________________
(१०४७) सूरमण्डल अभिधानराजेन्द्रः।
सूरमण्डल पणतीस च एगद्विभागे जोयणस्स एगमेगे मंडले वि- स्तिस्रः प्रतिपत्तयः प्रज्ञप्ताः , तद्यथा-तत्र तेषां प्रयाणा खंभवुति णिवुड्डमाणे णि वुड्डमाणे अट्ठारसजोयणाई
परतीथिकानां मध्ये एके तीर्थान्तरीया एयमाहुः- ता '
इति प्राग्यत् , सीण्यपि मण्डलपदानि-सूर्यमण्डलानि परिग्यबुद्धिं णिवुद्धमाणे णिवुद्धेमाणे सयभंतरं मंडलं
'जोयण याहलण' नि-प्रत्येक योजनमेकं बाहल्येन-पिराडेउबसंकमित्ता चारं चरति, ता जता गं मूरिए सबभं- न एक योजनसहनमकं च त्रयविश-प्रविशवधिक योसरं मंडलं उवसंकमित्ता चारं चरति, तताण सा मंडल- जनशतम् , ' आयामविक्खभेणं तिप्रायामश्च विष्कम्भव यता अडयालीस एगट्ठिभागे जोयणस्स बाहलेणं णवण
श्रायाविष्कम्भ समाहारो द्वन्द्वस्तन प्रत्येकमा यामेन विष्क
म्भेन चेत्यर्थः, त्रीणि योजनसहस्राणि त्रीणि च नवनवतानि रति जोयणसहस्साई छच्च चत्ताले जोयणसए आयाम- योजनशतानि परिक्षेपतः प्राप्तानि । इह च येषां तीर्थान्तविक्खंभेणं तिम्मि जोयणमयसहस्साई पामरस य सहस्साई रोयाणां मतेन मण्डलस्यायामविष्कम्भमेकं योजनसहनअउणाउति च जोयणाई किंचि विसमाहियाई परिक्खे
मेकं योजनशतं च प्रयस्त्रिंशदधिकमायामविष्कम्भाभ्यां ते
परिरयपरिमाणं वृत्तपरिमाणात् त्रिगुणमेव परिपूर्णमिच्छ . वेणं पामते, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहु
ति, न विशेषाधिकमतस्त्रीणि योजनसहस्राणि त्रीणि शते दिवसे भवति, जहमिया दुवालसमुहुत्ता राई भवति , तानि नबनवतानीत्युक्तम् । तथाहि-सहस्रस्य श्रीगि सहएस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं स्राणि शतस्य त्रीणि शतानि प्रतिशतश्न नयनवतिरिआदिच्च संवच्छरे एस णं आदिच्चस्स संवच्छरस्म प
ति, इदं परिरयपरिमाणं 'बिक्खंभवागदहगुणकरणीयदृस्स
परिग्यो होइ' इति । परिरयगणितेन व्यभिचारि, तेन हि अवसाणे , ता सम्धावि णं मंडलवता अडयालसिं एग
परिग्यपरिमाणानयने त्रीणि योजनसहस्राणि पश्चशतानि द्विभागे जोयणस्स बाहनेणं, सव्वावि णं मंडलंतरिया दो
द्वयशीत्यधिकानि किश्चित्समधिकान्यागच्छन्ति , तथाहिजायणाई विक्खंभेणं, एस णं अद्धा तेसीयसतपडुप्पामो एक योजनसहनमेकं च योजनशतं प्रयस्त्रिंशदधिकमित्येपंचदसुत्तरे जोयणसते आहिता ति वदेआ, ता अभितरा- कादशयोजनशतानि त्रयस्त्रिंशदधिकानि ११३३ , एतेषां वतो मंडलवताओ बाहिरं मंडलवतं बाहिराओ वा अभि
गों विधीयते,जात एकको द्विकोऽष्टकस्त्रिका पटोऽएको नवतरं मंडलवतं एस णं श्रद्धा केवतियं श्राहिता ति वदेजा।।
कः १२८३६८६, ततो दशभिर्गुणितेन जातमेकमधिकं शू
न्यम् १२८३६८१०, एतेषां वर्गमूलानयने आगच्छनि यथोता पंचदसुत्तरजोयणमते श्राहिता ति वदेआ , अभित
क्नं परिरयपरिमाणमतस्तन्मतेन परिग्यपरिमाणं व्यभिचाराते मंडलवताते बाहिरा मंडलक्या बाहिराओ मंडलता- रि, एवमुत्तरमपि मतद्वयं परिभाक्नीयम् , अत्रैव प्रथममते तो अभितरा मंडलवता एस णं अद्धा केवतियं श्राहिता उपसंहारः 'एगे एयमासु' १, पके पुनरेवमाहुः--सर्वाति वदेज्जा ?, ता पंचदसुत्तरे जोयणसते अडतालीसं च
रायणि सूर्यमण्डलपदानि प्रत्येकमेक योजनं याहल्येन
एकं योजनसहनमेकं च योजनशतं चतुर्विंशं चतुरिंशदधिएगट्ठिभागे जोयणस्स आहिता वदे जा, ता अभंतरातो कमायामयिष्कम्भाभ्यां ११३४ श्रीणि योजनसहस्राणि चत्वा. मंडलवतातो बाहिरमंडलवता बाहिरातो मं० तो अभंतर- रियोजनशतानि द्वयत्तराणि ३४०२. परिनेपतः । तथाहिमंडलवता एम ण अद्धाकेवतियं श्राहिता ति वदेजा, ता एतेषामपि मतेन विष्कम्भपरिमाणात् परिरयपरिमाणं परिपंचणवुत्तरे जोयणसते तेरस य एगट्ठिभागे जोयणस्स प्रा
पूर्णत्रिगुणरूपं, ततः सहस्रस्य त्रीणि सहस्रारिम शतस्य हिता तिवदेजा , अभितरा ते मंडलवताए बाहिरा मं
त्रीणि शतानि चतुस्त्रिंशतो द्वयुत्तरं शलमिति । अत्रयोगसं
हारमाह-'पंग एवमाइंसु एके पुनरेयमाहुः सर्वाण्यपि डलवया बाहिराते मंडलवताते अभंतरमंडलवया , एस
मण्डलपदानि-सूर्यमण्डलानि प्रत्येकमकं योजनं याहस्येन ग प्रद्धा केवतियं आहिता ति यदेजा ?, ता पंचदमुत्तरे एक योजनसहनमेकं च योजनशतं पञ्चत्रिंशं-पञ्चत्रिंशदधिजोयणसए श्राहिय त्ति वदेजा । (मू० २०)
कमायामविष्कम्भाभ्याम:३५त्रीणि योजनसहस्राणि त्या
रि योजनशतानि पञ्चात्तराणि ३४०५ परिक्षेपतः, तथाहि'ना सध्या विग मंडलवया' इत्यादि. 'ता' इति पर्वयत् । एकस्य योजनसहनस्य त्रीणि योजनसहस्राणि शतस्य सर्वाश्यपि मगडलपदानि मण्डलरूपाणि पदानि मण्डल- श्रीणि शतानि पश्चत्रिंशतः पञ्चोत्तरं शतमिति , पतानि पदानि सर्यमगडलस्थानानीत्यर्थः कियन्मानं याहल्येन कि- पीरायगि मतानि मिथ्यारूपाणि परिरयपरिमाणमाबेऽपि बदायामविकम्भाभ्यां कियपरिक्षपेण-परिधिना पाण्या- व्यभिचारात् , यता भगवान् तेभ्यः पृथक स्वमतमुपदर्शयति. नानि इति वदेत् सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वात् , प्राकृ- 'वयं पुण' इत्यादि , वयं पुनरव-वदयमाणप्रकारेण वामः , हिलिङ्गं व्यभिचारि . यदाह पाणिनिः-स्वप्राकृत लक्ष- तमेव प्रकारमाह-'ता सब्बावी' त्यादि. ताइति पूर्ववत्
लिङ्ग व्यभिचापि' इति , एवं भगवता गौतमन प्रश्न | सर्वारयपि मण्डलपदानि-सूर्यमण्डलानि प्रत्येकं बाहल्येकने सनि भगवानेतद्विषयपरतीर्थिकप्रतिपत्तीनां मिथ्या- नाष्टाचत्वारिंशदेकषष्टिभागा योजनस्य आयामविष्कम्भपभायोपदर्शनाय प्रथमतस्ता एयोपन्यम्यनि-'तत्थ स्' रिक्षण-पायामयिष्कम्भपरिक्षःपुनरनियतानि पाख्याता. म्यादि तत्र मण्डलवाहण्यादिविचार्गवषये खरिखमा- नि, कस्यापि मण्डलस्य कियान् पायामा विष्कम्भः परिक्ष
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org