________________
बसहि
(६४१) अभिधानराजेन्द्रः।
वसहि सेसेसु फासुएणं, देसे लहुसव्वहिं भवे लहुगा। संथारा तज्जाया उवट्टगा करेंति, अतजाया कविया करें। संमजणसाहॉकुसा-दि छिन्नमत्तं तु सच्चित्तं ॥५६३।।
ति, 'थिग्गल' त्ति गिम्हे वातागमट्ठा गवक्खादिछिड़े करेंति, यत्र देशतः सर्वतो वा अप्रासुकेन दूमितादि आदिश
वासासु वा सिसिरेसु वा णिवातट्टा तेसिं चेव पडिपुच्छणा ।
गाहाब्दात्समस्तान्यपि पदानि गृहीतानि, तत्र तिष्ठतः प्रत्येक प्रायश्चित्तं चत्वारो लघुकाः । यत्र पुनरगुरुप्रभृतिभिर्धू
दगणिग्गमो पुन्वुत्तो, पुव्वुत्तो संकमो य दगवातो। पनमन्धकारेऽग्निकायेन उद्योतनं तत्र नियमादप्राशुकस-| तिएह परेणं लहगा, वसिमे मूलं चउगुरू देसे ॥१५७॥ चित्तोऽनिकाय इति देशेऽपि चत्वारो लघुकाः, किमुत स-1 मूसगविलाण पिहणं, करेइ उच्छेत्रों संधिकम्मं पि । र्वतः । शेषेष्वपि तमुयोतितं च मुक्त्वा अन्येषु दूमितवासि
ऍग दुगतिग चउलहुगा,वाराओ जाव वा होंति॥१५८।। तबलीकृतवातासिक्नमृष्टरूपेषु भेदेषु प्राशुकेन देशतः
दगणिग्गमो दगवीणिया सा य वितियउद्देसगे पुव्वुत्ता,संकरणे मासलघु, सर्वतश्चत्वारो लघवः । तथा संमार्जने तत्र सचित्तशाखाकुशादिछिन्नमात्र तत् यदि देशतः सर्व
कमो पयमग्गो सो वि तत्थेव पुषुत्तो,दगवातो सीतघरा सा. तो वा सम्माय॑ते तदा चतुर्लघु।
य उज्झखणी भमति, मूसगातिकयविलाणं पिहणं करेंति ।
परिपेलवत्थाति तेणोधगलण उत्थेवो, कडगस्स य संधी अ. मृलुत्तर चउमङ्गो, पढमे बिइए य गुरुगसविसेसा ।
संखुडा तीए संवुडकरण संधिकम्मं एवं कुड्स्स वि इमं पच्छि तइयम्मि होइ भयणा, अत्तढकडो चरिमसुद्धो ॥६६४॥ तं । एकं थिग्गलं करेंति मासलहुं, दोसु दो मासा, तिसु मूलगुणाः-पृष्ठवंशादयस्तेषु मूलोत्तरगुणेषु चतुर्भनी । गा- तिएिणमासा । तिरह परेण चउलहुगा । पडिपुच्छणे वि एवं थायां पुंस्त्वं प्राकृतत्वात् , मूलगुणा अपि पृष्ठवंशादयः । सं- चेव । उच्छेवं जति वारा लिंपति साहरति भंडगं वा उड्डयतनिमित्तं मूलोत्तरगुणा अप्यविशोधिकोटिगता वंशका- ति, तति चउलहुगा । अण्णे भणति-मासलहुं दवगाते
यः संयतनिमित्तमिति प्रथमो भङ्गः,अत्र प्रायश्चित्तं चत्वारो संधिकम्मे य एतेसु चउरो लहुगा । वसिमे मूलं, अवगुरुकाः, द्वाभ्यां गुरवस्तद्यथा-तपसा कालेन च । मूल- सिमे चउगुरुं, देसे ति संठवणलिंपणभूमिकम्मे य अफासुगुणाः संयतार्थम् , उत्तरगुणाः-अविशोधिकोटिगताः स्वार्थ एण देसे सब्वे वा चउलहुं । एतेसु चेव फासुगण देसे मिति द्वितीयः । अत्र चत्वारो गुरुकास्तपोगुरवः काललघु- सब्वे वा चउलहुं, एतेसु चेव फासुएण देसे मासलहूं, काः । तइयम्मि होति भयण' त्ति मूलगुणाः स्वार्थमुत्तर- सब्वे चउलहुं । संथारदुवारे चउलहुं । उदगवाहसंकमेसु मागुणाः संबतार्थमिति तृतीयो भङ्गः । तस्मिन् भजना सा | सलहुं । पच्छा पते मूलुत्तरदोसा केवतिकालं परिहरियव्वा । चेयम्-ये अत्रोत्तरगुणास्ते यद्यविशोधिकोटिगतास्तदा उत्तरमाह। चतुर्गुरवस्तपोलघवः कालगुरवः। अथ विशोधिकोटिगता
गाहास्तत अप्राशुकने देशे सर्वस्मिन् चापरिकर्मणि चत्वारो ल- कामं तदुविपरीतो, केइ पदा होंति आवरणजोग्गा । घवः। प्राशुकेन देशतो मासलघू, सर्वत्र चत्वारो लघुकाः।पा
सव्वाणुवाइ केई, केई तकालुवट्ठाई ॥ १५६ ॥ स्मार्थ मूलगुणा आत्मार्थमेव चोत्तरगुणा इत्येवमात्मार्थकृत
काममवधृतार्थे द्रष्टव्यः, किमवघृतं यथा वक्ष्यति 'उदुषिश्वरमभङ्गः शुद्धः । तदेवं द्विविधकरणोपघातेति द्वारं व्या
वरीय'त्ति । पूर्वार्द्धस्य व्याख्या । ख्यातम् । वृ० १ उ०१ प्रक० । नि० चू० ।
गाहाउपधायकारणा अ य इमेसंठावणलिंपणता, भूमीकम्मे दुवारसंथारे ।।
हेमंतकडा वासा, सिसिरे कप्पंति अत्तपरिमुत्ता। थिग्गलकरणे पडिपु-छणे य दगणिग्गमे चेव ॥१५३॥
तद्दिवसे केइ ण तु, केई तत्कालठाणाइ ॥ १६॥ संकमकरणे य तहा, दगवातविलाणहोतपिहणे य ।।
उत्तगुरणोवघाता हेमंतजोग्गा जे कया ते गिम्हे अजोग्गेति
काउं कप्पंति, गिम्हे जे कता पवातऽट्टा ते सिसिरवासासु श्रउच्छेव संधिकामा, ओवग्धा चउ उवस्स तस्सेते॥१५४॥
जोग्गति काउं कप्पेति । केति दूमितादि गिहिहिं अत्तट्टिया प दारगाहाद्वयं चत्तारि दारगाहाए वक्खाणेति ।
रिभुत्ता तकाल चेव कप्पंति । सव्वाणुवातिके इति सव्वकालं गाहा
अणुजतंति । तद्देसभावेन कदाचित्कल्पंति ते समूलगुणा सडितपडिताण करणं, संठवणालिंपभूमिक्लुलियाणं । इत्यर्थः । 'केई तत्कालट्ठाण' ति अस्य व्याख्या-अत्तट्टिया परिसंकोचणवित्थरणं, पडुच्च कालं तु दारस्स ।। १५५ ॥
भुत्ता तहिवसं केइ गिहीहिं अत्तट्टियपरिभुत्ता तदिवसं चेव अवयवाणं संडणं, एगदेसखंडस्स पडणं । एतेसिं संठवणा
साधूण कप्पति । अहवा-तं कालं तउड बजेउ भन्नकाले उ
वट्ठायंति ण उक्केति ति मूलगुणा गतार्थम् । लिंपभूमिकुलियाणं कुछ भूमिए विसमाए समीकरणं, भूमिपरकम्मे सीतकालं पहुच्च विस्थिराणदुवारा संकुडा क
गाहाजति णिवायऽट्ठा, गिम्हं पहुच्च संकुडा दुवारादिसाला
सुत्तणिवाओ एत्थं,विसोहि कोडीय णिवयई शियमा। वत्थिराशा कज्जति पवायट्ठा ।
एए सामसयरं, परिवसँताणाइणो दोसा ॥ १६१ ॥ गाहा
दुवमितादि पसु सुत्तणिवातो भवे कारणे । तजातमतज्जाता, संथारा थिग्गला तु वातऽट्ठा। .
गाहापडिपुच्छणा तु तेसिं, वासा सिसिरेणिवानद्वा॥१५६ । असिवे प्रोमोयरिए, रायपढे भए व आगाढे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org