________________
बद्ध मापाय
पश्यति । उक्रं चतम मार्ग पातमेवकालें । आवलियार भागं, तीयमणायं च जाणा ॥ १ ॥ श्रावलिकायाश्वासंख्येयं भागं पश्यन् क्षेत्र तोकुलासंकपेयभा गं पश्यति, एवं सर्वत्रापि क्षेत्रकालयोः परस्परं योजना कर्तव्या क्षेत्रकालदर्शोपचारेयम्नसात्न खलु क्षेत्रं कालं वा साक्षादवधिज्ञानी पश्यति, तयोरमूर्त त्वात्, रूपिद्रव्यविषयश्वावधिः, तत एतदुक्तं भवति-क्षेत्रे काले च यानि इव्याणि तेषां च द्रव्याणां ये पर्यायास्तान पश्यतीति । उक्तं च-" तत्थेव य जे दव्वा, तेर्सि चिय जै हवंति पजाया । इय खेत्ते कालम्मि य, जोपज्जा दव्वपज्जाए ॥ १ ॥ " एवं सर्वत्रापि भावनीयम् । क्रिया च गाथाचतुष्टये स्वयमेव योजनीया । तथा द्वयोरकुलावलिक योः सब्वी भागी पश्यति, अनुलस्य संस्थेयभागं पश्यम् श्रावलिकाया अपि संख्येयमेव भागं पश्यतीत्यर्थः । तथा अङ्गुलम् अलमात्रं क्षेत्रं पश्यन् आचलिकान्तः-किचिदूनामावलिकां पश्यति, बावलियां चेत् कालतः पश्यति तर्हि क्षेत्रतोऽतत्परिमार्ग क्षेत्र पश्यति । उक्तं च संखेगुलभागे, आचलियाए वि मुद्द सहभागं अंगुलमिह पेरतो, आवलियंतो मुद्द काल ॥ १ ॥ श्रवलियं मुख्माणणे, संपुत्रं खेत्तमंगुलपुहुत्त " मिति, पृथक्त्वं द्विप्रभृतिः श्रनवभ्य इति, तथा हस्ते - हस्तमात्रे क्षेत्रेापमाने कालतो मुहूर्तान्तः पश्यति, अन्तर्मुहुर्तममारां कालं पश्यतीत्यर्थः तथा कालतो दिवसान्तः-किञ्चिदूनं दिवसं पश्यन् देवतो गव्यूते-गव्यूतविषयो द्र
व्यः तथा योजनंयोजनमा क्षेत्र पश्यन् कालतो दिवसपृथक्त्वं पश्यति, दिवसपृथक्त्वमानं कालं पश्यतीत्यर्थः । तथा पक्षान्तः किञ्चिदूनं पक्षं पश्यन् क्षेत्रतः पञ्चविंशतियोजनानि पश्यति भरते-सकलभरतप्रमाणक्षेत्रा
9
धौ कालतोऽर्द्धमास उक्तः, भरतप्रमाणं क्षेत्रं पश्यन् कालतोऽतीतमनागतं चार्द्धमासं पश्यतीत्यर्थः एवं जम्बूद्वीपविषयेऽवधी साधिको मासः कालतो विषयत्वेन योजयः । तथा - मनुष्यलोके मनुष्यलोकप्रमाणक्षेत्रविषये ऽवधी - र्ष संवत्सरमतीतमनागतं च पश्यति तथा रुचकाव्ये रुचकारूपवाह्यद्वीपप्रमाणक्षेत्रविषये ऽवधी वर्षपृथकत्वं पश्यति । तथा संख्यायत इति संख्येयः, स च वर्षमात्रोऽपि भयति, ततः तुराब्दो विशेषणार्थः किं विशिनष्टि संस्थेषकालो वर्षसहस्रात् परो वेदितव्यः, तस्मिन् संख्येये कालेsaधिगोचरे सति क्षेत्रतः तस्यैवावधेर्गोचरतया द्वीपाच समुद्राश्च द्वीपसमुद्राः तेऽपि संख्येया भवन्ति, अपिशब्दाद- महानेकोऽपि महत एकदेशोऽपि किमु भवति १-संकयेये कालेऽवधिना परिच्यिमाने क्षेत्रमध्यत्रत्ययज्ञापका पेक्षया संख्येयद्वीपसमुद्रपरिमाणं परिच्छेद्यं भवति, ततो यदि नामात्रत्यस्यावपिद्यते तर्हि जम्बूद्वीपादारभ्य सं स्यैया द्वीपसमुद्रास्तस्य परिच्छेद्याः । अथवा बाह्य द्वीपे समुद्रे वा संख्येययोजनविस्तृते कस्यापि तिरश्चः संख्येयकालविषयोऽयधिरुत्पद्यते तदा स यथोक्तक्षेत्रपरिमाणं तमेवैकं द्वीपं समुद्रं वा पश्यति, यदि पुनरसंक्येययोजनविस्तृते स्वयम्भूरमणापि द्वीपे समुड़े या संयेवालविषयोऽवधिः कस्याप्युत्पद्यते तदानीं स प्रागुक्रपरिमा तस्य द्वीपस्य समुद्रस्य वा एकदशं पश्यति इहत्यमनु
Jain Education International
(क) अभिधानराजेन्द्रः ।
-
वद्मालय यवाद्याधिरिव कश्चित् तथा कालेऽसंख्येये परपोषमादिलचषये सति तस्य संकपेयकालपरिच्छेदकस्यावधेः क्षेत्रतया परिच्छेद्या द्वीपसमुद्राः भाज्या - विकल्प नीया भवन्ति, कस्यचिदन्येयाः कस्यचित्संयेाः कस्यचि देकदेश इत्यर्थः यदा इद मनुष्यस्यासन्येयकालविषयोऽवधि रुत्पद्यते तदानीम संख्येया द्वीपसमुद्रास्तस्य विषयः, यदा पुन
3
99
समुद्रे या वर्तमानस्य कस्यचित् तिरथोऽसख्येयकालवित्रयोऽवधिरुत्पद्यते तर्हि तस्य संख्येया द्वीपसमुद्राः, अथवा — यस्य मनुष्यस्य संख्येयकालविषयो बाह्य द्वीपसमुद्रालम्बनो बाह्यावधिरुत्पद्यते तस्य संख्येया द्वीपा यदा पुनः स्वयम्भूमये द्वीपे समुद्रे या कस्यचित्तिरोऽधिरसंश्येयकालविषया जायते तदरानी तस्य स्वयम्भूरमणस्य द्वीपस्य समुद्रस्य वा एकदेशो विषयः, स्वयम्भूरमणविषय मनुष्यवायावधेर्वा तदेकदेशो विषयः । क्षेपरिमाणं पुनर्योजनापेक्षया सर्वत्रापि जम्बूद्वीपादारभ्यासंख्येबद्वीपसमुद्रपारमाणमवसेयम् । तदेवं यथा क्षेत्रवृद्धी कालवृद्धिः काली च यथा क्षेत्रवृद्धि तथा प्रतिपादितम् । सम्प्रति द्रव्यक्षेत्र कालभावानां मध्ये यदी यस्य वृद्धिरुप जायते यस्य च न तदभिन्सुिराह काले अधिगोचरे बर्डमाने चतुर्णी- द्रव्यक्षेत्रकालभावानां वृद्धिर्भवति तथा क्षेत्रस्य वृद्धिः वृद्धिस्तस्यां सत्यां कालो भजनीयो-विकल्पनीयः, कदाचिद्वर्द्धते कदाचित्र क्षेत्रं हात्यन्तसूक्ष्मं कालस्तु तदपेक्षया परिस्थूरः । ततो यदि प्रभूता क्षेत्रवृद्धिस्ततो बजते शेषका नेनि इव्यपर्यायी तु नियमतो बढ़ते च भाष्यकृत - "काले पट्टमाये, सम्ये व्यापवति । खेते कालो भइओ, वहुंति उ दव्यपज्जाया ॥ १ ॥ तथा इयं च पर्याया द्रव्यपर्यायी तयोवृद्धी सत्याम् सूत्रे विभ किलोपः प्राकृत भजनीयावेव क्षेत्रकाली, तु रार्थः, स च मित्रमस्तचैव व योजितः । -- दाचियोवृद्धिर्भयति कदाचि यतो इयं क्षेत्रापि सूक्ष्मम् एकस्मिन्नपि नमः प्रदेशे ऽनन्तस्कन्धावगाहनात् द्रव्यादपि सूक्ष्मः पर्यायः, एकस्मिन्नपि द्रव्ये ऽनन्त पर्यायसम्भवात् ततो द्रव्यपययवृद्धी क्षेत्रकाली भजनीयामेव भवतः इन्ये च वर्धमाने पर्याया नियमतो वर्धन्ते प्रतिद्रव्यं संस्थेयानामसं क्यानां चावधिमा परिच्छेदसम्भवात् पर्यायतो वर्तमाने इयं भाज्यम्, एकस्मिन्नपि इव्ये पर्यायविषयावधिवृद्धिस म्भवात् । ग्रह च भाष्यकृत् -" भयणाए खेत्तकाला, परिवडुंतेसु दव्वभावसुं । दव्वे वह भावो, भावे दव्वं तु भयणि जं ॥ १ ॥ अत्राह मनु जघन्यमध्यमोत्कृष्टभेदभिप्रयोः अवधिज्ञानसम्बन्धिनो क्षेत्रकालयोरकुलावलिकाभागादिरुपयोः परस्परं समप्रदेशसंययोः कि तुल्यायमुत हीनाधिकत्वम् ? उच्यते-हीनाधिकत्वम् तथाहि-काया असंख्येयभागे जघन्यावधिविषये यावन्तः समयाः तदपेक्षया अङ्गलस्यासंख्येयमाने जपन्यावधिविषय एव ये नमः प्रदेशास्ते असंध्येयगुणाः एवं सर्वत्रापि अवधिविषया त् कालावसंख्येयगुणत्वमवधिविषयस्य क्षेत्रस्यावयन्तम्यम् । उक्तं च - " सव्वमसंखेज्जगुणं, कालाश्रो खेलमोहिविसयं तु अवरोप्परसंवद्धं समयसम्ममा ॥ १ ॥ " अथ क्षेत्रस्येत्वं कालादयेयता कथमवसीयते ?, उच्यतेसूत्रप्रामाण्यात्, तदेव सूत्रमुपदर्शयति- सूक्ष्मः- श्लक्षणो भ
,
,
?
For Private & Personal Use Only
9
www.jainelibrary.org.