________________
(१०३४) अभिधानराजेन्द्रः।
- . सरपएणत्ति दुवालसमुहुत्ता राई भवइ, एवं सव्यबाहिरेऽवि , णवरं सूरदीव-सूर्यद्वीप-पुं० । जम्बूद्वीपगतसूर्यदेवके लवणसमुविशिनी जोमाने गारिना चा द्रगत द्वीपे, जी०३ प्रति०४ अधि०। (अत्रत्या व्याख्या
'चंददीव' शब्दे तृतीयभागे १०७२ पृष्टे गता।) चरति तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारममुहुत्ता ,
सूरदेव-सूरदेव-पुं० । जम्बूद्वीपे आगामिन्यामुत्सर्पिण्यां भराई भवइ, जहएणए दुवालसमुहुत्ते दिवसे भवति, गा
विष्यति द्वितीये तीर्थकरे , प्रव०.७ द्वार । ती०। स०। थारो भाणितधाओ । (सू०१७)
सूरद्धा-देशी-दिने , दे० ना०८ वर्ग ४२ गाथा । 'वयं पुण'इत्यादि,वयं पुनरुत्पन्न केवलशानदर्शना एवं वक्ष्यमा
सूरपामनि-सूर्यप्रज्ञप्ति-स्त्री० । सूर्यचर्याप्रज्ञापनं यस्यां प्ररणप्रकारेण बदामस्तमेव प्रकारमाह--यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुसंक्रम्य चारं घरांत तदा जम्बूद्वीपमशीत्यधिक
स्थपद्धतौ सा सूर्यप्राप्तिः। नं। पहस्यागमस्योपाने, स्था०
४ठा०२उ०। योजनशतमवगाहा चारं चरति तदा चोत्तमकाष्ठाप्राप्त
अत्रत्याः प्राभृतार्थाधिकाराःउत्कर्षकोऽदशमुहतों दिवसो भवति सर्वजघन्या द्वा
सूर्यप्राप्तिमहं, गुरूपदेसानुसारतः किञ्चित् । दशमुहूर्ता रात्रिः, एवं 'सम्बबाहिरे वि' त्ति--एवं सर्वा
विवृणोमि यथाशक्ति, स्पष्ट स्वपरोपकाराय ॥४॥ भ्यन्तरमण्डल इव सर्वबाहोऽपि मण्डले पालापको ब- अस्या नियुक्तिरभृत् , पूर्व श्रीभद्रबाहुसूरिकता। तव्यः । स चैवम्-'जया णं सवबाहिरं मंडलं उयसंक- । कलिदोपात् साऽनेशद् , व्याचक्षे केवल सूत्रम् ॥ ५॥ मित्ता चारं चर' इति-नयरमिति सर्वबाह्यमण्डलग- तत्र यस्यां नगर्यो यस्मिन्नुद्याने यथा भगवान् गौतमतादालापकादस्यालापकस्य विशेषोपदर्शनार्थः,तमेव विशेष- स्वामी भगवतस्त्रिलोकीपतेः श्रीमन्महावीरस्यान्त सूर्यवमाह--'तयाणं लवणसमुहं तिरि तीसे जायणसए श्रोगा- नव्यतां पृष्टवान् यथा च तम्मै भगवान् व्यागृणाति स्म हित्ता चारं चरह तया णं उत्तमकट्टपत्ता उक्कोसिया अ- तथोपदिदर्शयिषुः प्रथमतो नगर्युद्यानाभिधानपुरस्सरं सद्वारसमुहुत्ता राई भवइ, जहन्नए दुबालसमुहुत्ते दिवसे कलवक्तव्यतोयक्षेप वनुकाम इदमाहभवः' इति, इदं च सुगम, क्वचिनु 'सव्वबाहिरे वि' इत्यनि- तेणं काले णं ते णं समए णं मिथिला नाम नयरी देशमन्तरण सकलमपि सूत्र साक्षाल्लिखितं दृश्यते 'गाहाओ भाणियब्वाश्रो' अत्रापि काश्चन प्रसिद्धा विवक्षिता
होत्था रिद्धस्थिमियसमिद्धा पमुइतजण जाणवया जाव यसंग्राहिका गाथाः सन्ति ता भाणितव्याश्च,ताश्च सम्प्रति
पासादीया. एक(ह(४)तीसे ण मिहिलाए नयरीए बहिव्यवच्छिन्ना इति न कथयितुं व्याख्यातुं वा शक्यन्ते यथास
या उत्तरपुरच्छिमे दिसिभाए एत्थ णं माणिभद्दे णाम म्प्रदाय वाच्या इति । सू० प्र०१ पाहुन ('सग्मंडल'शब्देऽस्मि चेहए होत्था वमो । तीसे ण मिहिलाए जितसत्त नेव भागे पञ्चदशभिरैः सूर्यप्ररूपणा वक्ष्यते।) ('उउ'शब्दे राया, धारिणी देवी, वमो , ते णं काले णं ते णं द्वितीयभागे ६७६ पृष्ठे सूर्यर्तवः।) चतुर्थे देवलोकस्थे विमा
समए णं तंमि माणिभद्दे चइए सामी समोसडे, परिसा नभेदे,नपुंस०५ सम०। औ०। स्वनामख्याते हीपे. समुद्रे च । सू०प्र०२० पाहु०। (सूर्यस्यावृत्तयः युगे कति भव
निग्गता, धम्मो कहितो, परिसा पडिगया जाव राजा न्तीति 'अाउट्टि' शब्दे द्वितीयभागे ३० पृष्ठे गतम् ।)
जामेव दिसिं पादुम्भृए तामेव दिसिं पडिगते । (मू०१) सूरग-देशी-प्रदीप, दे० ना०५ वर्ग ४२ गाथा।
'ते णं काले ण' मित्यादि, 'ते' इति प्राकृतशैलीवशात् त
स्मिन्निति द्रष्टव्यम् , अस्यायमर्थः-यदा भगवान् विहरति सूरकंत-सूर्यकान्त-पुं० । सूर्यखरकिरणसम्पादन्धकारमोच.
स्म तस्मिन् णमिति वाक्यालङ्कारे दृष्टश्चान्यत्रापि णशके सणिभेदे, प्रक्षा०१ पद। उत्त० । सूत्र० । भ० । चतु
ब्दो वाक्यालङ्कारार्थे यथा 'इमा णं पुढवी' इत्यादाविति, थदेवलोकस्थे विमानभेदे, नपुं० । स०५ सम।
काले अधिकृतावसपिणीचतुर्थभागरूपे , अत्रापि शब्दो सूरकूड-सूर्यकूट-न० । चतुर्थदेवलोकस्थे विमानभेदे, स०
वाक्यालङ्कारार्थः, 'तेरणं समए णं' ति-समयोऽवसरवा. ५ सम।
ची, तथा च लोके वक्रारो-नाधाप्येतस्य वक्रव्यस्य समयो सूरखेत्त-मर्यक्षेत्र-न० । उदयास्तरूपे नमःखण्डे, ध०३
वर्तते,किमुक्नं भवति?-नाधाप्येतस्य वक्तव्यस्यावसरोवर्तन
इति, तस्मिन् समये भगवान् प्रस्तुनां सूर्यवक्तव्यतामचअधिक।
कथत् , तस्मिन् समये मिथिला नाम नगरी अभयत् , सूरचरिय--सूर्यचरित-न० । रविचरिते, सूर्यचरितं विवं
नन्धिदानीमपि सा नगरी वर्तते ततः कथमुक्रमभवदिति ?, सूर्यमण्डलपरिमाणराशिपरिभोगोयोतावकाशराहपरागा
उच्यते-वक्ष्यमाणवर्णकग्रन्थोक्रविभूतिसमन्विता नदेवादिकम् । सूत्र० २७०२ अ । स०।।
भवत् न तु ग्रन्थविधानकाले, एतदपि कथमयसेयमिति सूरण-शूरण-पुं० । अर्शोनकन्दे, प्रय० ४ द्वार । द० चेत् ?, उच्यते-अयं कालोऽवसर्पिणी, अवसनियां च ना० । औ० । प्राचा० । "उत्त० । जी० । प्रज्ञा० । प्रतिक्षणं शुभा भावा हानिमुपगच्छन्तीति, पतच्च सुप्रतीभ०। स०। स्वनामख्याते एकचत्वारिंशतितमे ऋषभ- तं जिनप्रवचनवेदिनाम् , अतोऽभवदित्युच्यमानं न विरोधदेवस्य पुत्र, कल्प० ११०७ क्षण। पा० ।
भाक् । सम्प्रति अस्या नगर्या वर्णकमाह--'
रिस्थिमियससरदह-सर्यहद-पुं० । जमीपे देवकुले स्वनामख्याते १-पत्र 'ह' शब्दः संभाव्यते । निशीथचूणिमन्थे चतुणों पूर्वोक्ताको महाहन, स्था०० अ० उ०।
संकेत इति बहुषु स्थलेषु लभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org