________________
सूरमण्डल अभिवानराजेन्द्रः।
सूरमण्डल मसोः सहावस्थायित्वविरोधात् समानकालीनत्वासंभवः ६८ इत्यरूपं प्रमाण तदन्धकारसंस्थितेनेंतव्यं द्वीपपरितथापि अवशिष्टेषु चतुर्पु जम्बूद्वीपचक्रचालदशभागेषु स- धिदशभागसत्कभागत्रयप्रमाणत्वात्, यद तापक्षेत्रस्याम्भायनया पृच्छत प्राशयान्नोक्नविरोधः, ननु आलोकामा त्वं तमसश्चानल्पत्वं तत्र मन्दलेश्याकत्वं हेतुरिति, एवं सर्वाबरूपस्य तमसः संस्थानासंभवेम कुतस्तत्पृच्छौचितीमच- भ्यन्तरमण्डलेऽभ्यन्तरबाहविष्कम्भे यसापक्षेत्रपरिमाणम्नि, उच्यते-नील शीतं बहलं तम. इत्यादिपुद्गलधर्मा- १४८ इत्येवंरूपं तदत्रान्धकारसंस्थितेयं यच्च तत्रैव वि. णामभ्रान्तसार्वजनीनव्यवहारसिद्धत्वेनास्य पौगलिकत्वे सि. कम्भेऽन्धकारसस्थिते.६३२४६ इत्येवं तापक्षेत्रस्यात्र मन्त. द्ध संस्थानस्यापि सिद्धेः, यथा चास्य पौद्गलिकत्वं तथा- व्यम् ,ननु इदं सर्वबाह्यमण्डलसत्कतापक्षेत्रप्ररूपणं,यदि तन्मऽन्यत्र पूर्याचायः सुचर्चितत्वान्नात्र विस्तरभिया चर्च्यते एडलपरिधौ ३१८३१५ रूपेषष्टिभक्ते लब्धा ५३०५ रूपा मुहूर्त इति , ऊर्ध्वमुखकलम्बुकापुष्पसंस्थानसंस्थिता अन्धकार- गतिः तदा च सर्वजघन्यो दिवसो द्वादशमुहूर्त प्रमाणोऽतो संस्थितिः प्रसप्ता, अन्तः संकुचिता बहिबिस्तृतेत्यादि द्वादशभिः सा गुण्यते तथा च कृते ६३६६३ इत्येवरूपो राशिः तदेव-तापक्षेत्रसंस्थित्यधिकारोक्कमेव ग्राह्य, कियत्पर्यन्त
स्यात् . यदि योलपरिधिद्विगुणितो दशभिर्भज्यते तदपरमेमित्याह-यावत्तस्या:-अन्धकारसंस्थितेः सर्वाभ्यन्नरि
बराशिद्धिधाकरणरीतिलब्धस्तरिकमेतस्मात् सूत्रोकराशि
विभिद्यते ?, उच्यते-सूत्रकारेण द्वीपपरि ध्यपेक्षयैव करणरी. का बाहा मन्दरपर्वतान्ते षड् योजनसहस्राणि त्रीणि चतुर्चि
तेर्दयमानत्वान्नात्र दोषः , अभ्यन्तरमण्डले परिधिर्यथा न शत्यधिकानि योजनशतानि पद च दशभागाम् योजनस्य
न्यूनीक्रियते तथा बाह्यमण्डले नाधिकीक्रियते तत्र विधव परिक्षेषेण, अत्रोपपत्ति सूत्रकृववाह-'से रम' मिति , प्रश्न
हेतुरिति। सूत्रं प्राग्वत् , उत्तरसूत्रे यो मेरुपरिक्षेपः स त्रयोविंशतिषट्
सम्पति सूर्याधिकारादेतत्सम्बन्धिनं दूरासन्मादिदर्शनरूपं शताधिकैकत्रिशद्योजनसहनमानस्तं परिक्षेपं द्वाभ्यां गुण
विचारं वक्तुं दशमं द्वारमाहयित्या , सोभ्यन्तरमण्डलस्थे सू तापक्षप्रसत्कानां प्रयाणा भागानामपान्तराले रजनिक्षेत्रस्य दशभागवय २ मान- जंबुद्दीचे गं भन्ते ! दीवे सूरिया उग्गमणमुहुर्तसि दूरेभ स्यात् यशभिबिमज्य-शभिर्भागे हियमाणे एष परिक्षे- मृले अदीसति मन्झंतिमुहत्संसि मूले भरे पदीसति पविशेषे पाण्यात इनि बददेतद्भगवन् ! गौतमः स्वशिप्येभ्यः . तथाहि-३१६२३ एतद् द्वाभ्यां गुण्यते जातानि
अस्थमण मुहुत्तसि दूरे अमूले श्रदीसंति ,हंता गोयमा ! निषष्टिसहस्राणि शते षट्चत्वारिंशदधिके ६३२४६ एषां
तं चेवजाब दीसंति, जम्बुद्दीवे णं भन्ते! सूरिया उग्गवशभिभाँगे लब्धं यथोक्तं मानम् । अथ बाहमिहि--'तीसे मणमुत्तंसि अ मज्झतिभमुहुत्तंसि अस्थमणमुहुरासि ण' मियादि. तस्याः-अन्धकारसंस्थितेः सर्वबाहाकाहा पू.
म सव्वत्थ समा उच्चत्तेणं, हंता तं चेव. जाव पंताडपरतश्च परमविष्कम्भो लवणसमुद्रान्ते त्रिषष्टि योजनसहस्राणि द्वे च पञ्चचत्वारिंशदधिके योजनशते पट च
उच्चत्तेणं , जइ णं भन्ते ! जम्बुद्दीवे दीवे मरिदशभागान् योजनस्य परिक्षेपणेति,मत्रोपपत्ति सूत्रकृदेवाह- भा उम्गमण मुहुर्ससि अ मज्झं० प्रथम सम्वत्थ समा 'से ण 'मित्यादि, व्याकं, नवरं जम्बूदीपपरिक्षेपः ३१६२२८ उच्चत्तेणं, कम्हा सं भन्ते ! जम्बुद्दीवे दीवे सूरिया सं परिक्षेप प्रागुनहेतुना द्वाभ्यां गुणयित्या दशभिर्भागे
उग्गमणमुहुर्चसि दूरे भ मूले अदीसंति हन्ता!, गोयमा! हियमाणे एष परिक्षेपविशेष प्राण्यात इति धदेश .अथास्या शायस्थितबाहामाह-'तया ण' मित्यादि. सदा सर्वाभ्य
लेसापडिघाएणे उग्गमणमुहससि दूरे भ मूले भदीसति म्तरमण्डलचारफाले अन्धकारं कियवायामेन प्राप्तम् ?,
इति लेसाहितावेणं मझतिपादत्तंसि मृले अ.दरे भ गौतम ! अष्टसप्ततिं योजनसहस्राणि त्रीणि व प्रखिशव- दीसंति लेसापडिघाएणं अस्थमणमहत्तांस दूरे अ मूले अ धिकानि योजनशतानि योजनत्रिभाग चकम् अवस्थितनाप-दीसति. एवं खलु गोश्रमा!तं चेव० जाब दीसति १०। क्षेत्रसंस्थित्यायाम यायमपि बोध्यः सेम मन्बराचसरकरश्चसहस्रयोजनाम्यधिकानि मन्तव्यानि सूर्यप्रकाशाभावयति
(मू० १३६ ) जम्बुद्दीवे णं भन्ते ! दीवे सूरिया किं क्षेत्रे स्वत एवान्धकारप्रसरणात् ,कन्दरादौ तथा प्रत्यक्षदर्श-| ती खत्तं गच्छन्ति पडुप्पएणं खेत्तं गच्छन्ति प्रणागयं नात् .सूत्रेऽविवक्षितान्यपि व्याख्यातो विशेषप्रतिपत्तिरिति । खेतं गच्छन्ति ?, गोयमा ! णो ती खेत्तं गदर्शितानि । अथ पश्चानुपूर्ध्या तापक्षेत्रसंस्थितिं पृच्छति-'ज च्छन्ति पद्धप्परणं खेतं गमछन्ति णो अण्णागयं खतं पाण' मित्यादि.यदा भगवन् ! सूर्यः सर्वबाह्यमण्डलमुपसं
गच्छन्ति ति, सं भन्ते । किं पुटुं गच्छन्ति जाव कम्य धारं चरति तदा किंस्थानसंस्थिता तापक्षेत्रसंस्थितिः प्राप्ता,गौतम ऊर्ध्वमुखकलम्बुकापुष्पसंस्थानसंस्थिता प्र
नियमा छदिसिं ति, एवं ओभासेंति , तं भन्ते ! साप्ता, तदेव-अभ्यन्तरमण्डलगततापक्षेत्रसंस्थितिसत्कमेव । कि पुष्टुं श्रोभासेंति ? एवं आहारपयाई णेबाई पुट्ठोसर्षमवस्थितानवस्थितबाहादिकं नेतव्यं,नघरमिदं नानात्वं
गाढमणंतरअणुमहादिविसयाणुपुवी पजाब णिश्रमा विशेषः यदम्धकारसंस्थितेः पूर्व-सर्गभ्यन्तरमण्डलगतताप
छद्दिसि, एवं उज्जोति तवेंति पभाति ११ (सू०१३७) क्षेत्रसंस्थिनिप्रकरणे वर्णितम् ६३२४५ इत्येवरूपं प्रमाणं सत्तापक्षेत्रसंस्थितेः प्रमाण नेतव्यं, द्वीपपरिधिदशभागस
जम्बुद्दीवे णं भन्ते! दी सूरिश्रा णे कितीते खित्ते कभागद्वयप्रमाणत्वात् ,पसापक्षेत्रसंस्थितेः पूर्ववर्णितम् । किरिश्राकज्जा पडुप्पोमणागए०? गोयमा! णो नीए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org