________________
सूरमण्डल
पति भाषइति स्वशिष्यत्वा गौतमः पृच्छति तत्थ को छेऊ इति वइजा तत्रमण्डलपदानामायामविष्कम्भपरिपाऽनियत को हेतुःका उपपतिरिति भगवानादमयादि
"
जम्बूदीपापं पूर्ववत् परिपूर्ण स्वयं परिभावनीय व्याख्यानीयं च 'ता जया णमित्यादि, तत्र यदा समिति वाक्यालङ्कारे सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा तम्मण्डलप सूखीत्यनिर्देशः प्रकृतत्वाद् पादस्माचत्वारिंशदेकभागा योजनस्य ज्ञातव्यम् श्रायामविष्कम्भाभ्यां नवनवतियजनसहस्राणि षट्शतानि त्याधिकानि १६६४०, तथाहि एकतोऽपि सर्वास्यस्तरमण्डलमशीत्यधिकं योजन जम्बूद मपरतोऽपि ततोऽशीत्यधिकं योजनशतं द्वाभ्यां गुण्यते, जातानि त्रीणि शतानि षष्यधिकानि ३६०, एतानि जम्बूद्रीपरिष्कम्मपरिमाणाशरूपात्यन्ते ततो यथाक्रमायामधिकम्मपरिमाणं भवति त्रीणि योजना प शसहस्राणि एकोननवत्यधिकानि परिक्षेषतः तथा हि तस्य सर्वाभ्यन्तरस्य मण्डलस्य विष्कम्भो नवनवतियोंजनसहस्राणि प्रदर्शतानि बन्यारिंशदधिकानि६६६७० एतेषां वर्गों विधीयते, जातो नयको नवको द्विकोsटक एकको द्विको नवकः षट्को द्वे च शून्ये ६६२८१२६६००, ततो दशभिर्गुणन जातमेकमधिकं शून्यम् ६२= १२६६०००, श्रस्य वर्गमूलानयनेमलम् पथो परियम शेषं निष्ठति द्विक एकाएक शून्यं सप्तको नवकः २१८०७६ एतत् त्यक्तम् ' तया मित्यादिना रात्रिदिवपरिमाणं सुगमम्' से निमा' इत्यादि सूर्यः सर्वाभ्यन्तरान्मण्डलाझाकरणनिक्रामन् नव संवत्सरमाददानो नवस्य संवत्सरस्य प्रथमंऽहोरात्रे सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तत्र यदा सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा तन्मण्डलपदमष्टाचत्वारिंशदेकषष्टिभागा योजनस्य वाहस्पेन नवनवतियजनसहस्राणि पद शतानि पञ्चचत्यारिंशदधिकानि पञ्चत्रिंशश्चैकटिभागा योजनस्यायामविष्कम्भायां, तथाहिएकोऽपि सूर्यः सर्वाभ्यस्रमगता नष्टाचारित षष्टिभागान्] योजनस्यापरे च योजने बहिरयभ्य द्वितीये मण्डले चारं चरति, द्वितीयोऽपि ततो द्वयोर्योजन - योरष्टाचत्वारिंशतश्चैकषष्टिभागानां योजनस्य द्वाभ्यां गुणने पञ्च योजनानि पञ्चत्रिंशच्चैकपटिभागा योजनस्येति भपनि एतत्प्रथममण्डलकम्मपरिमाणेऽध
9
9
"
ततो भवति यथा द्वितीयमण्डलविष्कम्भायामपरिमाण मिति । तत्र त्रीणि] योजनशन सहस्राणि पञ्चदश सहस्राणि एकं च सप्तोत्तरं योजनशतं किञ्चिद्विशेषाधिकं परिरयेण [प्रप्तम् तथाहि पूर्वमल विष्ायामपरिमाणादस्य म एडलस्य विष्कम्भायामपरिमाणे पश्ञ्च योजनानि पञ्चत्रिंशचैकटिभागा योजनस्याधिकत्वेन प्राप्यन्ते, ततोऽस्य राशेः पृथक परिश्रमानेयम् तत्र जनकप टिमागकरणामेकपद्मा गुरुयन्ते जातानि त्रीणि शता०४ मध्ये उपरितनाः पशपष्टिभागाः प्रक्षिप्यन्ते जातानि त्रीणि शनिबा
Jain Education International
"
7
( १०४५ ) अभिधानराजेन्द्रः ।
,
1
·
"
सूरमण्डल रिशदधिकानि ३४० तेषां वर्गों विधीयते वर्गा च दशभिर्गुणनात् ततो जात एकक एककः पञ्चकः पङ्कस्त्रीणि शून्यानि १९५६००० तत एषा वर्गमूलानयने लस्थानि दश शतानि कानि १०७५ ते योजनाऽऽनयनार्थमेकपष्टधा भागे हृते लब्धानि सप्तदश याँजनानि एकभागा योजनस्य
"
मण्डलपरिपरिमाणेऽधिकस्येन प्रक्षिप्यते ततो यथो मधिकतमण्डपभिति द्विशेषानता
,
6
किनियोनिता व्या, 'त यां दिवसरापमां तह खेव ' तदा-द्वितीयमण्डलचारचरणकाले दिवसरात्रिप्रमाण तथैव-प्र - प्राग्वत् ज्ञातव्यम्, या अट्टारसमुदु दिवसे यह दोहि एगट्टिभागमुहुतेहिं ऊणे दुवालसमुडुता राई भ यति दोहि पट्टिभागमुहुसंहिं अहिया से ि क्ममाणे ' इत्यादि, ततः सूर्यो द्वितीयस्मान्मण्डला दुक्लप्रकारेण निष्काम सरसा के द्वितीयेऽहोरात्रे - मितियन्त राम्मण्डलीय प क्रम्य चारं चरति, ' ता जया गु' मित्यादि ततो यदा सूयः सर्वाभ्यन्तरामण्डल मण्डलमुपक्रम्य पारं पर ति तदा ततृतीयं मण्डलपदम् अष्टाचत्वारिंशदे कषष्टिभागा योजनस्य बाहयजनपद यो जनशतान्येकपञ्चाशदधिकानि नय सैकषष्टिभागा योजनस्य २६६२१६ आयाम आविष्कम्भाभ्यां नथाहिप्रागिवायापि पूर्वमण्डलविष्कम्भायामपरिमाणात् पश्च योज मानि पत्रपष्टिभागा योजनस्याधिक ततो यथोक्रमाणामपि भवति त्रीणि योजन
9
सहस्राणि पञ्चदश सहस्राणि एकं च पधियो जनशतं परिक्षेपेण प्रज्ञप्तं तथाहि पूर्व मण्डलादस्य विष्कसेप योजनानि टिममा योजनाकिन प्राप्य ततो मायामविष्कम्भपरिमाणं भवति, तस्य च पृथक् परिश्यपरिमाणं सप्तदश योजनानि अष्टात्रिंशच्च एकषष्टिभागा योजनस्य एतनिश्चयनयमतेन, परं सूत्रकृता व्यवहारनयमनमवलम्ब्य परिपूर्णान्यष्टादशयोजनानि विवक्षितानि व्यवहारनयमतेन हि लोके कि चिनमपि परिपूर्ण विषयते तथा यदपि पूर्वमण्डलप रिश्यपरिमाणे किञ्चिदूनत्वमुक्तं तदपि व्यवहारनयमतेन परिपूर्णयिते ततः पूर्वमण्डलपरिपरिमा प्रादश योजनान्यधिकत्वेन प्रक्षिप्यन्ते इति भवति यथोकमधिकृत मण्डलपरिश्यपरिमाणम् 'तया से दिवसराई तहे
,
इति तृतीयमण्डलबारचरणकाले दिवसरात थेय प्रागिव पव्ये राधेयम् तथा अट्टारसमुत्ते दिवसे भयति च भागमुदिऊ - हुत्ता राई भवति चदहि एगट्टिभागमुतेहिं दिया 'एवं खलु' इत्यादि एवम् प्रकारेण तु निधननोपायेन प्रत्यहोरात्र के कमलमोचनरूपेण निष्का मन्सूर्यस्नल डामर - कैकस्मिन् एडले पञ्चपञ्चापागा योजनस्येत्येच परिमाणां विष्कम्भवृद्धिमभिवर्द्धयन्नभिवयन् एकैकस्मिन्नेतन्मण्डले अष्टादश अष्टादश योजनानि प
For Private & Personal Use Only
1
9
www.jainelibrary.org