________________
सुप
यते यत्राध्ययने तीतरागर्त तथा संलेखनात ' मिति इम्यभावसंलेखना पत्र धुते प्रतिपाद्यते तत्संलेखनाथुतं तत्रोत्सर्गत इयं द्रव्यसंलेखना -
,
" चत्तारि विचित्ताई, विगईनिज्जूहियाइ चत्तारि । संवरे उ दोनि उ, एगंतरियं च आयामं ॥ १ ॥ माइविगिट्ठो य तवो, म्मासे परिमियं च श्रायामं । अषिय मासे दो विगि तयोक ॥ २ ॥ बासं व कोडिसहियं, श्रयामं कट्टु श्रणुपुब्वीप । गिरिकंदरम्म गंतु, पायवगमणं अह करेइ ॥ ३ ॥ " मासंलेखनात कोधादिकषायप्रतिपक्षाभ्यासः तथा ' विहारकल्प ' इति विवरणं विहारः तस्य कल्पो व्यवस्था स्थविरकल्पादिरूपा यत्र वर्यते प्रन्थे स विहारकल्पः, तथा 'चरणविधि' रिति चरणं चारित्रं तस्य विधियंत्र व स चरणविधिः, ( नं० ) महाप्रत्याख्यान ' मिति महत्प्रत्यास्थानं यत्र वर्यते तम्मद्दाप्रत्याख्यानम्, इह चूर्णिकारेण कृता भावना दर्श्यते" थेरकपेण जिकपेण वा विहरिता अंते थेरकप्पिया बारस वाले संलेहं करेता जिएकपिया पुरा विहारेणेव संलीढा तहाविजहाजुत्तं संलेहणं करेत्ता निव्वाघायं सचेट्ठा चेव भवचरिमं तिसरं परिजनमउप महापञ्चखाएं [हड्डीका रकमेतत् ] एवं सायद्मन्यध्ययनानि एतान्यध्ययनानि जानिास्थाणिभणियाण समित्यादि निगमनं तदुत्कालिक
"
1
लक्षणं चेतदिति उनमुकालिकं से किं तमित्यादि. अथ किं तत्कालिक है, कालिकमनेकविधं प्रतं तद्यथेस्यादि उत्तराध्ययनानि सर्यापपि चाध्ययनानि प्रधानान्येव तथाऽप्यन्येव रूशोत्तराध्ययनशब्दवाच्यत्वेन प्रसिद्धानि 'दसाओ' इत्यादि प्रायो निगदसिद्धं निशीथमिति विशीचवनिशीथम् इदं प्रतीतमेव तस्मात्परं यद्मन्यार्थाभ्यां महत्तरं तम्महानिशीथे तथा प्रालिका
4
.
Jain Education International
(३) अभिधान राजेन्द्रः ।
"
तथा
नामितरेषां या विमानानां वा प्रविभक्तिः प्रविभजनं यस्यां प्रपद्धती सा विमानप्रविभक्तिः, सबैका लोकग्रन्थार्था द्वितीया महाग्रन्थार्था, तत्राऽऽद्या तुलिका विमानविभक्तिः, द्वितीया महाविमानप्रविभा, 'अङ्गचूलिके' ति श्रङ्गस्य श्राचारादेश्चूलिकाऽङ्गचूलिका, भूविका नाम उक्तानुकार्थसंग्रहारिका ग्रन्थपद्धतिः तथा वर्गचूलिके' ति वर्गः अध्ययनानां समूदो यथाऽन्तदशास्वष्टी वग्ग इत्यादि तेषां चूलिका तथा व्यापाभगवती तस्याश्चू । लिका व्याख्याचूलिका (नं०) । तथा ' उत्थानश्रुत' मिति उत्थानम् - उद्वसनं तद्धेतुः श्रुतमुत्थानश्रुतं तच्च शृङ्गनादिते कार्ये उपयुज्यते, अत्र चूसिंकारकृता भावना--" सजेंगस्स कुलस्स वा गामस्स वा नगरस्य वा रायद्दाणीए वा समसे कयसंकध्ये सुरुते चंडिक्किए अप्पसने अप्सनलेसे विसमासुहास गत्थे उबउसे समाये उद्वाससुपर परिषद एवं दो या तिfरण वा वारे ताहे से कुले वा गामे वा जाव रायहाणीए श्रहमप्ये विलवंते दुयं दुषं पावेते उडु उ प्रतिभयं दो "सि तथा समुत्थानभूतमिति
"
*
·
,
सुय
,
.
समुपस्थानं - भूयस्तत्रैव वासनं तद्धतुः श्रुतं समुपस्थामधुतं वकारलोपाच सूत्रे “समुद्धारा" ति पाठः तस्य चेयं भावना - " तो समते कर्ज तस्सेव कुलस्लं वा जावराहाणी वासे वेव समणे कयसंकप्पे तुटु पसन्ने पसलेसे समसुदासाचे उप समाहे समुद्वारायज्यतं परियतं एवं नो तिथि या वारे वाहे से कुले बागामे वा जाब गहाणीए वा पट्टचिते पसरथं मंगलं क लयलं कुणमाणे मंदार गईए सललियं भागच्छद्द समुवट्ठिए-श्रावासइतिवृत्तं भवर, सम्मं उ ( मु ) बट्टारासु ति बसध्ये वकारलोपामुद्रात लिहा - पणावि पुग्छुट्टियं गामाइ भवइ तहाबि जइ से सम एवंकयकव्ये अपर्ण परिषद तम्रो दुरभि भाषासे" तथा नागरियादिय' सिजागा नागकुमारास्तेषां परि शापस्यां प्रथपडती भवति सा नागपरिक्षा तथा हितोपदर्शिता भावना" आहे ते समनि गंधे परियह ताहे शकयसंकम्पस्स वि ते नागकुमारा तत्थरथा मेष समयं परियाति-वंदति नर्मतिमा क रेवि, सिंगनादितसु व वरदा भयंति' तथा 'निरयाबलियाश्रो' ति यत्रावलिकाप्रविष्टा इतरे च नरकावासाः प्रसङ्गतस्नामिना नरास्ता पता निरयापलिका एकस्मिन्नपि ग्रन्थे वाच्ये बहुवचनशब्दः शक्तिस्वाभाव्यात्, यथा पाञ्चाला इत्यादौ, तथा 'कल्पिका' इति याः सौधर्म्माविकल्पमनवक्तव्यतागोचरा प्रन्थपद्धतयस्ताः कल्पिकाः, एवं कल्पासिका द्रष्टव्याः, नवरं तासामियं चूर्णिकृतोपद चिंता भावना 'सोहम्मी आणि कप्पविमायाणि ताथि पयखिताविति तेसु कम्पयडिसमासु देवी जातोसेसे उबरा एयं वि परिणताओ कप्पवासियाओ बंति' तथा 'पुष्पिता' इति वासु ग्रन्थपतिषु गृहचासमुत्कलनपरित्यागेन प्राणिनः संयमभावपुष्यिताः सुखिता उषिता भूयः संयमभाव परित्यागतो दुःखाचाशिमुकुलनेन मुकुखिताः पुनस्तत्परित्यागेन पुष्पिताः प्रतिपाद्यन्ते ताः पुष्पिता -
अधिकृतार्थविशेषप्रतिपादिकाः पुष्पचूडाः । नं० ) माइत्यादिति नामग्राहमापातुं शक्यलेकानि तत एवमादीनि चतुरशीतिः प्रकी राकसहस्राणि भगवतोऽर्हतः श्रीॠषभस्वामिनस्तीर्थकृतः तथा संख्येयानि प्रकीकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां तीर्थकराणाम् एतानि च यस्य यावन्ति भवन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि तथा चतुर्दश प्रकीर्णकस्राणि भगवतोऽहंतो वर्तमान स्वामिनः । इयमत्र भावना - इइ भगवत - षभस्वामिनश्चतुरशीतिसहस्रसंख्याः श्रमणा आसीरन् ततः प्रकीर्यकरूपाणि प्राध्ययनानि कालिकोटकासिमे दभिन्नानि सर्वसंख्यानि चतुरशीतिसहस्र संख्यान्यभवन्, कथमिति चेत् १ १, उच्यते-इह यद्भगवदईदुपदिष्टं श्रुतमनुसृत्य भगवन्तः श्रमणा विरचयन्ति तत्सर्वे प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो वचनकौशलेन धर्मदेशनादिषु प्रन्थपद्धतिरूपतया भाषन्ते तदपि सर्व प्रकीर्यकम् भगवत कामिन उत्कृष्टा भ्रमयसम्पा
For Private & Personal Use Only
www.jainelibrary.org