________________
( ६४२ ) अभिधानराजेन्द्रः।
बसहि
गेलाउतमट्टे, चरितऽमज्झाइए असती ।। १६२ ।। उत्तमपडिवो साहू अथा व बसदी व लग्भति, जाप सम्मति सा उत्तमदुपडिवरणास पाउन्गा न भवति चरिनदोसो वा अण्णास बसी समस्थ अरया बसी वाहि असिवा तेय गच्छति अ वा मासकप्पपाउ तं णत्थि ।
,
गाहा—
आलंबणे विसुद्धे, सत्तदुगं परिहरिज्ज जतणाए । श्रसज्जतु परिभोगं, जतणा पडिसेवणं कमेणं ॥ १६३॥ आलं कारणं विशुद्धे स्पष्टे कारयेत्यर्थः । सत्त दुगं' मूलगुणा पट्टिवंशादि सत्त, उत्तरगुणा चि सगादि ततो व सत्तगा। परिहरणा नाम परिभुजे ज खाए एगगपरिहासीर जहा मासलगायत कार पुस आसाज पडिसेदिय बसहीसु परिभोगं काउकामो श्रप्पबहुयजयणाए पणगपरिहाणीए जाहे चउगुरुं पत्तो ताहे इमं श्रप्पबहुए य ।
गाहा—
एगा मूलगुणेहि तु, अविसुद्धा इरिथसारियो पितिया। तुल्ला दो पुण वसही, कारणे कहि तत्थ वसितव्वं ॥ १६४ ॥ एगा मूलगुणेहिं श्रसुद्धा, अवरा सुद्धा । इत्थिपडिबद्धा । दोसु य चउगुरुं कहिं ठाओ एत्थ भरणति ।
"
गाहा
कम्मपसंगणवस्था, अदोसा व ते व समतीता । कितिकरणभुतभुत्ते, संकातिपरीयगविधा ।। १६५ ।। आहाकम्मिया सज्जपरिभोगे श्राहाकम्मपसङ्गो कतो भवति । परिभुंजति त्ति पुणो करेति एवं पसङ्गः । एगे श्रयरिपण पगा आहाकम्मा सेज्जा परिभुत्ता चि परिशुतिति वा कता भवति । परिय पाणिवहे अणुरुणा कया भवति । एते उक्ता दोषाः । एते साम्प्रतं श्रतिक्रान्ता भवन्ति । इत्तरी गाम- इत्थीपडिबद्धार भुत्तभोगीण कितिकरणं, श्रभुत्तमादीण कोउ पडिगमगादी दोसा गिरा व संकापते पत्थठिया
,
पडिसेवंति । संकिते वा णिस्संकिए मूलं । इत्थि सागारिए एवं अगे दोसा भवन्ति । तम्हा आहाकम्मर ठायंति ।
गाहा—
अथवा गुरुस्स दोसा, कम्मे इनरिऍ होंति सव्वेसिं । जतिणो तो संति लोए य परिवातो ।। १६६ ।। आहाकम्मद सहीए पछि साजतो भणितं कस्सेयं पच्छित्तं गणिणो इत्तरीए इत्थीसोनारियार सब्यसाहूण संति मरणादिया दोसा। लोगे य परिवतो । साहू तवोवणे वसंति । अतिशयवचनम् ।
ण
गाहा
अथवा पुरिसाइया गाताबारे व पुरिस बालासु । पवुड्डासु य नातिसु, गंगं वज्जिज्जए हाकम्मं ॥ १६७ ॥ जा इत्थी सागारीय सा पुरिसाइरणा-पुरिसाय थे ते विपुरिया दाताचारासीतवंतः इथिया वाषि
Jain Education International
यसहि
सीलवती उभए पुरिसा ते । अथवा ताओ इत्थियात्र बालाअपसजोन्वणा श्रतीव बुड्डा । श्रथवा तरुणीश्रो वि तेसिं साइर्ण थालवडा | अ माओ परिसो आहाकम्मं जिजवि स इति सागारियं ।
तमेवं गाड़ा
तम्हा सव्वाऽणुमा, सव्वणिसेहो य णत्थि समयम्मि । आयव्ययं तुलेज, लाभाकखि वाणियम ॥१६८॥ तस्मात्कारणादेकस्य वस्तुनः सर्वथा सर्वत्र सर्वकालमनुज्ञेति न भवति, नापि प्रतिषेधः । किं तु आयव्ययं तुलयेत् । यत्र बहुतरगुणप्राप्तिस्तद्भजन्ते वाणिजवत् ।
गाहा
दव्यपदिबद्ध एवं जातियमाइगासु भयच्या । अप्पा अप्पकालं, हेट्ठा मा अणुच्चमि ॥ १६६ ॥ एवं दव्यपडिबद्धसिज्जा जावंतियमातिसु सेज्जासु अप्पबहुत्तेण भइयब्वा । जत्थ अप्पतरा दोसा तत्थ ठायब्वा । श्रहवा अप्पा ते साहू अप्पं च कालं श्रच्छिश्रो काम ताहो दव्वपडिबद्धाए ठायंति न जावतियासु । नि० चू० ५ उ० ।
मूलोत्तरगुणशुद्धिमाह -
०
से भिक्खु वा भिक्खुणी वा से जं पुण उवस्सयं जागेजा, असंजए भिक्खुपडियाए खुट्टियाओ दुवारियाओ, महल्लियाओ इज्जा, जहा पिंडेसगाए जान संधारगं संथारेज्जा, बहिया वा शिराक्खु तहयगारे उपस्सए अपुरिसंतरकडे नो ठाणं० ३ ऋह पुणेवं पुरिसंतरकडे०जाव आसेविए पडिलेहिता पमजित्ता तो संजयामेव० जाव चेइज्जा । ( सू० - ६५ X )
सर्व पुनरेवंभूतं प्रतिवर्ष जानीयात्तयथा-प्रसं यतो - गृहस्थः साधुप्रतिज्ञया लघुद्वारं प्रतिश्रयं महाद्वारंविदध्यात्, तत्रैवंभूते पुरुषान्तरस्वीकृतादौ स्थानादि न विद ध्यात्, पुरुषान्तरस्वीकृतासेवितादौ तु विदध्यादिति । अत्र सूत्रद्वयेऽप्युत्तरगुणा अभिहिताः पनदोषदुष्टाऽपि ( वसतिः) पुरुषान्तरस्वीकृतादिका कल्पते, मूलगुणदृष्टा तु पुरुषान्तरस्वीकृताऽपि न कल्पते । ते चामी मूलगुणदोषाः'पट्टी बंसी दो धारणा बत्तारि मूलवेलीओप
पृ
शादिभिः साधुप्रतिक्षया या वसतिः कियते सा मूलगुणदृष्टा । आचा० २ श्र० १ चू० २ ० १ उ० । ( अविधिप्रमाजने दोषाः 'पहिलेला शब्दे पञ्चभागे ३५४ पृष्ठे दर्शिताः । )
,
'श्रइरित्ताए चउपत्ता सद्देति दारं' प्राप्तम्, अस्य व्याख्याजुत्तप्पमाण अतिरे-गहीण माणादि तिविधसंधातु । अफुलमायष्या, संबाधा चैव वायव्वा ।। ५३ ।। वसही तिविहा जुतप्पमाणा, अतिरिक्त प्पमाणा, जा सासिंधारा दमाद अप्फुसा वाचिनि भवति सा जुत्तप्पमाणा, जा श्रमाणपुराणा सा अतिरेगा, जत्थ संचाहार ठायंति सा हीरापमाणा गायव्वा । तीसुं वि वज्रवीसुं, जुत्तपमाणा य कप्पती ठाउं ।
For Private & Personal Use Only
www.jainelibrary.org