________________
(८७४) बत्य
अभिधानराजेन्द्रः। पत एवं तस्मान सर्वेऽपि जीवा बन्धकाः, येऽपि बन्धका- भएयते अत्रोत्तरम्-त्वदुक्रनीत्या द्विधा छिन्ने वस्त्रे किमुस्तेषामपि सम्परायं कवायप्रत्ययं कर्माऽधिकृत्य बन्धनं नैव | कीर्यमाणा उभयतो दशिका न जायन्ते एव । अथवा-तेनोतुल्यं रागादिवैचित्र्यतः कर्मबन्धविशेषस्यान्तरमेव प्रसाधि- भयतःछिन्नेन वाससा तैः स्तेनाः कार्पासकान् कुर्वन्ति । अथतत्वात येतूपशाम्तमोहक्षीणमोहाः सयोगिकेवलिन पर्याप- वा-ते किमदशिकानि वस्त्राणि न भुजते, येनैवमुच्यते उभथस्व पोगमात्रप्रत्ययस्य कर्मणो बन्धकास्ते परस्परं तुल्याः यतश्छेत्तव्यमिति । पकस्वेष सातवेदनाकस्य द्विसमयस्थितिकस्य सर्वेषामपि अथ द्वितीयं प्रकारमङ्गीकृत्य परिहरनाहबन्धनादेवन योगप्रत्ययकर्मवन्धस्याल्पबहुत्वविशेषः-किन्तु, रागादितीममन्यताप्रत्ययः, ततो वस्त्रच्छेदनं विधिना कुर्वतां
उड्डे फालानि करेंति, अणिहुताउ दुब्बलं च तं होति । नविदोषः।
कजं तं च ण पुस्सति, असिव्वसिव्वंत दोसा य ।२८॥ अपि च
इह अनिभृता नाम त्रिदण्डिनस्त एव प्राय ऊर्ध्वं फालानि संजमऊ जोगो, पउंजमाणो अदोसवं होइ ।।
वस्त्राणि वसितुं प्रावरितुं वा कुर्वन्ति नान्ये , तथा तव
फालितं वस्त्रं दुर्बलत्वादेव च तद्विवक्षित कार्य प्रावरणादिकं जह मारोग्गनिमित्तं, गंडच्छेदो व विज्जस्स ।। २८१॥
न पुष्यति-न पूरयति परिभुज्यमानमचिरादेव स्फटतीति संघमा-प्रत्युपेक्षणादिशुद्धिरूपस्तद्धेतोर्योगो-वस्त्रच्छेदना
भावः । स्फटितं च यदि न सीव्यते ततो बहुतरं स्फटति । विम्वापारा प्रयुज्यमानोऽदोषवान् भवति, यथा आरोग्यनि
ततश्च वस्त्राभावे यन्त्रणग्रहणादयो दोषास्तान प्राप्नुवन्ति, मिर रोगिलो रोगव्यपनयनार्थ वैद्यस्य गण्डच्छेदोऽदुष्ट
अथ सीव्यते ततः सूत्रार्थपरिमन्थाऽऽदयो दोषाः । इति । परः माह-ययेवं ततो यथाऽहं भणामि तथा वस्त्रं
अपि चछिपताम्।
छिन्नम्मि माउगते, अलक्खणं मज्झफालियं चेत्र । कथमिति चेदुच्यते
गुणबुड्डा जं गहियं, न करेइ गुणं अलंभेणं ॥ २८६॥ मिमम्मि माउगंत-म्मि केइ अहिकरणगहियपडिसेहो ।।
शानादीनामुपघातो भवति, न पुनः कोऽपि गुणः । अतो गु. एवं तु भिजमाणं, अलक्खणं होइ उहुं च ॥ २८२ ॥ रणबुद्धया यद्वस्त्रं गृहीतं सत्तमेव गुणं न करोति, अलं तेन रहबलंक्तो व्ययते तदादिभूतत्वान् मात्रिकेव मात्रिका | वस्त्रेण, न तद् प्रहीतुमुचितमिति भावः । वृ० ३७०। अन्तबेह शान्त उच्यते मात्रिका चान्तश्च मात्रिकान्तं
तथा चात्र द्रमकेण रष्टान्तः क्रियते, तमेवाहइनकपडावा, तस्मिन् भिन्ने छिन्ने सति वस्त्रं यद्यपि स्तेनै
थाइणि वलवा वरिसं, दमश्रो पालेति तस्स मारणं । रपदियेत तथापि तैगृहीते सति नाधिकरण भवति, उभयपार्श्वयोः विनत्वेन परिमोगाभावादित्यभिप्रायः, एवं के
चेडीघडण निकायण,उवविट्ठदुमग्गभेसणया।। २८६ ॥ चिदाचार्यदेशीया भणन्ति तेषामेवं वदतां प्रतिषेधः कर्त- दुण्ह वि तेसिं गहणं, अलम्मि अस्सेहि अस्सिगं भणइ । व्या, कथम्ल्याह-एवम्-अमुना प्रकारेण खुरवधृतार्थे
वड्डइभावुयधूया-पयाखकुलएण प्रोवम्मं ॥ २६॥ अवधारितोऽयमर्थः-परमेवं भिद्यमानं वस्त्रमलक्षणं भवति ।
इह पारसविषये कस्यचिद गृहे प्रभूताः प्रतिवर्षप्रसविन्यो भूयोऽपि परः प्राह-तद्येवं तत ऊर्ध्वं कृत्वा तद्वस्त्रं द्विधा
बडवाः सन्ति, तत एव च तुरङ्गमा अपि तस्य बहवः समवियताम् । सरिराह-एवमप्यलक्षणदोषाश्चापरे बहवो भव
जायन्त । तेन चाश्वस्वामिना एतावदश्वसमूहमध्ये त्वया वति, मतो मैवं छेवनीयमिति संग्रहगाथासमासार्थः ।
न्तेि अश्वद्वयमस्मत्तो प्राह्यमित्युक्त्वा कश्चिद्रमकोऽश्ववडअथैनामेव विवृणोति
वारक्षणार्थ भृतः, तस्य बडवास्वामिदुहिङ्ग्या सार्द्ध संगतिरभू उममो पासिं छिजउ, मा दसिया उक्किरिज एगत्तो । त्,भृतिकालेच समायाते तेनाश्वरक्षकेण सा तद्दुहिता पृष्टा, अहिगरलं खेवं खलु, उड्डे फालो व मज्झम्मि ॥२८॥
कथय अमीषांमध्ये किमपि लक्षणयुक्तमश्वद्वयं येन तद् गृहापरः प्राऽऽ:-उभयपार्श्वयोर्वखं छिचता किं कारणमिति
मि,ततस्तयाऽभिहितोऽसौ सर्वेष्वश्वेयु अरण्ये वृक्षच्छायायां दत पाह-ययेकपावतः छिचते तदा कदाचित् स्तेनैरप
विसृष्पविष्टेषु चर्ममयः कुतुपः पाषाणखण्डानां भृत्वा वृक्ष
शिखरमारुह्य ततः स चर्मकुतुपः खण्डं खण्डं कुर्वनधहियेत ततस्तत्रैकतः वि दशिका उत्किरेयुः, उत्की
स्तने मोक्तव्यः, पटहश्च तदप्रतो वादनीयः, एवं कृते यो यं च तद्वलं विक्रीसन्तः सदशाकतया प्रभूतं मूल्य प्राप्नुयुः, स्वयं वा तत्परिभुजीरन् , ततो द्वयोरपि पार्श्वयोः
म त्रस्यते तस्य खुरकेण चर्ममयेण पाषाणखण्डमृतेन पृष्ठछेवनीयम् । पर्व विधीयमाने अधिकरणं न भवति । अथ नैवं
तो वाह्यमानेन सर्वानपि वाहय,यो शेषाश्ववाहनिकातोऽधिभवतां विचारचर्याय संगच्छते ततो मध्ये गृहीत्वा ऊर्ध्वफा
के निर्वहतः तौबावपि गृहाणेति,तेन सर्वे तथैव कृतम् मूल्यलो विधीयताम्-ऊर्व द्विधा फाल्यतामिति भावः।
कालेच तेनाश्वखामी याचितो ममामुकापश्वी देहि । तुअथ सूरिः प्रथमं परोक्तमाचप्रकारमङ्गीकृत्य
रामस्वामी तु समस्तलक्षणयुक्ताविमावश्वाविति कृत्या प्र
बीति शेषान् द्वौत्रीन् सर्वान् वा गृहाणेति किमेताभ्यां कपरिहरबाह
रिष्यसिसोपि तवश्ववयवर्जमपरं कथमपि नेच्छति ततश्चाभाइ दुहमो मिले, उभो दसियाई किएह जायति ।।
श्वखामिना सभार्याऽभिहिता प्रदीयतामसै वपुत्रिका, येन कप्पासए करेंति व, अदसाणिव किंण मुंजते ॥२८४॥ गृहजामातृत्वं प्रतिपनो न सलक्षणावश्वौ गृहीत्वाऽन्यत्र व्रज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org