________________
(१०११
अभिधानराजेन्द्रः। ११८२९७, इदं च योजनराशि अष्टया गुणयित्वा सवर्णिता अस्मिन् मण्डले दिवसो द्वादशमुहर्तप्रमाणश्चतुमुहर्सगतिरिति यथा व्ययहियते तथा प्रागुक्तम् , पतदेभित्रि. भिर्महकपष्टिभागैरधिकस्तस्यार्द्ध षट् मुहर्ता - भिः शतेः सप्तपश्यधिकैर्गुरायते जाता एकाश कोट्यो- | भ्यामेकपष्टिभागाभ्यामधिकाम्नतः सामस्त्ये नेकपष्टिभाएपहिलक्षाश्चतुर्दश सहस्राणि नव शतानि नयनवत्यधिकानि | गकरणार्थ पडपि मुहर्ता एकषष्टया गुण्यन्ते गुणाय१९६८१४६EL , पतस्य एकपष्टया गुणितया षटया ३६६०, त्वा च तत्र द्वावकषष्टिभागी प्रक्षिप्येते ततो जातानि भागो हियते लब्धाम्येकत्रिंशत्सहस्राणि नव शतानि षोड- श्रीणि शतानि अष्टपष्टयधिकानि एकपष्टिभागानाम् ३६८, शोत्तराणि ३१६१६, शेषमुद्धरति चतुर्विंशतिशतानि एको- ततोऽस्मिन् मण्डले यत्परिरयप्रमाण त्रीणि लक्षाणि श्रमवत्वारिंशदधिकानि २४३६, न चातो योजनान्याया-1 ष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके ३१८२७६ एतत् मिल ततःवष्टिभागानयमार्थमेकपष्टया भागो हिपते लब्धाः । त्रिभिः शतैः अष्टपष्टयधिकैर्मुरायते जाता एकादश कोएकोनत्यारिंशत् पष्टिभागाः ३६ एकस्य च षष्ठिभागस्य | टयः एकसप्ततिः शतसहस्राणि पविशतिः सहस्राणि सरकाः पहिरेकष्टिभागाः अथवतीय मण्डलम्-'से पथि. षट् शतानि द्विसप्तत्यधिकानि ११७१२६६७२ , अस्य - समाण'इत्यादि । अथ प्रविशन्-जम्बूदीपाभिमुख चरन् कषष्टया गुणितया षष्टया ३६६० भागे लब्धानि द्वात्रिसूर्यः द्वितीयेऽहोरात्र उत्तरायणसत्के इत्यर्थः बाह्यवतीयम- शत्सहस्राणि एकोसराणि ३२००१ शेषं श्रीखि सहस्राणि एडलमुपसंक्रम्य चार चरति ।
द्वादशोत्तराखि ३०१९ तेषां षष्टिभागानयनार्थमेकपष्टया ___तदा किमित्याह
भागे हो लब्धा एकोनपञ्चाशत् षष्टिभागाः। एकस्य जया यं भंते। सरिए बाहिरतचं मंडल उवसंकमित्ता
पष्टिभागस्य सरकारयोविंशतिश्चूर्णिकाभागाःति ,
समवायाने तु त्रयस्त्रिंशत्समवाये-'जया रंग सूरिए पाहिराचारे चरह तया णं ऐगमेगण मुहत्तणं केवइ खत्तं ग
शंतरं न मंडलं वसंकमित्ता चारं चरह तथा गं इहछह, गोंप्रमा! पश्च पञ्च जोश्रणसहस्साई तिथि अ गयस्स पुरिसस्स तेतीसाए जोवणसहस्सेहिं किंचि विचउरुत्तरे जाणसए इगुणालीसं च सद्विभाए जोअणस्स | सेसूणेहिं चक्खुप्फासं हब्बमागच्छइ 'त्ति, एतद्वृत्तौ च गमेंगणं मुहुत्तेणं गच्छइ , तया णं इहगयस्स मणुयरस
इह तु पदुक्तं त्रयस्त्रिंशत् किञ्चिन्न्यूनास्तत्र सातिरेकयोएगाहिएहिं बत्तीसाए जोअणसहस्सेहिं एगृणपसाए अस
जनस्यापि न्यूनसहनता विवक्षितेति सम्भाव्यते इति, प्रथा
त्रापि चतुर्थमण्डलादिष्वतिदेशमाह-'एवं खलु' इत्यादि , विभाएहिं जोमणस्स सट्ठिभागं च एगसद्विधा छेत्ता ते
एवमुक्तेन प्रकारेण खलु-निश्चितमेतेनोपायेन-शनैः शनैः तबीसीए चुस्लिाभाएहिं सूरिए चक्खुप्फासं हव्यमाच्छा त्तदनन्तराभ्यन्तरमण्डलाभिमुखगमनरूपेणाभ्यन्तरं प्रविति, एवं खलु एएणं उवाएणं पविसमाणे , सूरिए तया
शन सूर्यस्तदनन्तरान्मण्डलात् नदनन्तरं मण्डलं संक्रामन् २
एकैकस्मिन् मण्डले मुहूर्तगतिमित्यत्र द्वितीया पूर्ववत् २ मांतरामो मंडलाभो तयाणंतरं मंडलं संकममाणे संकम
मुहर्तगतिपरिमाणे अष्टादश अष्टादश षष्टिभागान् योजमाणे अट्ठारस अट्ठारस सट्ठिभाए जोअणस्स एगमेगे नम्य व्यवहारतः परिपूर्णान् निश्चयतः किञ्चिदूनान निवर्द्धमंडले मुहतगई निवड्डमाणे निवड्रमाणे सातिरेगाई पंचा- यन्न हापयन्नित्यर्थः, पूर्वमण्डलात् अभ्यन्तराभ्यन्तरमण्डलसीर्ति पंचासीतिं जोषणाई पुरिसच्छायं अभिवद्धमाणे स्य परिरयमधिकृत्याष्टादशयोजनहीनत्वात् , पुरुषच्छायाअभिवर्तमाणे सव्यम्भंतरं मंडलं उवसंकमित्ता चारं चरइ ,
मित्यत्रापि द्वितीया पूर्ववत् , तनोऽयमर्थ:-पुरुपच्छायायो
दृष्टिपथप्राप्ततारूपायां नवमिः पष्टिभागैः षष्टया च चूर्णिएस ण दोश्चे छम्मासे , एस णं दोच्चस्स छम्मासस्स
काभागैः सातिरेकाणि-समधिकानि पञ्चाशीतिं पश्चाशीति पञ्जवसाणे , एस णं आइच्चे , संबच्छरे गस णं प्राइच्च- योजनान्यभियद्धयन्नभिवर्द्धयन् प्रथमवितीयादिषु कतिस्स संबच्छरस्स पज्जवसाणे परमते । (सू०-१३३+) पयेषु मण्डलेषु इयं वृद्धि या , सर्यमण्डलापेक्षया तु 'जया ण 'मिस्यादि , यदा भगवन् ! सूर्यः बाह्यतृतीयं म
येनैव क्रमेण सर्वाभ्यन्तरान्मए डलात्परतो दृष्टिपथप्राप्तता एडलमुपसंक्रम्य चारं चरति तदा एकैकेन महसन कि- हापयन्निगतस्तेनैव क्रमेण सर्धवाह्यान्मण्डलादकतनेषु यत् क्ष गच्छति ?, भगवानाह-गौतम ! पञ्च पञ्च योज- दृष्टिपथप्राप्ततामभिवर्द्धयन् प्रविशति, तत्र सर्ववाह्यमण्डमसहस्राणि श्रीणि चतुरुत्तराणि योजनशतानि एकोनच- लादकतनद्वितीयमण्डलगतान् दृष्टिपथप्राप्ततापरिमाणात् भ्वारिंशतं च षधिभागान् योजनस्य ५३०४१।। एकैकन मु- सर्वबाह्ये मण्डले पञ्चाशीर्ति योजनानि नव पष्टिभागान् इर्तन गच्छति , तथाहि-अस्मिन् मण्डले परिरयपरिमा- योजनस्य एकं च षष्टिभागमेकपष्टिधाभित्त्या तस्य सत्कान् ण तिम्रो लक्षा अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधि- पष्टिभागान् हापयति , एतच्च प्रागेव भावितं तस्मात् के ३१८२७१ अस्य च पष्ट्या भागे हते लब्धं यथोक्लमत्र सर्वबाह्यादर्याकतने द्वितीये मण्डले प्रविशन् तायद्योऽपि मण्डले मुहूर्तगतिप्रमाणम् , अथात्र दृष्टिपथप्राप्तवा-सदा दृष्टिपथप्राप्ततापरिमाणेऽभिवद्ध यति तच्च धव, ततोऽर्वाकप्रगतस्य मनुष्यस्य एकाधिकैर्वात्रिंशाता सहस्ररेको- तनेषु मण्डलषु यस्मिन् मण्डले दृष्टिपथमाया ज्ञातुमिपश्चाशता च षष्टिभागैरेकं च पष्टिमागमेकपष्टिधा। ष्यते. तृतीयमण्डलादारभ्य तत्तन्मण्डलसंख्यया षट्त्रिंशद्
वा तस्य सत्कैनयोविंशत्या चूर्णिकाभागैः ३२००१ ।। गुण्यते,तद्यथा--तृतीयमा इलबिन्तायामेकेन चतुर्थमयडलHIN। सूर्यः चस्पर्शमागच्छति, तथाहि- चिन्तायां द्वाभ्याम् एवं यावत् सर्वाभ्यम्तरमण्डलचिन्तार्या
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org