृका] [व्याला स्थापईदामृगपभरनरमगरविहगव्यालकिन्न र रुरुसरभन्रम रकु अश्वनलता पद्मल-तानां भक्त्या वियित्र तत्तथा तथा स्तम्भतया सम्भो परिवर्तिग्या दि या परिगतं सत्यदभिरामेदिकाप रिगामिनं विशाल इति विद्याधरोद्यम समणी विद्यार युगयत परुषप्रतिभाडरूपं तेन युक्तं तदेव तथा श्रर्चियां किरणानां सहस्रैर्मालिनी परिवारकी मालिनीयं तथारूपसहस्रकलितं 'मिमिभिसमानं ' अतिशयेन देदीप्यमानं, 'चक्खुल्लोयणलेलं ' तिक्षुःलोक लिखतीय दर्शनीयपापीय प्र तत्तथा 'सुहफासं ति ' शुभः - कोमलः स्पर्शो यस्य ततथा सीकानि सशोभाकानि रूपाणि रूपाणि पत्र तत् सभीकरूपं घटावलिवलियम हुरमणहरसर मिति घण्टायलेटातशेतापाया मधुरा श्रोत्रियो मनोहरा मनोनितकरः स्वरो पत्र तत्तथा चलितादस्य विशेष्यात्परनिपातनात् 'शुभं यथोदितवस्तुलक्षणोपेतत्वात् कान्तं - कमनीयम् अत एव दर्शनीयं तथा 'निउणाचियमिसिमिसितमणिरयणघंटियाजालपरिक्खित्त' मिति निपुणक्रियमुचितानि खचितानि 'मिसिमिसित' त्ति देदीप्यमानानि मणिरत्नानि कर्मभूराजन कासमूदेन परिसमापनथा यां जनशतसहखस्सीए योजनविस्तारं दिव्यं-प्रधान गमनसज्जं - गमनप्रवणं शीघ्रगमननामधेयं जाशेषं विमाणं 'यानरूपं वाहनरूपं विमानं यानविमानं, प्राग्वत् । ' तस्स ग मित्यादि, तस्स समिति पूर्ववत् दिव्यस्य यानविमानस्य तिदिसि' इति तिम्रो दिशः समाहृतास्त्रिदिक तस्मिन् त्रिदिशि तत्र तिसोवाणपडिरू'श्रीणि एकैकस्यां दिशि एकैकस्य भावात् त्रि
·
"
.
9
-
9
For Private & Personal Use Only
3
1
"
-
.
"
www.jainelibrary.org.