________________
वसाह अभिधानराजेन्द्रः।
वसहि साधु कारिफ्यादिनिमित्तं निर्गच्छन्तं एटा सा कुलटा चि- गतजनमित्यर्थः । अव्य नाम-यस्य क्षतं न विद्यते तस्य न्तयेत् , स एष प्रागतो येन मम सोतोपत्तः । एवं चिन्त- ज्यानं कृत्वा-क्षतं कृत्वा अन्य बेतालोन्थानदोषप्रसज्जनात् यित्वा तं साधु गृहीयात् , साधुध तत्तथाग्रहलमास्वावद। ततोऽस्मिन् निर्जीवे लेश्ये-संक्लेश्ये सूत्रविचार इत्यर्थः । तथा च सति धर्मविराधमा । अथवा-तं दत्तसंकेत पुरुष- गीतार्थो यतोऽरक्तद्विष्टः सन् निलीयेत् शुक्रपुद्गलानिष्कामप्रेक्षमाणा तं कायिक्यादिविनिर्गतं साधु प्रेरयेत् , तथापि रुपेत् । ग्य०६ उ०। धर्मविराधना । यदि वा-कापि महिला तस्य साम्रोः (१२) श्रीपुंससागारिकोपाश्रये वस्तुं कल्पते न घेत्याहरमणीयं दृष्ट्वा ईशो मम पुत्रो भूयादिति पुनार्था सती सा- नोकप्पइ निग्गंथाणं इत्थिसागारिए उवस्सए वत्थए।२७ धुमाददीत , यदि नेच्छति ततोऽहमुडाई करिष्यामि , सतो
कप्पइ निग्गंथाणं पुरिससागारिए उवस्सए वत्थए ।२८। धर्मविराधना। अत्रैव प्रायश्चित्तविधिमाह
नोकप्पइ निग्गंथीणं पुरिससागारिए उवस्सए वत्थए.२६।
कप्पा निग्गंथीणं इत्थिसागारिए उवस्सए वत्थए ॥३०॥ जइ सेव पढमजामे, मूलं सेसेसु गुरुग सम्बत्थ । अहवा दिवाईयं, सञ्चित्तं होइ नायव्वं ॥ ३६२॥
अस्य सूत्रचतुण्यस्य संबन्धमाहयदि प्रागुतप्रेरणावशात् स्त्रियं रात्रेः प्रथमयामे सेवते तदा
अविसिटुं सागॉरियं, वुत्तं तं पुण विभागतो इणमो । प्रायश्चित्तं मूलम् .द्वितीये यामे छेदः,वतीये पड्गुरुकाः,चतुर्थे
मज्झे पुरिससगारं, आदीयंते य इत्थीसु ॥ ४१६ ॥ चत्वारोगुरुकाः,पञ्चमेऽपि चत्वारो गुरुका इति । तदेवं प्रेरणा पूर्वसूत्रे अविशिष्ट स्त्रीपुरुषविशेषरहितं सागारिकमव्याख्यानद्वारेण सचित्तमचि म्यास्यातम्। अथवा-अन्यथा क्लम् , अधुना पुनः तदेव सागारिकं विभागतः-स्त्रीपुरुषसचित्तमचित्तम् । तथा चाह-सचितं दिव्यादिकं भवति- विशेषात् , अस्मिन् सूत्रचतुष्टये अभिधीयते । अत्र च मध्यव. शातव्यम् , दिव्यं तैर्यग्योनं मानुषं च।
तिसूत्रद्वये पुरुषसागारिक प्रादिसूत्रे अन्त्यसूत्रेच स्त्रीसागातदेव प्रतिपिपादयिषुराह
रिकमाश्रित्य विधिरभिधीयते, इत्यनेन संबन्धेनायातस्यास्य जं साऽसु तिधा तितयं, ता दिव्वं पासवं च संगीयं ।
(२७-२८-२९-३०) सूत्रचतुष्टयस्य व्याख्या-नो कल्पते नि
र्ग्रन्थानां स्त्रीसागारिके उपाश्रये वस्तुम् ॥ २७ ॥ कल्पते जह वुत्तं उवहाणं, न तं न पुस्मं इहावस्मं ।। ३६३ ।।
निर्ग्रन्थानां पुरुषसागारिके उपाश्रये वस्तुम् ॥२८॥ नो असवः-प्राणाः सह असवो यस्य येन वा तत् सासु-स
कल्पते निर्ग्रन्थीनां पुरुषसागारिके उपाश्रये वस्तुम् ॥ २६॥ चित्तमित्यर्थः। यत्तु साऽसु-सचित्तं तस्त्रिधा-त्रिप्रकारं भव
कल्पते निर्ग्रन्थीनां स्त्रीसागारिके उपाश्रये वस्तुमिति सूत्रति-दिव्यम् , मानुषम् , पाशवं च । तत्र मानुषं त्रितयं सचि
चतुझ्याक्षरार्थः । सम् , तद्यथा-जघन्यमध्यममुत्कृष्टं च । तत्र-जघन्य प्राकृतम्
अथ भाष्यकारो विस्तरार्थ विभरिणषुराहमध्यम कौटुम्बम् , उत्कृष्टं दारिडमम् । यथा त्रिविधं मानुषं दिव्यमपि जघन्यादिभेदभिन्नं त्रिधा, पाशवमपि च त्रिधा ज
इत्थीसागॉरिय उव-स्सयम्मि सन्चे व इस्थिया होइ । घन्यादिभेदतः । संगीतं व्याख्यातं यथा कल्पाध्ययने तथा देवी मणुय तिरिच्छी,सा चेव पसजसा तत्थ ॥४१७॥ ऽत्रापि व्याख्येयम् । तथा चोकमत्रोपधानं प्रायश्चित्तम् , तद. स्त्रीसागारिके उपाश्रये वस्तुं न कल्पते, सा चानन्तरसू. पिन तत् पूर्णमिहापघ्नं न वक्तव्यम् , किंतु-वक्तव्यम् द्वयोर्न- श्रे या दैवी मानुषी तिरश्ची च प्रतिपादिता सैवात्रापि प्रोः प्रकृत्यर्थावगमनात् ।
द्रष्टव्या । सैव च प्रसज्जना मिथ्यात्वा भोजिकादिरूपा, अत्रैवापवादमाह
तत्र च प्रायश्चित्तमपि तदेव मन्तव्यम् । वितियपदे तेगिच्छं, निब्बीइयमाइयं अतिकते।
अत्र परः प्राहताहे इमेण विहिणा, जयणाए तत्थ सेवेजा ॥३६४॥
जइ सच्चेव य इत्थी, सोही पसज्जणा य सच्चेव । चिकित्सां निर्विकृतिकादिकां प्रागुलामतिक्रान्ते प्रस्थाने- सुत्तं तु किमारद्धं, नोदक सुण कारणं इत्थ ॥ ४१८ ॥ शब्दश्रवणतो हस्तकर्मकरणतो वा अनुपशाम्यति वेदो- यदि सैव स्त्री सैव शोधिः-प्रायश्चित्तं सैव प्रसजना तदये ततो द्वितीयपदेन-अपवादपदनेन अनेन वक्ष्यमाणेन वि-|
हि किमर्थमिदं-स्त्रीसागारिकसूत्रमारब्धम् पुनरुक्तदोषदुष्टधिना यतनया सेवेत।
त्यानेदमारल्धुं युज्यते इति भावः । सूरिराह-नोदक!कातमेव विधिमाह
रणमत्रास्ते येनेदं सूत्रमारब्धम् ,तत्र अवहितः शृणु निशमय । खलखिलमदिडविसया, विसत्त अव्वंग बंगणं काउं । पुब्बभणियं तु पुनरवि, जं भन्नइ तत्थ कारणं भत्थि । ताहे इमम्मि लेसे, गीयत्थ जतो निलीएजा ॥३६॥ पडिसेहोऽणुएणातो, कॉरण विसेसोवलंभो वा ॥४१॥ खलं प्रतीतं यत्र सजीवस्यापि सेवने वैराग्यमुपजायते, किं तुशब्दोऽपिशब्दार्थे , पूर्व भणितमपि यगण्यते तत्रपुनर्निर्जीवस्य सेवने । तत्र निर्जीवप्रतिपादनार्थमाह- कारणमस्ति । किमित्याह-'पडिसेहो' तिये पूर्वमनुहां कुखिल-निर्जीवमित्यर्थः । तत्कथं सेवेत इत्यत पाह-प्र- वत्ता अर्था उक्तास्त पय भूयः प्रतिषेधद्वारेण भणितमपि विषं यथा भवत्येवं सेवेत रात्री सेवेतेति भावः । पुनः कथ- यद्भण्यते 'अणुत्त'त्ति ये अर्थाः पूर्व प्रतिषेधं कुर्वता भमित्याह-विसरवं-विगताः सत्त्वा यत्र तत् विसस्व वि-! णितास्तेषामेवानुमां कुर्वन् ययोऽपि दर्शयति-तथा कार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org