________________
( ६६२ ) अभिधान राजेन्द्रः ।
बसहि
णं निमितं तदर्शनार्थ भूयोऽपि दर्शयति स एवार्थो भ शमीयः । अथवा- पूर्व सामान्येन यः प्रतिपादितोऽर्थस्तस्यैव विशेषोपलम्भार्थं प्राग् भणितमपि प्रतिपादनीयम् । एवं प्राशुक्रमणने चत्वारि कारणानि सन्तीति ।
इह
आह-यद्येवं ततः प्रस्तुते किमायातमित्याह-हे सव्वनिसेहो सरिसाणुना विभागसुत्तेसु । जयगाउं भेदो, तह मज्झत्थादओ यावि ॥ ४२० ॥ श्रोघसूत्रे सर्वस्यापि सागारिकस्य निबन्धः कृतः, तु विभागसूत्रेषु सदृशानुज्ञा क्रियते । यथा पुरुषाणां पुरुसागारिके स्त्रीणां स्त्रीसागारिके वस्तुं कल्पते तथा यतनया यथा पुरुषेषु स्त्रीषु वा कर्तव्या तद्दर्शनहेतोर्विभागसूत्राणां भेदः । मध्यस्थादयो वा स्त्रीपुरुषाणा भेदा श्र येतो दर्शयिष्यन्त इति विभागसूत्राणां पृथगारम्भः क्रियते ।
अथ द्वितीयसूत्रे विशेषोपलम्भं दर्शयन्नाह-सांगारिय उवस्तयम्मि, चउरो लहुगा य दोस श्राणादि ।
वि य पुरसा दुविहा, सविकारा निव्विकारा य ॥४२१ ॥ कल्पते निग्धानां पुरुषसागारिके उपाश्रये वस्तुमित्येवं यद्यपि सूत्रानुज्ञातं तथाऽप्युत्सर्गतो न कल्पते, यदि वसन्ति ततः चत्वारो लघुकाः, आशादयश्च दोषाः । तेऽपि च पुरुषाः द्विविधाः - सविकारा, निर्विकाराश्च । तत्र सविकारान् व्याख्यानयति-रूवं आभरणविही, स्थालङ्कारभोगणे गंधे |
आज नट्ट नाडग, गीए अ मोहरे मुखिया ||४२२ || रूपम् उद्वर्तनस्नाननखदन्त केशसंस्थापनादिना स्वशरीरे जनयन्ति । श्राभरणविधिं मणिकनकादिमयनानाभरणभेदान् वाणि च चीनांशुकादीनि परिदधते । श्रलङ्कारेण वा केशमाल्यादिना श्रात्मानमलं कुर्वन्ति । भोजनं वा महता विस्तरेण भुञ्जते, चन्दमकर्पूरादिभिः कोष्ठपुटपाकादिभिर्गन्धैरात्मानमालिम्पन्ति वासयन्ति वा । ततविततादिकं चतुर्विधमातोद्यं वादयन्ति, नृत्तं वा कुर्वन्ति । नाटकं नाटयन्ति । मधुरध्वनिमाया गीतमुञ्चरन्ति । एते सचिकारा उयन्ते । एतेषां रूपादीनि मनोहराणि दृष्ट्वा गीतादिशब्दांश्रुत्वा निशम्य तत्समुत्था दोषाः ।
एतेषु तिष्ठतः प्रायश्चित्तमाह
एक्केकम्म उ ठाणे, चउरो मासा हवंति उग्धाया । आणादियो य दोसा, विराधणा संयमाताए ||४२६ ॥ लघव इत्यर्थः, श्राशादयश्च दोषाः । विराधना च संयमे, आत्मनि च द्रष्टव्या !
एवं ता सविकारे, निव्वकारे य इमे भवे दोसा । संसद्वेख विबुद्धे, अहिगरणं सुत्तपरिहासी ॥ ४२४ ॥ एवं सविकारेषु पुरुषेषु दोषा उक्ताः, निर्विकारेषु पुरुषेअमी दोषा भवेयुः । साधूनां स्वाध्याय सक्नेनावश्यकीनैवैधिकीसंबन्धिना वा शब्देन विबुद्धास्ते पुरुषाः साधुमिः सहाधिकारणमसंखडं कुर्युः । तत्रात्मविराधना सूत्र परि हाणि भवति ।
१" पुरिसागारिय उवस्सयग्मि, ऋउरो लहुगा व दोस भाषादि । "
Jain Education International
For Private
वसहि
संयमविगधना त्वियम्
आऊ जोवण वणिए, अगणिकुडुम्बी कुकम्म कुम्मरिए । तेणे मालागरे, उन्भामगे पंथिए जं ते ॥ ४२५ ॥ ( एवा गाथा' पडिवद्धसिजा ' शब्दे पञ्चमभागे ३२७ पृष्ठे व्याख्याता । )
नोदकः प्राह
एवं मुत्तं फलं, सुत्तनिवाओ उ असइ वसहीए । गीयत्था जयगाए, वसंति तो दव्वसागरिए ॥ ४२६ ॥ यद्येवं पुरुषेष्वपि निर्ग्रन्थानां वस्तुं न कल्पते तर्हि सूत्रम् 'कल्पत पुरुषसागारिके वस्तुमि ' त्येवं लक्षणम्, अफलं प्रा मोति, पुनःसूत्रनिपातो विशुद्धायां वसतावसत्यां मन्तव्यः । तथा च यद्यसागारिका वसतिर्न प्राप्यते ततो गीतार्था यतनया द्रव्यसागारिके वसन्ति पुरुषसागारिके इत्यर्थः ।
वि य पुरसा दुविहा, सन्नी अस्सन्नियो य बोधव्त्रा । मम्झत्थाऽऽभरण पिया, कंदप्पा काहिया चैव ॥ ४२७ ॥ तेऽपि च पुरुषाद्विविधाः - संशिनः, श्रसंज्ञिनश्च । संज्ञानाम - देवगुरुधर्मतत्त्वांनां यथा तत्परिज्ञानम्, सा विद्यते येषां ते संशिन:: श्रावका इत्यर्थः । तद्विपरीता श्रसंज्ञिनः; अभावका इत्यर्थः । एते प्रत्येकं चतुर्विधाः- मध्यस्थाः श्रभरणप्रिया कान्दपिकाः काशिकाश्च । एतान् व्याचछे
आभरणपिए जासु, अलंकरिते उ केसमादीणि । सइरहसियप्पल लिया, सरीरकुइणो य कंदप्पा ॥ ४२८ ॥ अक्खाइया उ अक्खा - गाई गीयाइँ छलियकन्याई । कहयंता य कहाओ, तिसमुत्था काहिया होंति ||४२६|| एएसि तिरहं पिय, जे उ विगारा ण बाहिरा पुरिसा । arried निहुमा, निसग हिरिमं तु मज्झत्था ||४३०॥ केशादीनि माल्यादिभिरलङ्कारैरलंकुर्वतः पुरुषान् आभरप्रियान् जानीहि । ये तु स्मेरहसितप्रललिताः स्वेच्छयापरस्परमट्टहासादिना हसन्ति द्यूतदोलनादिना च क्रीडन्ति ये च शरीरकौकुचिकाः, विविधव्यङ्गवेष्टशकारिणस्ते कादर्पिकाः । तथा आख्यायिकास्तरङ्कवती-सलयवतीप्रभृत. यः श्राख्यानकानि - धूर्ताख्यानकादीनि गीतानि भुवकादि छन्दोविद्धानि गीतपदानि तथा ललितानि शृङ्गारकास्यामि कथा - वासुदेवचरितचेटककथाः दन्तकथा याः किंवदन्तीत्युत्पन्ना इत्येतत्समुत्था धर्मकामार्थत्रयवक्तव्यताप्रभबाः संकीर्णकथा इत्यर्थः एता आख्यायिकादीनि कथयन्तः कथिका उच्यन्ते । एतेषामाभरणप्रियादीनां त्रयाणामपि संबन्धिनो ये विकारास्तेभ्यो बाह्या बहिर्वर्तिनो ये वैराग्यरुचयः केवलवैराग्यधद्धालवो न शृङ्गारादिपुरुषा रसप्रियाः, मिवृत्ताः करणेन्द्रियेष्व संलीनाः, निसर्गेण स्वभावेनैव हीमन्तः - सलज्जा ईदृशा मध्यस्था शातव्याः । पुनरप्यमीषां प्रत्येकं भेदानाह
एक्का ते तिविहा, थेरा तह मज्झिमा य तरुणा य । एवं सभी वारस, वारस अस्सनिणो होंति ।। ४३१ ॥
Personal Use Only
www.jainelibrary.org