________________
वद्धमाण अभिधानराजेन्द्रः।
वद्धमाणय म्मतिवृत्तये । सम्मकाण्ड ।" जो देवाण वि देवो, देवा पं- ततो बहुवचनमुक्तम् ' प्रशस्तेष्वि ' ति, अनेन चाप्रशस्तजली नमसंनि । तं देवदेवमहियं, सिरसा वंदेमहावीरं ॥१॥" | कृष्णादिद्रव्यलेश्योपरञ्जितव्यवच्छेदमाह-प्रशस्तेष्वध्यवसाखा"ममःश्रीवर्द्वमानाय,वर्द्धमानाय पर्ययैः । उक्राचारप्रपञ्चा. येषु वर्तमानस्येति । किमुक्तं भवति ?-प्रशस्ताध्यवसायस्थाय,निष्प्रपञ्चाय तायिने ॥१॥" प्राचा०२७०१ चू०२ १०१ उ० नकलितस्य सर्वतः-समन्तादवधिः परिवर्द्धते , इति "इको विनमुक्कारो, जिणवरवसहस्स बद्धमाणस्स । संसार- सम्बन्धः। अनेनाविरतसम्यग्दृष्टेरपि परिवर्द्धमानकोऽवधिसागराश्रो,तारेह नरं व नारि वा ॥२॥"श्राव०५० स्कन्धा- र्भवतील्याख्यायते , तथा-'वद्ध माणचरित्तस्स '-प्रशस्तेष्वरोपितपुरुषे, म०६ श० ३३ उ० कल्प। त्रि०। कृताभिमाने, ध्यवसायस्थानेषु वर्द्धमानचरित्रस्य , एतेन देशविरतसर्वश्रो० । नपुं० । अनन्तजिनतीर्थकरस्य प्रथमभिक्षालाभस्थान, विरतयोर्वर्धमानकमवधिमाभिधत्ते । वर्धमानकश्वावधिरुत्तेआ० म०१०।
रोत्तरां विशुद्धिमासादयतो भवति नान्यथा , तत आहचद्धमाणगणि-वर्द्धमानगणिन्-पुं०। कुमारविहारप्रशस्ति- विशुध्यमानस्य-तदावरणकमलकलङ्कविगमत उत्तरोग्रन्थकर्तरि हेमचन्द्राचार्यशिष्ये, जै० इ०।
त्तरविशुद्धिमासादयतः, अनेनाविरतसम्यग्दृऐबर्द्धमानकाव
धेः शुद्धिजन्यत्वमाह, तथा-'विशुद्धयमानचरित्रस्य च, 'इदं बद्धमाणय-वर्द्धमानक-न० । वर्द्धत इति बर्द्धमानं तदेव बर्द्ध
च विशेषण देशविरतसर्वविरतयोर्वेदितव्यम् सर्वतः-समानकम् , संज्ञायां कन्प्रत्ययः । बहुबहुतरे बन्धनप्रक्षेपाद- र्वासु दिक्षु समन्तादवधिः परिवर्द्धते । स च कस्यापि सर्वभिवर्धमानज्वलनज्वालाकलाप इव पूर्वावस्थातो यथा
जघन्यादारभ्य प्रवर्द्धते । ततः प्रथमतः सर्वजघन्यमवधि योग प्रशस्तप्रशस्ततराध्यवसायिनो वर्धमाने अधिशाने,
प्रतिपादयति- त्रिसमयाहारकस्य श्राहारयति । आहारं पतत्किलाङ्गलासंख्येयभागादिविषयमुत्पद्य पुनर्वृद्धिविषय
गृह्णातीत्याहारकः, त्रयः समयाः समाहृतारिखसमयम् , त्रिसविस्तरेणात्मिकां याति, यावदलोके लोकप्रमाणान्यसंख्ये.
मयमाहारकरिखसमयाहारकः । 'नामनाम्नेकार्थे समासो बयानि खण्डानीति । कम्म १ कर्म०।
हुल' मिति समासः, तस्य त्रिसमयाहारकस्य सूदमस्यसे किं तं वद्धमाणयं ओहिनाणं ?, वड्डमाणयं ओहिना- सूचमनामकर्मोदयवर्तिनः, पनकजीवस्य-पनकश्चासौ जीवश्च णं पसत्थेसु अज्झवसाणट्ठाणेसु वट्टमाणस्स बढमाण
पनकजीवश्च, पनकजीवो घनस्पतिविशेषः, तस्य ' यावती'
यावत्परिमाणा अवगाहन्ते क्षेत्रं यस्यां स्थिता जन्तवः साचरित्तस्स विसुज्झमाणस्स विमुज्झमाणचरित्तस्स सव्व
घगाहना-तनुरित्यर्थः , जघन्या-त्रिसमयाहारकशेषस्ओ समंता ओही वड्इ।
क्ष्मपनकजीवापेक्षया सर्वस्तोका , एतावत्परिमाणमवधेर्जघ"जावइअतिसमयाहा-रगस्स सुहुमस्स पणगजीवस्स ।। न्य क्षेत्रम् , तुशब्द एवकारार्थः; स चावधारणे, तस्य चैवं प्रश्रोगाहणा जहन्ना, प्रोहीखित्तं जहन्नं तु ॥४८॥
योगः जघन्यमवधिक्षेत्रमेतावदेवेति । अत्र चायं सम्प्रदाय:
यः किल योजनसहस्रपरिमाणायामो मत्स्यः स्वशरीरबाबैसव्वबहुअगणिजीवा, निरंतरं जत्तियं भरिजंसु ।
कदेश एवोत्पद्यमानः प्रथमसमये सकलनिजशरीरसम्बद्धखित्तं सव्वादिसागं, परमोही खेत्तनिद्दिट्ठो ॥ ४६॥
मात्मप्रदेशानामायाम संहृत्याङ्गुलासंख्ययभागबाहल्यं खदेअंगुलमावलिआणं, भागमंसणिज दोसु संखिजा। हविष्कम्भायामविस्तारं प्रतरं करोति , तमपि द्वितीयसमये अंगुलमावलिअंतो, श्रावलिश्रा अंगुलपुहुत्तं ॥५०॥
संहृत्याङ्गलासंख्येयभागबाहल्यविष्कम्भां मत्स्यदेहविष्कहत्थम्मि मुहुत्तंतो, दिवसंतो गाउअम्मि बोद्धव्यो ।
म्भायाममात्मप्रदेशानां सूचि विरचयति, ततस्तृतीयसमये
तामपि संहत्याकुलासंख्येयभागमात्र एव स्वशरीरबहिःप्रदेशे जोयणदिवसपुहुत्तं, पक्खंतो पन्नवीसाओ ॥५१॥
सूक्ष्मपरिणामपनकरूपतयोत्पद्यते, तस्योपपातसमयादारभ्य भरहम्मि अ दूमासो, जंबुद्दीवम्मि साहिमो मासो। तृतीये समये वर्तमानस्य यावत्प्रमाणं शरीरं भवति ताववासं च मणुअलोए, वासपुहुत्तं च रुप्रगम्मि ॥५२॥
परिमाण जघन्यमवधेः क्षेत्रमालम्बनवस्तुभाजनमवसेयम् , संखिजम्मि उ काले, दीवसमुद्दा वि हुंति संखिञ्जा।
उक्नं च
“योजनसहस्रमानो, मत्स्यो मृत्वा स्वकायदेशे यः। कालम्मि असंखिजे, दीवसमुद्दा उ भइअव्वा ॥५३॥
उत्पद्यते हि पनकः, सूक्ष्मत्वेनेह स प्रायः॥१॥ काले चउएह वुड्डी, कालो भइअबुखित्तवुड्डीए ।
संहत्य चाचसमये, स ह्यायाम करोति च प्रतरम्। वुड्डीऍ दवपज्जव-भइअव्वा खित्तकाला उ॥५४॥ संख्यातीताल्याङ्कल-विभागबाहल्यमानं तु ॥२॥ सुहुमो अ होइ कालो, तत्तो सुहुमयरं हवइ खितं ।
स्वकतनुपृथुत्वमात्र, दीर्घत्वेनापि जीवसामर्थ्यात् ।
तमपि द्वितीयलमये, संहृत्य करोत्वसौ सूचिम् ॥३॥ अंगुलसेढीमित्ते, ओसप्पिणिो असंखिजा ॥५शा"
संख्यातीताख्याङ्गुल-विमागविष्कम्भमाननिर्दिष्टम् । सेत्तं वड्डमाणयं ओहिनाणं ॥ (सू०-१२)
निजतनुपृथुत्वदीर्घा, तृतीयसमये तु संहत्य ॥४॥ अथ किं वर्द्धमानकमवधिज्ञानम् ?, सूरिराह-वर्द्धमानक- उत्पद्यते च पनकः, स्वदेहदेशे स सूक्ष्मपरिणामः । मवधिज्ञान प्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्य, इह सा- समयत्रयेण तस्या-वगाहना यावती भवति ॥५॥ मान्यतो द्रव्यलेश्योपरञ्जितं चित्तमध्यवसायस्थानमुच्यते, तावजघन्यमवधे-रालम्बनवस्तुभाजन क्षेत्रम् । तश्चानवस्थितम् , तत्तलेश्याइव्यसानिध्ये विशेष सम्मवात्, इदमिन्थमेव मुनिगण-सुसम्प्रदायात् समयसेयम् ॥६॥"
२२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org