________________
सुप
7
3
ध्यावसानयोरपि यथासम्भवं द्रष्टव्यं गमा अस्य विद्यन्तेइति गमिकम् 'अतो नेरात्ययइफप्रत्ययः । उक्तं च चूर्णे - श्रहण मज्डवसाणे वा किंचि विसेसजुत्तं दुगाइयग्गसो तमेव पढिज्जमां गमियं मन्नइत्ति, तथ गमिकं प्रायो दृष्टिवादः तथा चाह - 'गमियं दिवा' तद्विपरीतमगमिकं तच प्राप श्राचारादि कालिकश्रुतम् असदृशपाठात्मकत्वात् । तथा चाह--'अग मियं कालियसुयं सत्त' मित्यादि, तदेतद्भमिकमगमिकं व । 'तं समासश्रो' इत्यादि, तङ्गमिकमगमिकं च, अथबा तत् -- सामान्यतः श्रुतमहंदुपदेशानुसारि समासतः-सद्विविधं तथापि च । अवाद-मनु पूर्वमेव ननुदेशनेदोद्देशाधिकारे मवायुपन्यस्तं किमर्थ भूगस्तरसमासत पन्यासेन तदेव स्यस्यते इति उच्यते-इस श्रुतभेदा श्रङ्गानङ्गप्रविष्टरूपे भेदद्वय एवान्तर्भवन्ति तदर्थापनार्थ भूयोऽप्युद्देशेनाभिधानम्
•
,
प्रविष्टम दुपदेशानुसारि ततः प्राधान्यस्थापनार्थ भूयोऽपि तस्योद्देशेनाभिधानमित्य दोषः तत्राप्रविष्टमिति । ( नं० ) तत्राल्पवक्तव्यत्वात्प्रथममङ्गबाह्यमधिकृत्य प्रश्नसूत्रमाह- 'से किं तमिस्वादि किं वा ? सुरिराह- अङ्गवायं श्रुतं द्विविधं प्रज्ञप्तं, तद्यथा श्रावश्यकं चावश्यकव्यतिरिक्तं च । तत्रावश्यं कर्म श्रावश्यकम् अवश्य कर्त्तव्यक्रियानुष्ठानमित्यर्थः, अथवा गुणानामभिविधिना श्रवश्यमास्मानं करोतीत्यावश्यकम् - श्रवश्य कर्त्तव्य सामायिकादिक्रियानुष्ठानं तत्प्रतिपादकं श्रुतमपि आवश्यकं चशब्दः स्वगतानेकभेदसूचकः 'सेल' मित्यादि अथ किं तदावश्यकम् , सूरिगह आवश्यकं षड्विधं प्रशतं. तद्यथा'सामायिक' मित्यादि निगदसिद्धं, 'सेल' मित्यादि तदेतदावश्यकं ' से किं त' मित्यादि, अथ किं तदावश्यकंव्यतिरिक्रमावार्य आवश्यकतरि द्विविर्ध प्रज्ञप्तं तद्यथा--कालिकम् उत्कालिकं च । तत्र यद्दिवसनिशाप्रथम पश्चिमपीपीद्वय एव पठयते तत्कालिक कालेन निवृतं कालिकमिति व्युत्पत्तेः यत्पुनः कालवेलाच पठवते तदुत्कालिकम, आहस्थ कालिये जे दिनराई (ए) पदमबरमपोरिससुपदि जे पुरा कालबेलावजं पढिज्जर तं उक्कालियं ति, तत्राल्पवक्तव्यत्यास्प्रथममुत्कालिकमधिकृत्य प्रश्नसूत्रमाह--'से किं त' मिस्यादि अथ किं तदुत्कालिकं श्रुतं ? सूरिराह-- उत्कालिकं श्रुतमनेकविधं प्रज्ञप्तं, तद्यथा-- दशवैकालिकं तच्च सुप्रतीसं, तथा कल्पकल्पप्रतिपादकमध्ययनं कल्पकल्पं तथा कल्पनं कल्पः - स्थविरादिकल्पः तत्प्रतिपादकं श्रुतं कल्पतं तद्यथा 'जय महा एक महाग्रन्थमत्पार्थे च द्वितीयं महाग्रन्थं महार्थे च शेषश ग्रन्थविशेषाः प्रायः सुप्रतीताः तथापि लेशतोऽप्रसिद्धान् व्याख्यास्यामः । तत्र 'परणवण 'त्ति जीवादीनां पदार्थानां प्रज्ञापनं प्रज्ञापना, सेव बृहत्तरा महाप्रज्ञापना, तथा प्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादकमध्ययनं प्रसादाप्रमादम्।नत्र प्रमादस्वरूपमेवं प्रचुर कम्मैन्धनप्रभवनिरन्तराविध्या शारीरमानसानेतु बहुत ज्यालाकलापपरीतमशेषमेच
1
Jain Education International
9
-
•
39
(२८२) अभिधान राजेन्द्रः ।
,
.
प्रविष्ट
त्या एय
1
9
ਰਰ
सुय संसारवासगृहं पश्यंस्तन्मध्यवस्यपि सति च तन्निर्गमनापाये वीतरागतधम्मचिन्तामणी पती विचित्रकमदयसाथियजनितात् परिणामविशेषादपश्य मि गणय्य विशिष्टपरलोकक्रियाविमुख एवाले जीवः स खलु प्रमादः, तस्य च प्रमादस्य, ये देतवो मद्यादयस्तेऽपि प्रमादास्तत्कारणत्वात् उक्तं च- " मज्जं विलय कसाया निद्दा विगहा य पंचमी भणिया । एप पंच पमाया जीवं पाडंति संसारे ॥ १ ॥ " एतस्य च पञ्चप्रकारस्यापि प्रमादस्य फलं दोगिक उप
"योग भी लाशेन । संसारबन्धन गते -नं तु प्रमादः क्षमः कर्तुम् ॥ १ ॥ अस्यामेव दि जातो, नरमुपम्पादिताखे वा । श्रासेवितः प्रमादो. हन्याज्जन्मान्तरशतानि ॥ २ ॥ यन्न प्रयान्ति पुरुषाः, स्वर्ग यश्च प्रयान्ति विनिपातम् । तत्र निमित्तमनायः, प्रमाद इति विनिश्चतमिदं मे ॥ ३ ॥ संसारबन्धगतो जातिजराव्याधिमरणदुःखार्त्तः । नोद्विजते सत्यः सोऽप्यपराधः प्रमादस्य ॥ ४ ॥ शायते यशस्तुपाशिपादनेन । कर्म च करोति बहुविध मेतदपि फलं प्रमादस्य ॥ ५ ॥ इददि मनमनसः सोम्मादम निभृतेन्द्रियाखपलाः । यत्कृत्यं तदकृत्वा, सततमकार्येऽष्चभिपतन्ति ॥ ६ ॥ नेपामभिपतिताना मुद्धा हानाम् । वर्द्धन्त एवं दोषा वनतरव इवाम्बुसेकेन ॥ ७ ॥ उसने विि
6
,
-
तीरं नीतापि भ्राम्यति वायुना नोः । लध्वा वैराग्यं भ्रप्रयोगः प्रमादा
द्भूयो भूयः संसृतौ बम्भ्रमीति ॥ ८ ॥ "
,
एवं प्रतिपक्षद्वारेणाप्रमादस्यापि स्वरूपादयो धाच्याः, नन्दीत्यादि सुमरियपनि नि यां अपने पांचसाः तथापी मण्डल' मिति पुरुषः शङ्कुः पुरुषशरीरं वा तस्मान्निष्यन्ना पौरुषी 'तत आगते ' ॥६।३।१४६॥ इत्यण, श्राह व चूर्णि
पुरोति संकू पुरिससरीरं वा तत्र पुरिसाथ निष्कग्रा पौरिसी' इति, इयमच भावना सर्वस्यापि वस्तुनो यदा स्वप्रमाणच्छाया जायते तदा पौरुषी भवात पनच पौरुषी प्रमाणमुत्तरायणस्यान्ते दक्षिणायनस्यादौ वैक दिनं भवति ततः परमलपाहावेपष्टिभागा दक्षि लायने वर्द्धन्ते उत्तराय एवं मराइले मराइले अ म्या या पौरुषी पत्रायते तद्य पौरुषमण्डल तथा यत्राध्ययने चन्द्रस्य सूर्यस्य च दक्षिणेषु उत्तरेषु च मण्डलेषु सञ्चरतो यथा मण्डलात् मण्डले प्रवेशो भवनि तथा व्यावर्ण्यते तदध्ययनं मण्डलप्रवेशः, तथा 'विद्याचरणविनिश्चय' इति, विद्येति ज्ञानं तच सम्यग्दर्शनमहितमवगन्तव्यम्, अन्यथा ज्ञानत्वायोगात्, चरणचारित्रमेतेषां फलविनिश्चयप्रतिपादको प्रन्थो विद्याचर
विनिश्चयः, ( नं०) तथाऽऽत्मनो - जीवस्थालोचनप्रायश्चितप्रतिपत्तिप्रवृत्तिप्रकारेण विशुद्धिः - कर्मविगमलक्षणा प्रतिपाद्यते यस्यां ग्रन्थपद्धती साऽऽत्मविशुद्धिः, तथा बीतरागधुत मिति सरागम्यपोदेन वीतरागस्वरूपं प्रतिया
For Private & Personal Use Only
www.jainelibrary.org