________________
पत्थ
अभिधानराजेन्द्रः। तिसाच हीनो साविति नेच्छत्यमुमर्थम्। ततोऽश्वस्वामी भा- अन्नयराणि वा तहप्पगाराइं वत्थाई महम्घमुखाई लामे र्यावबोधाय वर्द्धकिसुतं दृष्टान्तीकरोति । यथा केनापि वर्द्ध
सन्ते नो पडिगाहिजा । (सू०-१४५४) किना भागिनेयः स्वसुतां दत्वा गृहजामाता कृतः । स च किमपि व्यवसायं न करोति, ततो वर्द्धकिदुहिन्या प्रेरितः कि
स भिक्षुर्यानि पुनर्महाधनमूल्यानि जानीयात् , तद्यथामिति पुरुषवतरहितः परदत्तमुपजीवस्तिष्ठसि ? विधेहि किं
आजिनानि-मूषकादिचर्मनिष्पन्नानि श्लपणानि-सुबमाणि चित्कर्मान्तरमिति । ततः कुठारं गृहीत्वा काष्ठकतमार्थमट
च तानि वर्णच्छब्यादिभिश्च कल्याणानि-शोमनामि वा सू. ची गतः, स्वाभिलषितकाष्ठप्राप्त्यभावाच्च प्रतिदिवसं रिक्त
चमकल्याणानि, 'आयाणि' ति कचिद्देशविशेष प्रजाः सुएव निवर्तते, षष्ठे च मासे लब्धं कृष्णचित्रककाष्ठम् , घटित
चमरोमवत्यो भवन्ति तत्पश्मनिष्पन्नानि आजकानि भवन्ति, स्ततः कुलकः कलसिकाचतुर्थाशरूपो धान्यमानविशेषः। ततः
तथा कचिद्देशे इन्द्रतीलवर्णः कर्पासो भवति तेन निष्पमानि प्रेषिता स्वभार्या द्रव्यलक्षण यो गृह्णाति तस्मै प्रदातव्य इत्यु
कायकानि, क्षौमिकम् सामान्यकासिकम् , दुकूलम्कत्वा,हट्टमार्गे विक्रयाथै सा च तन्मूल्यलक्ष याचमाना लोकै
गौडविषयविशिष्ट कार्पासिकम् , पट्टसूत्रनिष्पन्नानि पट्टानि रुपहस्यते । समायातश्च तत्र कश्चिद् बुद्धिमान वणिक, परि
मलयानि-मलयजसूत्रोत्पन्नानि 'पन्नुन्नं' ति वल्कलतन्तुभावितं च तेन वचेतसि नूनमत्र कारणेन भवितव्यम् , य
निष्पत्रम् अंशुकचीनांशुकादीनि नानादेशेषु प्रसिद्धाभिधादेवमियमस्य काष्ठस्य मूल्यं लक्षं याचते, ततो यावत्तेन
नानि, तानि च महाघमूल्यानीति कृत्वा ऐहिकामुष्मिकापाधान्य मिमीते तावन्न कथंचित्क्षीयते अतो धान्याद्यक्षय
यभयालाभे सति न प्रतिगृह्णीयादिति । आचा०२श्रु०१चू० निमित्तं लक्षमपि दत्त्वा गृहीतस्तेन कुलकः । ततः प्रभृ
५ अ०१ उ०। ति तेन सलक्षणजामातृकेण गृहे धृतेन सर्वमपि वर्द्धकिकुटु कल्पन्ते निर्ग्रन्थानां भिन्नानि वस्त्राणिम्वं धनधान्यादिना वृद्धिमुपययौ । तथा त्वमपि निजदुहितरं
कप्पइ निग्गंथाण वा निग्गीण वा भित्राइंवत्थाइंधायद्यस्मै प्रयच्छसि ततोऽनेन अस्मद्गृहे तिष्ठता समस्तलक्षणो. पेतमश्वद्वयमपि तिष्ठति, ततोऽश्वद्वयमाहात्म्येन च सर्वाः
रित्तए वा परिहरित्तए वा ॥१०॥ संपदः करस्था एवास्माकं भवन्तीत्यादि बहुविधमुक्त्वा दापि अस्य व्याख्या प्राग्वत् ।। ता तस्मै दुहिता । श्रथ गाथाद्वयस्याक्षरार्थः-स्थापिन्यो ना
आह किमेतेन सूत्रेण प्रयोजनं पूर्वसूत्रम वडवाः ता उच्यन्ते या वर्षे वर्षे विजनयन्ते ताश्च वर्षमेकं
णैव गतार्थत्वात् ? , उच्यतेकश्चिद्रमकः पालयति, उपलक्षणमिदं तेनाश्वानपि पालयती
अन्नो गडो य भणितो, उवधिविभणगा उपादिसुत्तेसु । त्यादि द्रष्टव्यम् ,कथम् पालयति?,इत्याह-तस्याधिपतेर्भामेन चेतनभूताश्च द्वयलक्षणेन ततश्च वडवं पालयति चेटिका
सो पुण विभञ्जमाणे, उवरिस एगो गडोहोति ॥३६२।। समं घटना, तया च स निकारितः एवंविधलक्षणोपेतमेवाऽ.
अन्यकृतोऽयं जिनकल्पिकानामयं स्थविरजिनकस्पिकानाश्वद्वयं ग्रहीतव्यं नान्यदिति. किं पुनस्तल्लक्षणमित्याह-उप
मयमार्यिकाणामित्येवमविशेषित एवोपधिविभाग आदिसूत्रेषु विष्टेष्वश्वेषु दुममारुह्य चर्मकुतपस्य घोषणा कर्तव्या यौन
अनन्तरोक्नेषु भणितः, स पुनरुपधिविभागो जिनकल्पिकाअस्यतस्तौ लक्षणयुक्तौ, ततो भृतिकाले द्वयोरपि तयोः स- दिविभागो भज्यमानोऽस्मिन् प्रस्तुते उपरिसूत्रे व्याकृतः लक्षणयोरसौ ग्रहणं करोति, अलं मे परैरश्वैः इदमेव च द्वयं | स्फुटो भवति । अत इदं सूत्रमारभ्यते । समर्पयेत्येवमाश्विकमश्वस्वामिनं भणति, स च स्वकार्याव
तमेवोपधिविभाग प्रचिकटयिषुराहबोधाय वर्द्धकेः-रथकारस्य भावुको भागिनेयस्तस्य यद्वर्द्ध- चोद्दससपसवीसो, ओहो वधुवग्गहो अणेगवियो। किना दुहितुः प्रदानं ततः स्वभार्यया प्रेरितेन कृष्णचित्र
संथारपट्टमादी, उभयोपक्खम्मि णेयब्बो ॥३६३॥ काष्ठमानीय यत् कुलकोद्घाटितस्तेनोपलक्षितमौपम्यं दृष्टान्तवान् । एवं गच्छति लक्षणयुक्नेनोपधिना शानादीनां वृद्धि
इह जिनकल्पिकानामौधिक एवोपधिर्भवति नौपग्रहिका, रुपजायते । ततश्च स्थितमेतत्-विधिनेव तथा वसं छेदनीयं
स्थविरकल्पिकानां तु द्विविधोऽपि भवति, तत्रौधोपधिधिा यथा प्रमाणयुक्तं भवति । वृ०३ उ० । ( अथ प्रमाणादि
चतुर्दशविधः पञ्चविंशतिविधः,चतुर्दशविधः साधूनां,पञ्चविं. स्वरूपनिरूपणद्वारगाथा 'उवहि' शब्दे द्वितीयभागे १०६०
शतिविधस्तु साध्वीनाम् , उपग्रहोपधिः पुनरनेकविधः सच पृष्ठे गता।)
संस्तारपट्टादिके उभयपक्षे-साधुसाध्वीजनलक्षणे हातव्यः । महाधनवस्त्राणि
तत्र स्थविरकल्पिकानां चतुर्दशविध ओघोपधिः प्रागनन्तसे भिक्खू वा भिक्खुणी वां से जाई पुण वत्थाई जाणि
रसूत्र एवोक्तः । वृ०३ उ०। ('उवहि' शब्दे द्वितीयभागे जा विरूवरूवाइं महद्धणमुल्लाइं, तं जहा-आइणगाणि वा
१०६८ पृष्ठे प्रथम प्रव्रजतो वस्त्रग्रहणं प्रतिपादितम् ।)
जुगुप्सापरीषहं प्रत्यधिकं वस्त्रं धरेत्सहिणाणि वा सहिणकल्लाणाणि वा आयाणि वा का
तिहिं ठाणेहिं वत्थं धरेजा, तं जहा-हिरिवत्तियं दुगंछायाणि वा खोमियाणि वा दुगुल्लाणि वा पट्टाणि वा मल
वत्तियं परीसहवत्तियं । (सू०-१७१) याणि वा पन्नुमाणि वा अंसुयाणि वा चीणंऽसुयाणि वा|
'तिही त्यादि, हीः-लजा संयमो वा प्रत्ययो-निमित्तं देसरागाणि वा अमिलाणि वा गज्जफलाणि वा फालि
" | यस्य धारणस्य तत्तथा, जुगुप्सा-प्रवचनखिंसा विकृयाणि वा कोयवाणि वा कंबलगाणि वा पायराणि वा, साङ्गदर्शनेन मा भूदित्येवं प्रत्ययो यत्र तत्तथा , एवं परी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org