________________
सहि
अस्य सूत्रस्य संबन्धमाहडिसिमखे उबस्सएहिं तु संवतीयं ।
बम्वतति गए, वारेति तेसु वि अगुर्ति ॥ १६५ ॥ पूर्वसूत्रे प्रतिषिद्धानामापणगृहादीनां विपक्षा ये उपाथयाः कल्पनीया इत्यर्थः तेषु संवखन्तीनां ब्रह्मचर्यगुप्तिः प्रकृ ता, तदर्थ तेषु वस्तव्यमिति भावः । अतस्तस्याः प्रकृतेप्रक्रमेतेष्वप्यप्रतिषिद्धेषु प्रतिश्रयेषु श्रप्रावृतद्वारतद्रूपामगुर्ति वारयन्ति भगवन्तो भद्रबाहुस्वामिनः इत्यनेन सम्बन्धेनायातस्यास्य ( १४ सूत्रस्य ) व्याख्या-नो कल्पते निथीनां साध्यीनां द्वारकेद्वारे उपाये वस्तुमित्येवं यदोषावालामे च तत्रापि वसन्तीति तदा इत्थं विधिर्विधेयः । तद्यथा - एक प्रस्तरं कटमन्तः प्रतिश्रयाभ्यन्तरे कृत्या एकं प्रस्तरं यदि त्वा ततधिमिलिकबहिः यावघाटिते पिदितेऽपि द्वारे सूत्रे व अवधारितशब्दस्य पूर्वनिपातः प्राकृतत्वात् एवमनन्तरोक्न समिति वाक्यालङ्कारे कल्पते वस्तुमिति सूत्रसंचेपार्थः ।
विस्तरार्थं तु भाष्यकृदाददारे अपम्मी, निम्गन्धीयं न कप्पए पासो । उगुरु आयरियाई, तत्थ वि आणाइयो दोसा ।। १६६ ।। अप्राकृते उद्घाटिते द्वारे निधीनां न करपते चाखः । अत्र चैवं सूत्र माचायः प्रवर्तिन्या न कथयति चतुर्गुरु, प्रवर्तिनी संयतीनां न कथयति चतुर्गुरु, आर्यिका यदि न प्रतिटएवति तदा तासां मासलघु तत्राप्यकथनेऽअवसे चाशादयो दोषा द्रष्टव्या
( ६६५) अभिधानराजेन्द्रः ।
दारे अगुम्मि भिक्खुखिमादीण संवसंतीणं ।
गुरुगा दोहि विसिट्ठा, चउगुरुगादी व छेदंता ॥१६७॥ द्वारे ते वादीना संवसन्तीनां द्वाभ्यां तपःकालाभ्यां विशिष्टाः चतुर्गुरुकाः, तद्यथा- भिक्षुरयाश्चतुर्गुरुकं तपसा कालेन च लघु अभिषेकायास्तदेव कालगुरु, तपोलघु गणावच्छेदे तपोगुरु काललघु, प्रवर्त्तिन्या द्वाभ्यामपि गुरुकं चतुर्गुरुकादयो वा छेदान्ता भवन्ति । तद्यथा - भिक्षु या प्रकृते द्वारे वसन्त्यानुर्गुरुम् अभिषेकायाः पदलघुकम् गणावच्छेदिन्याः पद्गुरुम् प्रवर्तिन्याः देव इति । अत्र दोषानाहतरुणा वेसित्थी, विवाहमादीसु होइ सइकरणं । इच्छमखिच्छे तरुणा, तेहा ताओ व उवहिं वा ॥ १६८ ॥ ॥ अस्य व्याख्या अनन्तरसूत्रवत् द्रष्टव्या । तत्र गमनिकामात्रं तुच्यते - तत्राप्रावृतद्वारे उपाश्रये तिष्ठन्तीनां संयतीनां तरुणान् वेश्याखियो वृद्धविवाहपतिप्रवेशादिषु वा पुरा स्मृतिकरणमुपलक्षण त्या कोतुकनिदानगमने या भवेत्, तरुणान् वा श्रवभाषमाणान् यदि सा प्रतिसेवितुमि च्छति ततो व्रतविराधना अथ नेच्छति ततोला पितेव गृह्णीयुः तथा स्तेनास्ता या संपतीरपदरेयुः, उपधि वा तासामपहरेयुः, इति ।
"
किंचअवि होंति दोसा, मारयते ममेदुवडी प
२४२
Jain Education International
वसहि
1
बहणी अगारी व दोघं संछोभवादीया ॥ १६६ ॥ अन्येऽप्यभ्यधिका दोषा भवान्त, तत्राप्रावृतद्वारे श्वापहो या स्तेना या चशब्दात् श्वानो वा प्रविशे धनां प्राप्नुवन्ति तनिष्पन्नं प्रायश्चित्तम् । मैथुनार्थी- उद्वामकः प्रविशेस बलादप्युदारशरीरां संवत तिमीषु या मध्ये काचिद्यतिनां मोहयेत् कस्यापि गृहि णः पार्श्वे दूतीः प्रक्षेपयेत् । गृही वा कश्चित्तस्याः संयत्याः प्रसुप्तायाः सुप्तेषु साध्वीषु रात्रौ काञ्चिदगारिणी प्रेष्यदीव्य कारयेत् । आगारीषु या मध्ये काचित्संक्षोभ प रायतं कुर्यात् संयतीस कान वस्त्राणि प्रात्य शीतसंयती तु तदीयानि वस्त्राणि प्रावृत्यागारस्य सकाशं गछेदित्यर्थः यस्मादेवमादयो दोषास्तस्मात् अमावृतद्वारेप्रतिश्रये साध्वीभिर्न स्थातव्यम् ।
द्विपदे
किं कर्त्तव्यमित्याहपत्थरो तो बहि, तो बंधाहि चिलिमिलि उवरिं । परिहारि दारमूले, मत्तगसुघडं च जयणाए ॥ २०० ॥ प्रस्तार्यत इति प्रस्तारः कटः स च तयोः स्थानयोर्विधातव्यः । तद्यथा- प्रस्तारः द्विधा - श्रन्तः, बहिश्च । श्रन्तरे अभ्यन्तरप्रस्तारे- 'बन्धादि ति बधान नियन्त्रय वितिमि लिए परिविधिना काचिकीषु योजनीया प्रतीदारी द्वारमूले तिष्ठति, मात्रविसर्जनं स्वपनं च यतनया कर्त्तव्यमिति निर्युक्तिगाथासमासार्थः ।
अथ विस्तरार्थमाह
सई यकवाड, विदलकडादीउ दो कता उभश्रो । फरुट्ठियस्स सरिसो, बाहिरकडयम्मि बंधो उ ॥ २०१ ॥ यदि द्वारे कपाटसहितं भवति ततः सुन्दरमेव । अथ नास्ति ततः कपाटस्यासति प्रस्तारः क्रियते । प्रस्तारः कटः स च द्विदलकः । यदि दिल वंशदले तन्मयः कटो हिदलकटः प्रदिशब्दात्-शरकटः परिगृह्यते, इद्देशौ द्वौ कटौ द्वारस्योभयतः क्रियेते एकोऽभ्यन्तरे द्वितीयो बहिरित्यर्थः । ततः स्फरकस्य या मुष्टिर्ग्रहणस्थानं तस्य सदृशो बन्धो वाह्यकटे अभ्यन्तरतो दातव्यः ।
स च बन्धः किम्मयः कर्त्तव्य इत्याहसुतारज्जुबंधो, दुच्छि अतिरिल्लकडपम्मि |
"
च
,
हेट्ठा मज्झे उचरिं तिनि वि दो वा भये बंधा ॥ २०२ ॥ सूत्रस्थादिशब्दाद्यत्कलस्य या ऊसया वा यो रज्जुचरकः परिस्थूणे दृढध, तस्य बन्धा बाह्यकटके स्फरमुष्टिकसदृशो दातव्यः, अभ्यन्तरकडे ते दिवे कर्त्तव्ये कथ मित्यत आह हेड्डा माझे उपरि ति मध्ये फरकश्रेण्यामेवाधस्तादुपरि छिद्रद्वयं कर्त्तव्यम् । ततो बाझकटकस्फुरकमुष्टियरको हढं प्रवेश्य पश्चादभ्यन्तरकटस्य द्वयोरपि छिद्रयोः प्रवेश्य ततोऽभ्यन्तरेण निष्कास्य निविद्धं बन्धनीयः । ईदृशौ द्वौ वा श्रयो वा बन्धा बध्यन्ते । अभ्यन्तरप्रस्तारस्य चोपरि चिलीमिली बध्यते, सा च तन्निबध्नाति गोपयति, तथा च ते बन्धा बध्यन्ते, यथा प्रतिहारों मुक्त्वा अन्या काचित्र आनाति ।
For Private & Personal Use Only
,
www.jainelibrary.org