________________
अभिधानराजेन्द्रः। पशयामो प्रतानि यत्र स पशयामः, “दीर्घइस्वी मिथो. | विषयाऽबलत्वं-बलाभावस्ततः कारणात् दुस्तितिक्षं तेषां सावि" ति प्राकृतलक्षणवशाच्चकारस्य दीर्घत्वम् । एवंविधो परीपहादिकं भवति । एवमेव मानस्याहंकारस्योपलक्षणत्वात् धर्मः पूर्वस्य च पश्चिमस्य च जिनस्य, मध्यमकानां जिना- क्रोधादेश्वोत्कटतया दुरनुशासं चरमाणां भवति । उत्कटनां पुनभतुर्यामो धर्मो भवति, मैथुनव्रतस्य परिग्रहवत ए- कषायतया दुःखेनानुशासनां ते प्रतिपद्यन्ते इत्यर्थः । प्रत बान्तर्भावविवक्षणात्।
एषां पूर्वेषां च पञ्चयामो धर्म इति प्रक्रमःकुत श्वामिति चेद् ? उच्यते
एए चेव य दुट्ठा-सुप्पन्नुज्जुत्तणेण मज्झाणं। पुरिमाण दुब्बिसोज्झे, चरिमाणं दुरणुपालभो कप्पो ।
सुहदुहउभयबलाण य, विमिस्सभावा भवे सुगमा।३२८॥ मज्झिमगाण जियाणं,सविसुज्झे सुअणुपालो य।३२४।
एतन्मन्ये व्याख्यानादीनि स्थानानि मध्यमानां सुगमानिपूर्वेषां साधूनां दुर्विशोध्यः कल्पचरमाणां पश्चिमानां दुरनु.
सुकराणि भवेयुरिति सम्बन्धः। कुतः १, इत्याह-सुप्रासपाल्यः, मध्यमकानां तु जिनानां तु तीर्थे साधूनां सुविशोध्यः
ऋजुत्वेन प्राशतया ऋजुतया चेत्यर्थः, स्वल्पप्रयलेनैव सुखानुपाल्यश्च भवति । इयमन भावना-पूर्वे साधव ऋजुज
प्रज्ञापनीयास्ते, तत आख्यातविभअमोपनयनानि सुकराडास्ततः परिग्रहवत एवान्तर्भाव विवक्षित्वा यदि मैथुनवतं
णि 'सुहिदुहि' त्ति कालस्य स्निग्धरूक्षतया सुखदुःखे उभे साक्षानोपदिश्यते ततस्ते जडतया नेदमवबुध्यन्ते, यथा-मै
अपि तेषां भवतः । तथा । उभयबलाणय ' ति शारीरं थुनमपि परिहर्तव्यम्,यथा तु पृथक परिस्फुटं मैथुनं प्रतिषि
मानसिकं वा उभयमपि बलं तेषां भवति । 'विमिस्सभाव' ध्यते ततः पर्यवस्यति परिहरति च, पश्चिमस्था वा ज
त्ति नैकान्तेनोपशान्ता, न वा उत्कटकषायास्ते ततो विमिश्रडास्ततो मैथुने साक्षादप्रतिषिद्धे परिग्रहान्तस्तदन्तर्भाव जा.
भावात् अनुशासनमपि सुकरमेव तेषां भवति । ततश्चतुमन्तोऽपि वक्रतया परपरिगृहीतायाः स्त्रियाः प्रतिसेवनां
र्यामस्तेषां धर्म इति । गतं व्रतद्वारम् । १०६ उ। प्राणातिकुर्षीरन् ,पृष्टाश्च वीरन् , नैवास्माकं परिग्रह इति,तत एतेषां
पातादिनिवृत्तिलक्षणेषु, आव०१०। पं०भा० । पं००। पूर्वपबिमानां पञ्चयामो धर्मो भगवता ऋषभस्वामिना बी-|
प्रव०। पञ्चा०व्रता-नियमा इति भागवताः । द्वा०८द्वा०। मानस्वामिना च स्थापितः।ये तु मध्यमाः साधवस्ते ऋजु
"अहिंसा-सत्यमस्तेय, ब्रह्माऽकिञ्चन्यमेव च । महावतानि प्रशास्ततः परिग्रहे प्रतिषिद्ध प्राशत्वेनोपदेशमात्रादप्यशेष
षष्ठं च, व्रतं रात्रौ च भोजनम्" ॥१॥ध०३ अधि० । महा० । हेयोपादेयविशेषात्पुनः पटीयस्तया चिन्तयेयुः,नापरिगृहीता स्त्री परिभुज्यते, अतो मैथुनमपि न वर्तते सेवितुम् , एवं मै
तिविहं तिविहेण समणेहिं, सब्बसावजमुज्झियं । थुनपरिग्रहे अन्तर्माब्य तथैव परिहरन्ति । ततस्तेषां चतुर्या
जावजीवं वयं घोरं, पडिवज्जिय मोक्खसाहणं ॥ मो धर्मो मध्यमजिनरुक्त इति ।
दुविहेगविहं वा थूलसावज्जमुझियं । अमुमेवार्थ समर्थयन्नाह
उद्दिढकालियं तु, वयं देसे ण संवसे ।। महा०२५०। जइत्तखेल हंदि, माइक्खविभागउवणता दुक्खं ।
"वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसश्चितसुहसमुइयदंताण य, तितिक्खअणुसासणा दुक्खं ।३२।। मतम् । वरं हि मृत्युः परिशुद्धकर्मणां, न शीलवृत्तस्खलितसर्वेषां साधूनां जडतया 'हंदी' त्युपदर्शने, वस्तुतत्त्वस्या-| स्य जीवितम् ॥१॥" प्रा० चू०४ अ०। ६० । ख्यानं दुःखं कृच्छेण महता वचनादौ प्रयासेन क शक्य- तवसंजमं वएसु य, नियमो दंडनायगो । मित्यर्थः । एवमाल्यातेऽपि वस्तुतत्वे विभागः-पार्थक्येन |
- तमेव खंडमाणस्स, ण वए णोवसंजमे॥शामहा०६अ। म्यवस्थापनं महता कष्टेन कर्तुं शक्यते , विभक्तऽपि वस्तुतस्वे उपनयो हेतुरष्टान्तः प्रतीतावारोपणं कर्तुं दुःशक्यम् ,ते
वयस्-न०।०। “स्नम-दाम-शिरोनभः"॥८॥१॥३२॥ म, प्रथमतीर्थकरसाधवः सुखसमुदिताः कालस्य स्निग्ध
इति वा पुंस्त्वम् । देहावस्थाविशेषे, प्रा०म०१०। तया शीतोष्णादीनां तथाविधदुःखहेतुनामभावात् । सुखेन तो बया पात्ता, तं जहा-पढमे वए मज्झिमे वए, सम्पूर्खास्ततस्ते भिक्षापरीषहादेरधिसहनं तेषां दुःखं दुष्क- पच्छिमे वए । (सू०-१५५४) रम् । तथा दाता एकान्तेनोपशान्ता ते ततः कचित्प्रमाद- 'तो बए' इत्यादि स्फुटम्, किन्तु प्राणिनां कालकृतावस्था स्थालितादी शिष्यमाणानामनुशासनाऽपि कर्तुं दुःशका।
बय उच्यते,तत् त्रिधा बालमध्यमवृद्धत्वमेदादिति। वय उपलमिच्छत्तभावियाणं, दुवियदृगतीण वामसीलाणं ।। तणं चेदम्-"श्राषोडशाद्भवेद्वालो, यावत् क्षीरानवर्तकः। मप्राइक्खिउ विमइउं, उवणाउं वा वि दुक्खं तु ॥३२६।।
ध्यमः सप्तति यावत्, परतो वृद्ध उच्यते ॥१॥" इति, शेष दुक्खेहि भजिताणं,तणुधितिअवभत्तो य दुतिलिक्खं ।
प्राग्वत् । स्था० ३ ठा०३ उ०। नं०। प्रश्न।
तिहिं वरहिं आया केवलिपरमत्तं धम्म लमेज्जा,सवणएमेव दुरणुसासं, ताणुकडओ य चरिमाणं ॥३२७॥ ये तु चरमतीर्थकरसाधवस्ते प्रायेण मिथ्यात्वभाविता दु
| याए, तं जहा--पढमे वए मज्झिमे वए, पच्छिमे वए, विदग्धमतयो वा अशीलाच, ततस्तेषामपि च श्रुतत्वमा
एसो चेव गमो यचो, जाव केवलणाणं ति । (सू० स्यातुं विभक्तमुपनेतुं दुःखं दुःखतरम् । तथा कालस्य रूक्षतया १५५४) स्था० ३ ठा० ३ उ० । व दुःखैर्विविधाधिव्याधिप्रभृतिभिः शारीरमानसैसिता- कुमारयौवनमध्यमवृद्धत्वे, प्राचा० १ श्रु०२ १०१ उ०। नामत्यन्तमुपतापितानां तनुः शरीरं तिः मानसोपष्टम्भस्त-| पश्चा। आव० । सूब० । बारा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org