________________
बसहि
आइ-सा प्रतिहारी कीरगुणान्विता स्थापनीयेत्युच्यते
काय उबचिया खलु पडिहारी संजईस गीयत्था । परिणयतकुलीणा, अभीरु वायामियसरीरा || २०३ || कायेनोचिता न शशरीरा गीतायां सम्पमधिगतसूत्रार्था परिणता वयसा बुद्ध्या वा'भुत्त' ति भुक्तभोगिनी कुलीना विशुद्धकुलोत्पन्ना श्रभीरुः - कुतश्चिदपि स्तेनोद्रामकादेवि - विर्धा विभीषिकां दर्शयतो न विभेति वायामपसरीर सि व्यायामाशी समर्थदेदा इत्यर्थः खलु संयतीनां प्रतिहारी स्थापयितव्या ।
शी
6
( ९४६ ) अभिधान राजेन्द्रः ।
सा च किं करोतीत्याह
श्रावासगं करिता, परिहारी दंडहत्थ दारम्मि | तिमि उ अप्पडिचरितं कालं धेनूय य पत्रे ||२७४॥ आवश्यकं - प्रतिक्रमणं कृत्वा प्रतिहारी दण्डकहस्ता अद्वारे तिष्ठति । ततश्च तिथि व त्ति तिखः संवत्यः कालप्रत्युपेक्षणायें निन्ति अप्पडिवरियं ति प्रादोषिककालं यथा साधवः प्रतिजागरितं गृह्णन्ति ततस्तथा नेति गृहीत्वा च कालं ततः प्रवर्त्तिन्या निवेदवन्ति, निवेद्य च स्वाध्याये प्रस्थापिते सर्वा अपि स्वाध्यायं कुर्वते।
कथमित्याहमोहाडिय दाराओ, पोरिसि काऊण पढमए जामे । परिहारि भग्गदारे, गणिमीठ उवस्सयहमि ॥२०५॥ अवपादितं विलिमिलिया पिडित द्वारम् अमद्वारं या सांता अवघाटितद्वाराः सर्वा अपि प्रथमे यामे सूत्रपौरुपीं कृत्वा ततो मध्ये प्रविशन्तीति वाक्यशेषः कुर्या खानां च प्रतिहारे अग्रद्वारे तिष्ठति गणिनी तु-प्रवर्तिनी तूपाश्रयस्य मुखे मूलद्वारे स्थिता स्वाध्यायं करोति । उभयविसुद्धा इयरा, पविसंतीओ पवित्तिणी छिवइ । सीसे गंडे वच्छे, पुच्छर नामं च काऽसि त्ति ॥ २०६ ॥ उभयं संज्ञा, कायिकी चद्धिं पास्ता उभयविवा, आहितान्यादेः श्राकृतिगणत्वात् पूर्वापरनिपातव्यत्ययः, इतराः संयत्यो यदा प्रविशन्ति ततः प्रवसिंनी किमेषा संपती उभयविशुद्धा न वेति परिज्ञानार्थं शी-शिस गये-कपोले बसि-हृदये एवं स्थानेषु परिस्पृशति नाम यं पृच्छति का किं नामाऽसि स्वमिति । यावत्तत्र प्रवेशसमये विलम्बते यस्मिश्च प्रताये निति सा पप्पा
किं तुज्झनिया, धम्मो दारं न होह एसो उ ।
,
Jain Education International
न व निरं पि भन्नइ मा जियलजत हुआ ॥२०७॥ कि तयैकरथा एच धमा पदे निर्मसि पि वा । द्वारभितो न भवति । एवमन्यव्यपदेशेन सा वक्तव्या । न च निष्ठुरं स्फुटमेव भएयते मा जियलजति जिल त्वं निर्लज्जानामेतदिति हेतोः ।
ततश्च
सब्वासु पनि सु, पडिहारी परिस्ति पंधर दारं ।
बसहि
मज्झे य ठाइ गणिणी, नेसायो चहवालें ||२०८ || सर्वासु संगतीषु प्रविष्ठासु प्रतिहारी प्रविश्य द्वारं पूर्वोक्तविधिना यप्नाति मध्येच- मध्यभागे गणिनीप्रवर्तिनी तिष्ठति संस्तारं प्रसूतानीत्यर्थः । शेषास्तु संयत्यचक्रवालेन मण्डलिया प्रवर्तिनी परिवार्य संस्तुरान्ति, यथा परस्परं सुप्तानां न संघट्टो भवति । श्रहकिमर्थ न संघट्टः क्रियते ।
उच्यते
सहकरण कोउल्ला, फासे कलहो व ते तं मोनुं । कडितरुणी कडितरुणी, अभिक्खविणा य जयणाए २०६ स्पर्शे श्रन्योन्यं संघट्टने भुकभुक्तानां स्मृतिकरणकौतूहले भवतः । कलहा असंखंड भवति, यथा श्रहं त्वया हस्तेन वा पादेन वा संघट्टिता, अनेन हेतुना तं स्पर्श मुक्या काचित् स्थविरा सा प्रथमतः संस्तारकं करोति, ततस्तदनन्तरिता तरुणी, पुनस्स्थविरा, पुनरपि तरुणी इत्येवं संस्तारकपतरविधिः । यतनया च यथा तासां स्मृतिकरणादि नोपजायते तथा अभी पुनः पुनः स्पर्शना प्रवर्तितन्या कर्तव्या । प्रतिहारी च द्वारमूले संस्तारयति ।
कथमित्यत आह
तणुनिदा पडिहारी, गोषिध घेतं च सुबह तं दारं | जगति वारण व नाउं आमोस दुस्सीलो || २१०॥ तन्वी स्तोका निद्रा यस्याः सा तथा एवंविधा प्रतिहारी तथा ग्रन्थि गोपयित्वा स्वपिति ; यथाऽन्याः संयत्यो न जानन्त्युद्धाटितम् । हस्तेन वा तद्देवरकप्रान्तं गृहीत्वा स्वपिति । अथ तत्रामोषाः स्तेना दुःशीला अभिपतन्ति; ततस्तान् ज्ञात्वा वारकेण जाग्रति ।
अथ मात्र कें यतनामाहकुमुह डगलेस कार्ड, मत्तगं इट्टगाइदुरुदाओ | लाल सराव पलालं व, छोढुभायं तु मा सदो ॥। २११ ॥ कूटमुखेप्यकण्डकेषु उगलेषु वा मात्रं कृत्वा स्थापयित्वा तस्य मात्रकस्योपरि शाम स्थाप्यते । तस्य च मूचिन छिद्रं पिते तत्र शिंदे वस्त्रमयी लाला लम्बमानचीरिका जाने या प्रक्षिप्यते मा मोकं युतीनां शब्दो भवत्विति कृत्वा तत उभयपार्श्वत इष्टिकाः क्रियन्ते, श्रदिशब्दात्पीठिकादिपरिग्रहः । तत्रारूढाः सत्यो रात्री मात्रकमेव व्युत्सृजन्ति ।
अथ स्वपनयतनामाह
सोऊण दोनि जामे, चरिमे उज्झिनु मोयमंतं तु । कालपडिलेहयातो, ओहाड़ियचिलिमिली तम्मि ॥ २१२ ॥ सुप्त्वा द्वौ यामौ- प्रहरौ चरमे यामे उत्थाय मोकमात्रमुज्झित्या परिष्ठाप्य ततः काले वैरात्रिकं प्राभातिकं च प्रत्युपेक्ष्य स्वाध्यायो यतनया क्रियते । तस्मिंश्च चरमे यामे अथपाडितपिलिमिलि लिया धाटितं पिडि तंद्वारे भवति मुकमपनीयते इति भावः
ताश्च कालं गृहीत्वा न प्रतिजाग्रति कुत इत्याहकापदं तह भयं विडा तेला व मेहराही व
For Private & Personal Use Only
www.jainelibrary.org