________________
(२०७०) सामण्डल
अभिधानराजेन्द्रः। खिते किरिया काइ, पडुप्पएणे काइ, णो अणागए,
निषेधार्थत्यान्नातीतं क्षेत्रं गच्छतः, अतीतक्रियाविषयीकसा मन्ते ! किं पुट्ठा कज्जइ १, गोश्रमा! पुट्ठाकजइ णो
ते वर्तमानक्रियाया पचासम्भवात् , प्रत्युत्पन्नं गच्छदः
वर्तमानक्रियाविषये वर्तमानक्रियायाः सम्भवात् , ना अप्रणापुटा कजह जाव णिमा छहिसिं । (सू० १३८)।
नागतम् अनागतक्रियाविषयेऽपि तदसम्भवात् ,अत्र प्रस्ताजम्बूद्वीपे भदन्त ! सूर्यो उद्गगमनमुह--उदयोपलक्षिते वाद् गतिविषयं क्षेत्र कीटक स्थादिति प्रष्टुमाहसार्ने पवमस्तमनमुहर्ते, सूत्रे यकारलोप पार्षत्वात् , दूरे 'तं भन्ते ! कि पुट्टे' इत्यादि, अत्र यावत्पदसंग्रहोऽयम्च--द्रष्ट्रस्थानापेक्षया विप्रकृष्टे मूले च द्रप्रतीत्यये
'पुटुं गच्छति.गोश्रमा ! टुं गच्छति, रणो, अपुष्टुं गच्छन्ति, तं क्षया आसन्ने दृश्यते, द्रष्टारो हि स्वरूपतः सप्तचत्वारिं- भन्ते ! किं श्रोगाढं गच्छन्ति अगोगादं गच्छन्ति ?,गोश्रमा! शता योजनसहसः समधिकर्व्यवहितमुद्गमनास्तमनयोः सूर्य प्रोगाद गच्छन्ति, णो श्रणोगाढं गच्छन्ति, तं भन्ते . कि पश्यन्ति, श्रासनं पुनर्मन्यन्ते, विप्रकृष्ट सन्तमपि न प्रति- अणंतरोगाढं गच्छन्ति,परंपरोगादं गच्छन्ति ?, गोश्रमाअ. पद्यन्ते, मध्यान्तिकमुहर्स इति-मध्यो--मध्यमोऽन्तो- गंतरोगाढं गच्छन्ति यो परंपरोगाढं गच्छन्ति, तं भन्ते। विभागो यमनस्य दिवसस्य या मध्यान्तः स यस्य मुहुर्म- कि अगुं गच्छति बायरं गच्छंति ?, गोयमा! अणुं पिगस्यास्ति स मध्यान्तिकः, स चासौ मुहूर्तश्चेति मध्यान्तिको- च्छंति बायर पि गच्छंति, ने भन्ते ! किं उद्धं गच्छति अहे मध्याह्नमुहर्स इत्यर्थः । तत्र मूले चासने देश द्रष्टुस्थाना- गच्छंति तिरियं गच्छन्ति ?, गोत्रमा ! उद्धं पि गच्छन्ति पेक्षया दूरे च-विप्रकृष्टे देशे द्रष्ट्टप्रतीत्यपेक्षया सूर्णे दृश्यते तिरिपि गच्छन्ति अहे थि गच्छन्ति, तं भन्ते ! किं आई द्रष्टा हिमध्याह्ने उदयास्तमयनदर्शनापेक्षया प्रासनं रवि
गच्छति मज्झे गच्छंति पजवसाणे गच्छति ?, गोश्रमा! यात, याजनशताष्टकनय तदाऽस्य व्यवाहतत्यात् प्राई पि गच्छति मज्झे वि गच्छति पावसाणे बिगच्छति, मन्यते पुनरूदगास्तमयनप्रतीत्यपेक्षया व्यवहितमिति, अत्र तं भन्ते ! किं सविसयं गच्छंति , अविसयं गच्छंति, सर्व काका प्रश्नोऽबसेयः। अत्र भगवानाह-तदेव यद्भ- गोत्रमा ! सविसयं गच्छति, णो अविसयं गच्छंति, तं मपताऽनन्तरमेव प्रश्नविपीकृतं तत्तथैवेत्यर्थः यायद दृश्यते
न्ते ! किं श्राणुपुब्धि गच्छति अगाणुपुर्दिय गच्छंति?, इति, अत्र चर्मशां जायमाना प्रतीतिमा शानदृशां प्रतीत्या
गोयमा ! आणुपुब्धि गच्छति णो अणाणुपुर्डिव गच्छंति, सह विसंवदत्विति संबादाय पुनौतमः पृच्छति-'जम्बूदीये
भन्ते ! कि एगदिसि गच्छति छद्दिसि गच्छंति ?, गोयमा ! णमित्यादि,जम्बूद्वीपे भदन्त !द्वीपे उद्गमनमुहूः च मध्या. नियमा छद्दिसि गच्छति 'त्ति, अत्र व्याख्या-तद् भदन्त ! मिकमुहूतेच अस्तमयनमुहूर्ते च अत्र चशब्दा वाशब्दार्थाः
क्षेत्रं किं स्पृष्ठ-सूर्यविम्बेन सह स्पर्श मागवं गच्छुतःसूर्ण सर्वत्र-उक्लकालेषु समौ उच्चत्येन, अत्रापि काकुपाठा| अतिक्रामतः उताऽस्पृष्टम्, अत्र पृच्छुकस्यायमाशय:-गश्यत् प्रश्नावगतिः, भगवानाह-तदेव यद्भवता मां प्रति पृष्टं मानं हि क्षेत्रं किश्चित् स्पृष्टमतिक्रम्बते यथाउपवरकक्षत्र याय दुच्चत्वेनेति, सर्वत्र-उद्गमनमुहर्तादिपु समौ समय- किंचिच्चाउम्पृहुं यथा देहली क्षेत्रमतोऽत्र कः प्रकार इति, बधानाखुन्नत्येन समभूतलापेक्षयाऽष्टौ योजनशतानीति- भगवानाह-स्पृष्टम् गच्छतः नास्पृष्टम ,अत्र सूर्यबिम्बेन सह कन्या, न हि सती जनप्रतीति वयमपलपाम इति भगवदु- स्पर्शनं सूर्यबिम्बायगाहक्षेत्राद्वहिरपि सम्भवति स्पर्शनाया कमेबानुबदनत्र विप्रतिपत्तिबीज प्रष्टुमाह-'जहण' मि- अवगाहनातोऽधिकयिपयन्यात् ,ततः प्रश्नयति-तबदन्त ! स्यादि, प्रश्नसूत्रं स्पष्टम् . उत्तरसूत्रे गौसम ! लेश्यायाः- स्पृष्ठं क्षेत्रम् अवगाढं--सूर्यविम्बेनाश्रयीकृतम्-अधिष्ठितमि. सूयमण्डलगनतेजसः प्रतिघातेन दूरतरत्यादुद्गप्रनदेशस्य त- त्यर्थः उतानयगादं तेनानाश्रयीकृतं; नाधिष्ठितमित्यर्थः, मदपसरणेनेत्यर्थः उद्भगमनमुहूसे दूरे च मूले च दृश्यते. लेश्या- गवानाह-गौतम ! अयगाढं क्षेत्रं गच्छतः नानवगाढम् , प्रतियाते हि सुखदृश्यत्वेन स्वभावेन दूरस्थोऽपि सूर्य ग्रा- श्राश्रितस्यैव स्यजनयोगात् , अथ यद्दन्न! अवगादतसम्रप्रतीति जनयति, एवमस्तमयन मुहतऽपि व्याख्येयम् , दनन्तराचगाढम्-अव्यवधानेनाधयीकृतम् , उत परम्पराधइयोः समागमकत्वात् , मध्याग्तिकमुतु लेश्याया अभि- गाढं-व्यवधानेनाश्रयीकृतं ?, भगवानाह-गौनम! अमत. सापेन-प्रतापेन सर्वतस्तेजःप्रतापेनेत्यर्थः, मूले च दूर च राबगार्टन पुनः परम्परावगादम् . किमुक्तं भवति?-यस्मिरश्येते. मध्याह्ने ह्यासन्नोऽपि सूर्यस्तीवतेजसा दुर्दर्शत्वेन आकाशवराडे यो मण्डलायययोऽव्यवधानेनायगाढ स
प्रतीति जनयति एयमेबासनत्येन दीप्तलेश्याकत्वं दिन- मण्डलावयवस्तमेयाकाशखराडं गच्छति न पुनरपरमरमविधादयो नाचा दूरगतत्येन मन्दलेश्याकर दिनहा- लावयवावगाढं नस्य व्यवहितत्वेन परम्पंगवगाढस्यात् निशीतादयश्च याच्याः, उद्गमनास्तमयनादीनि च ज्योति- तच्चाल्पमनरूपमपि स्यादिल्याह-तद्भदन्त ! अणुं गच्छनः काणां गतिप्रवृत्ततया जायन्ते इति । तेषां गमनप्रश्नायैका- बादरं वा ?. गौतम ! अण्यपि सबोभ्यन्तरमण्डल क्षेत्राणेपशं द्वारमाह-'जम्बुहीये ग' मित्यादि, जम्बूद्वीपे भदन्त ! क्षया बादरमपि सर्वबाह्य पण्डलक्षेत्रापेक्षया. तत्सच्चक्रयाजीपे सूची किमतीतं-गतिथिवीकृतं क्षेत्रं गच्छतः-- लक्षेत्रानुसारेण गमनसम्भवात् , गमनं च अधिस्तितिकामतः उत प्रत्युत्पन्न-वर्तमानं गतिविषयीक्रियमाणं यग्मतित्रयेऽपि सम्भवेदिति प्रश्नयति-तद्भदन्त ! क्षेत्रमूउत अनागतं गतिविषधीकरिष्यमाणम्, एतेन इह च यदा- मधस्तिर्यग्या गच्छतः १, गौतम! ऊधमपि तिर्यगच्यकाशरूपडं सूर्यःसतेचसा व्यामेति तत्क्षेत्रमुच्यते तेना- धोऽपि. ऊवधिस्तियक्त्यं च योजनेकपष्टिमागरूपबतुर्यिक्यातीनेत्यादिव्यवहारविषयत्वं नोपपद्यते अनादिनिधन- शतिभागप्रमाणोत्सेधापेक्षया द्रष्टव्यम् ,अन्यथा 'जाच निस्यादिति शास्ता । भगवाबाह-गौतम ! नोशब्दस्य , यमा छरिसि'इति चरमसूत्रेण सह विरोधः स्यात्, खंच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.