________________
बमण अभियानराजेन्द्रः।
वय बमण-वमन-नामदनफलादिना (दश०३०)छर्दने,
अब्बोच्छित्तिनिमित्तं, जीवद्वाए समाहिहेउं वा। ओघ०। आचा। विपा० । उद्विरगणे, उत्त०पाई १५ १०। ऊर्ध्वविरेके, सूत्र० १९०६ ० त्यजने , उत्त० ११ १०।।
वमणविरेयणमादी, जयणाए आदिते भिक्ख ।। ७५॥ स्था० । वमनविरेचने करोति । नि० चू०।
दोहि गाहातो ततिए उद्देसकगमेण पूर्ववत् । निचू०१३उ०। जे भिक्खू वमणं करेइ करतं वा साइजइ ॥३७॥वमाल-पुञ्जि-धा०। रायन्तः । चयने, “पुजेरारोल-धमालो" जे भिक्खू विरेयणं करेइ करतं वा साजा ॥३८॥ ॥८।४ । १०२॥ इति पुर्यन्तस्य वमालादेशः । वमाला। जे भिक्खू वमणविरेयणं करेइ करतं वा साइजइ ।। ३६॥
पुश्त्रयति । प्रा० । कलकले, “रोलो रावो बयलो हलबोलो
कलयलो वमालो य" पाइ० ना० ३४ गाथा । उहहरेण वमणं, अहोदरेण विरेयो।
बमालइ-देशी-पुञ्जयति, दे० ना० ७ वर्ग ४६ गाथा । गाहाबमणं विरेयणं वा, जे भिक्खू पाइए अणट्ठाए ।
वम्फ-काइ-धा०। पृच्छायाम् , खादने च । “धातवोऽर्थासो प्राणाप्रणवत्थं, मिच्छत्तविराहणं पावे ।। ७०॥ |
न्तरेऽपि" ॥८।४।२५६ ॥ इत्यन्तर्गणसूत्रेण काहतेर्वम्फाणिप्पयोयणं अणट्ठा चउलहुंच पच्छित्तं पावेति । समतिरित्ते
देशः। प्राकृते-बम्फर । अस्यार्थः--पृच्छति, खादति वा । तत्थ पदग्गहण इमीए गाहाए ।
प्रा०।"दलिवल्योर्विसट्ट-वम्फौ " ॥८।४।१७६ ॥ इति व. गाहा
लेवम्फादेशः । बम्फर । वलइ । वलते। प्रा०।"वर्गेऽन्त्यो वा" वमणं विरेयणं वा, अभंगो बोलणं सिणाणं वा।
॥८।१।३०॥ इति चालुस्वारः । वम्फा । वफह। प्रा०१ पाद । नेहादि तप्पणरसा-वायणं नत्थि च वत्थी वा ॥७॥
वम्म-वर्मन-न०। वृणोति-आच्छादयति शरीरकमिति वर्मा। अभंगो तेल्लादिणा फासुगण देसे, उच्छोलां । सव्वगात
अश्वतनुत्राणे, उत्त०४०। म्स सिणाण, वरणबलादिणिमित्तं घयादिणहपाणं तप्पणं, वम्मधारि-(सा)-वर्मधारिन-त्रि० । वर्म सघाई धरतीति। श्रादिग्गहणातो-अभंगो तप्पणं च । वयत्थंभणं एग- | सत्राहधारके, उत्त० ४ अ०। मणेगदम्बेहिं रसायणं, णासाऽरसादिरोगणासणात्थं णास
वम्मह-मन्मथ-पुं०।" मन्मथे वः " ॥८।१।२४२॥ इति करणं, नत्थं कडिवायारसविणासणत्थं च अपाणबारेण
मन्मथे मस्य वः । प्रा० । “न्मो मः" ॥ |२॥६॥इति यथिणा तेल्लादिपदस्थाणं वत्थिकम्म। किं चान्यत्-विविधा
मस्य म्मः । कामदेवे, “ मयरद्धो अणंगो, राणाहो णं दवाणं एगाणेगयुत्ताणं वीरियविवागफलं रोगविहं
यम्महो कुसुमबाणो । कंदप्पो पंचसरो, मयणो संकप्पजाणेऊण दवाणं अम्भवहारं करेति । जतो वन्नति ।
जोणी य ।" पाइ० ना० ७ गाथा । वरणरसगाहावस्मरसरूवमेहा-वगपलितपणासणट्ठा वा।
वम्मी-वल्मीक-न । वल्मीके, “ रफा-चम्मीन-चामलूरा दीहाउ तदट्ठा वा, धुलकिमवा व तं कुजा ।। ७२॥ | य" पाइ० ना० १७१ गाथा। सरीरेसु बन्नया भवति महुरसरो पडिपुराणेंदिशो रूबवं मा- वम्मिय-वर्मित-त्रि० । वर्मीकृते, औ० । सन्नद्धे, रामजहात्म्यधारणाजुत्तो भवति । चंगा गंडे भवन्ति सुकुचियगत्ता | रक्षीकृते. ज्ञा० १७०२०। वलीपलितयाणयणासणट्ठा उवउज्जंति, दब्वे, अहवा-दीहाउ | वन्मीक-न० । पृथ्वीविकाररूपे स्तूभे,सूत्र०२७०१०। भवामि ति तदट्ठा वोवयुजंति. थूलो वा किसोवा भवामि
वम्मीसर-देशी-कामे, दे० ना०७ वर्ग ४२ गाथा । किसो वा थूलो वा भवामीति एतदट्ठा तविधदबोवयोगं | करेति । एवमादि करेंतस्स प्राणादिया दोसा ।
वय-वचम-न। वचने, विशे० । आचा। उत्त० स्थान इमे य दोसा
झा। प्रव०। उभयधरणम्मि दोसा, अह करणे कयो य जंच उड्डाहो। ब्रज-पुं० । गोकुले, भ०११ श० ११ उ० । शा० । उपा। पत्थलमग्गणं पि य,अगिलाणगिलाणकरणे य ।।७३।।
वृ० । श्रोघ। उभए त्ति चमणं घिरेयणं । अतीव वमणे मरेज, अह उभयं
व्रत-न । नियमे, हा० १३ अष्ट० । नि० । व्रते, उपा० २ धरेति तो उडणिरोहे कोढो, वश्चनिरोहे य सुखेनैव अ०। प्राचा० । स्थूलप्राणातिपातविरमणे, स्था० ४ ठा। मरणं। अध अतिवेगेण अत्थंडिलादिसु छड़णा णिसिरिण वा ग० । “सव्वाश्रो पाणाइवायाश्रो वेरमण १, सव्वाश्रो पत्थ कार्यावराहणा। जंच अप्पाणं अगिलाण गिलाणं करोति | मुसावायाओ बेरमणं २, सब्बानो अदिक्षादाणाश्रो बेरमवं तरिणफणं, चससरीग वि सरीरकम्मं करेति, त्ति उडाहो । ३, सव्यानो मेहुणाओ वेरमणं ४, सव्वाश्रो परिग्गहाभो तम्मि कते पत्थं एवं मग्गियवं पथ्यभोजनमित्यर्थः, प्रह- वेग्मण ५" इति व्रतानि । ग०१ अधि० । महावतेषु, कल्प. या-पन्धणं करेंतेहिं अप्पसागारितोपडिस्सतोमग्गिययो। । १ अधि.१क्षण । तं० । मूलगुणेषु, स०। प्रव०। इमं वितियपदं । गाहा
पचयामचतुर्यामवक्तव्यता। तत्र व्रतद्वारमाह-- ठाण वुप्पतियं दुवखं, अभिभूतो वेदणाए तिव्वाए। | पंचायामो धम्मो, पुरिमस्स य पच्छिमस्स य जिलस्स । प्रदीणो य अव्वहितो, तं दुक्खहियासए सम्मं ॥७४॥ मज्झिमगाण जिणाणं,चाउजामो भवे धम्मो ॥३२३॥
२२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org