________________
सूरमण्डल अभिधानराजेन्द्रः।
सूरमण्डल कम्यशौतिचतुरशीतिपञ्चाशीतियोजनानां सम्भवेऽपि सूत्रे । पढमे छम्मासे , 'एस ' मित्यादि, एप च दक्षिणायनसयञ्चतुरशीनिग्रहणं तद् देहलीप्रदीपन्यायेनोभयपार्श्ववर्ति- कन्यशीत्यधिकशतदिनरूपो राशिः प्रथमः परमासः-- म्योरुयशीतिपञ्चाशीत्योहणार्थमिति ।
यनरूपः कालविशेषः, षटसंख्याङ्काः मासाः पिण्डीभूता अथोने एव मरा उलक्षेत्र पश्चानुपूर्या सूर्यस्य
यति व्युत्पत्तेरिद समाधेयम् , अन्यथा प्रथमः पमुहुने गत्याद्याह
एमास इत्येकवचनानुपातिरिति । अथवा-पाध्यादिगणा
न्तः पाठात् स्त्रीत्याभाये अदन्तद्विगुखेऽपि न छीप्रत्ययजया णं भंते ! सूरिग सब्धवाहिरमंडलं उपसंकमित्ता
स्तेनैव तत्प्रथमं परामासम् , आपत्वात् पुंस्त्वम् एतश्च प्रचार चरइ तया णं एगमगेणं मुहुतेणं केवइअं खेतं गच्छ- थमस्य परामासमय दक्षिणायनरूपस्य पर्यवसानम, अथ ३१, गोयमा! पंच पंच जोत्रणमहस्साई तिमि अ.पंचुतरे सर्वानामगरलचारानन्तरं सूर्यो द्वितीयं परमासं प्राप्नुवन् जोयणसए पामरस य सविभाए जोअणस्स एगमेगेणं मुहु
गृह्णन् त्यर्थः , प्रथमे अहोरात्रे उत्तरायणस्येति गम्यम् तेणं गच्छद, तया सं इहगयस्म मणुस्सस्स एगतीसाए
बाह्यानन्तरं पश्चानुपूर्त्या द्वितीयं मण्डलमुपसंक्रम्य चार
नरति। जोत्रणसहस्से हिं अद्यहि अएगतीसेहिं जोश्रणसहि ती
अथात्र गत्यादिप्रश्नार्थ सूत्रमाहसाए असद्विभाएहिं जांअणस्स सूरिए चक्खुप्फास हव्व
जया णं मंते ! सूरिए बाहिराणंतरं मंडलं उवसंकभिमागच्छइ त्ति, एस शं पढभे छम्मासे,एस णं पढमस्स छ
ता चार चरइ तया ण एगमेगण मुद्दत्तेणं केवइग्नं खचं म्मासस्स पजपसाणे,से मूरिए दोचे छम्मासे अयमाणे प.
गच्छइ.१, गोश्रमा! पंच पंच जोपणसहस्साई तिमि भ ढमंसि अहोरतमि बाहिराणंतरं मंडलं उवसकमिचा चार
चउरुत्तरे जोअणसए सत्तायामं च सद्विभाए जोअणरस चरइ । (सू० १३३४) 'जया ण' मित्यादि, यदा भगवन् ! सूर्यः सर्यबाह्य मण्डल
एगमेगणं मुहुनेणं गच्छइ, तया ण इहगयस्स मणुस्सरस मुपसकम्य चार चरति तदा एकैकेन मुहूर्तेन कियते क्षेत्रं
एगतीसाए जोअयसहस्सेहि णवहि असोलसुत्तरेहिं जोगच्छति ?, गौतम! पञ्च पञ्च योजनसहन्नाणि त्रीणि पश्चो- अणमएहिं इगुणालीसाए असट्ठिभाएहिं जोअणस्स सतराणि योजनशतानि पश्चादश षष्टिभागान योजनस्य५३०५ द्विभागं च एगसद्विधा छेत्ता सट्ठीए चुलिमाभागेहिं सू१४ पकेन महसेन गच्छति, कथमिाते चेत् १. उरूपन--
रिए चक्खुप्फास हबमागच्छइ ति, से पविसमाणे सूअस्मिन मगडले परिरयपरिमाणं तिम्रो लक्षा श्रादश सहस्रावि त्रीरिप शतानि पञ्चदशोत्तराखि ३१-३१५ सतो
| रिए दोच्चंसि अहोरसि बाहिरतच्चं मंडल उवसंकभिउस्म धागुकयुक्तिवशात पश्या मक्ते लब्धं यथाक्रमत्र माडले चा कारं चरई । (मू०-१३३४) मुहूर्तगतिपरिमाणमिति. अत्रष्टिपथपासतापरिमाणमाह- 'जया 'मित्यादि , यदा भगवन ! सूर्यः वाह्यानन्तरसदा-सर्वबाह्यमण्डलचारचरणकाले इगतस्य मनुष्यस्ये- माननं द्वितीय मण्डलमुपसंक्रम्ब चार चगति तवा भति प्राग्वत् एकांत्रशता योजनसहनैरष्टभिश्चैकत्रिंशदधि- गवन् ! एकैफेन मुहूर्तेन कियत् क्षेत्रं गम्छनि !, भगवाना. कैशेजनशतैत्रिंशता च षष्टिभागैर्योजनस्य ३१८३३३१ ह-गौतम ! पक्ष पञ्च योजनसहस्राणि त्रीणि च चतुरुत्तसूर्यः शीघ्र चवु पर्शमागच्छति, तथाहि-अस्मिन् मराउ- राणि योजनशनानि सप्तपञ्चाशनं च षष्टिभागान् योजनस्यै. ले सूर्ये चारं चरति दिवसो द्वादशमुहर्तममागो, दिवस- केंकन मुहूर्तेन गच्छति ५३०४६, तथाहि-अस्मिन् मण्डले स्याईन याचम्मा क्षेत्र व्याप्यते तावति स्थित उदयमानः परिरयपरिमाय त्रीणि लक्षाणि अष्टादश सहस्राणि वे शते सूर्यः. उपलभ्यन्ते द्वादशानां च मुहूर्तानाम पद मुहूर्तास्त- सप्तनयत्यधिक योजनानाम् ३१८२९७ , ततोऽस्य पापा तो यदत्र मराजले मुहूर्तगतिपरिमा पञ्च योजनसहस्राणि भागे हृते लम्धं यथोकमत्र मण्डले मुर्तगतिप्रमाणम्, श्रीणि शतानि पञ्चोत्तराणि पश्चदश च पष्टिमागा यो- अत्रापि दृष्टिपथमाप्ततापरिमाणमाह-तदा रगतस्य मजनस्य ५३.५१४ तत् पद्भिर्गुण्यते, दिवसाईगुणिताया नुष्यस्येति प्राग्वत् एकत्रिंशता योजनसहनैः षोडशापर मुहर्नगतेदृष्टिपथप्राप्तताकरणत्वात् , ततो यथोक्त- धिकै नभिश्च योजनशतेरेकोमचत्वारिंशता च षष्टिभामत्र मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, यद्यप्युपा- गैर्योजनस्य एकं च षष्टिभागमकपष्टिधा दित्त्वा तस्य म्त्यगए डल दृष्टिपथप्राप्ततापरिमाणात् पञ्चाशीतियोजनानि सकै पष्टया चूर्णिकाभागैः ३१६१६६।६। सूर्यश्वशुःमव पष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्काः। स्पर्शमामच्छति । तथाहि-अस्मिन् मण्डले सूर्ये चारचरति पष्ट्रिरेकषष्टिभागाः इत्येयं रायै शोधिते इनमुपपद्यते ए..| दिवसो द्वादशमुहुर्नप्रमाणो द्वाभ्यां मुहूते कषष्टिभागाभ्यारुच प्राग भाविस तथापि प्रस्तुतमण्डलस्योत्तरायणगत- मधिकः तेषां चा पट मुहूर्ताः एकेन मुहतक कष्टभागमण्डलानामयधिभूतवेनान्यमण्डलकरणनिरपेक्षतया क-- | नाभ्यधिकाम्ततः सवर्णनार्थ षडपि मुहूती पकषष्टया गुरणान्तरमकारि, इदं च सर्वाभ्यन्त रानन्तरमण्डलात पूर्वा-1 रायन्ते तत एकः पष्टिमागस्तत्राधिक प्रक्षिप्यते, तो मुपुर्या गरायमानं व्यशीत्यधिकशततमम् , प्रतिमण्डलं चा- जातानि त्रीणि शतानि सप्तपष्टयाधिकानि एकपष्टिभाहोरात्रगणनादहोरात्रोऽपि व्यशीत्यधिकशततमस्तेमायं द-गान ३६७, ततः प्रस्तुतमले यत्परिमाणं त्रीणि क्षिणायनस्य चरमो दिवस इत्याद्यनिधातुमाह- एस | लक्षाणि अष्टादश सहस्राणि द्वे शते सप्तनवत्यधिक
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org