________________
वत्थ अभिधानराजेन्द्रः।
वत्थ मध्यवर्ती विभागः पते प्रयोऽयञ्चनलेपादिचिह्नोपलक्षिता | वर्जितम् , यद्वा-परो दायकस्तस्य दोषा क्रीतकृतत्वादयस्तै. गर्हिताः-अप्रशस्ताः, पतेपु चामविराधनासद्भावाच्चतुर्गु, विवर्जितं तारशं वस्त्रं वरवधारणे, धन्यं नानाविधनप्रापर्क रुकम , आज्ञा च भगवतां विराधिता भवति ।
लक्षणोपेतमित्यर्थः । वृ० १ उ०३ प्रक० । नि०० । ग०। अमुमेवार्थमन्याचार्यपरिपाट्याऽभिधायोच्यते
अनलमधुवमलक्षणम्नवभागकए वत्थे, चउसु वि कोणेमु होइ वत्थम्स । से भिक्खू वा भिक्खुणी वा से जं पुण वत्थं जाणेजा लाभो विणासमन्त्रे. अन्ते मज्झे य जाणाहि ॥ ६८६।। अप्पंडं जाव संताणगं अणलं अथिरं अधुवं अधारइह यतो वस्त्रं मार्यते ततः प्रथमतस्त्रयो भागाः कल्पन्ने णिजं रोइजंतं ण रुच्चइ तहप्पगारं वत्थं अफासुयं० जाव भूयाऽप्येकैको भागस्त्रिधा विभज्यते, एवं नवभागीकृते
पडिगाहेजा । से भिक्खू वा भिक्खुणी वा से जं पुण वत्थं बने ये चत्वारः कोणकाः अपिशब्दान्-कोणकमध्यवर्ति
जाणेजा अप्पंडं जाव संताणगं अलं थिरं धुवं धारणिजं नौ द्वौ भागौ तेषु वस्त्रस्याञ्जनलेपादिसम्भये लाभो भवति, ये पुनरन्ये वस्त्रमध्यवर्तिनखयो भागास्तद्यथा-द्वावन्त्य
रोइज्जतं रुच्चइ तहप्पगारं वत्थं फासुयं० जाव पडिगाहेजा। विभागौ, एकः सर्वमध्यवर्तिविभागस्तेषु विनाशं ग्लानत्वा- (सू०-१४७१) दिकं जानीहि ।
से भिक्खू' इत्यादि, स भितुर्यत् पुनरेवंभूतं वस्त्रं जानीअथ यैश्विहस्तेषु लाभो विनाशो वा अनुमीयते यात् , तद्यथा-अल्पाण्डं यावदल्पसंतानकं किं तु - तानेवाह
नलम्-अभीष्टकार्यासमर्थ हीनादित्वात् , तथा अस्थिरंअंजणखंजणकद्दमलित्ते, मूसगभक्खिअग्गिविदद्धे । जीर्मम अध्रुवम्-स्वल्पकालानुज्ञापनात् , तथा अधारणीयतुत्रियकुट्टियपज्जवलीदे,होइ विवागो सुहो अमुहो।६६०।
म्-अप्रशस्तप्रदेशखञ्जनादिकलङ्काङ्कितत्वात् , तथा चो
कम्"चत्तारि देविया भागा,दो य भागा य माणुसा । असुग अञ्जनं-सौवीराअनादि खञ्जन-दीपमलः कईमः-पस्तैर्लिप्ते
य दुंव भागा, मज्झं वत्थस्स रक्खसो ॥१॥ देविएसुत्तमो खरण्टिते तथा मूषिकैरुपलक्षणत्वात् कंसारिकादिभिश्च
लाभो, माणुसेसु य मज्झिमो । आसुरेसु अगलराणा, मरण भक्षिते अग्निना वा विशेषेण दग्धे तथा तुम्नकारेण तुन्निते
जाण रक्खसे ॥२॥" किश्च-"लक्खणहीणो उवही, उवहणई स्वकलाकौशलतः पूरिते छिद्रे कुट्टिते-रजः कुट्टनेन पतित- णाणदंसणचरितं" इत्यादि, तदेवभूतमप्रायोग्यं रोच्यमानं छिद्र पर्यवैः पुराणादिभिः पर्यायै-ढे जीर्णे अतिजीर्मतया
प्रशम्यमानं दीयमानमपि वा दात्रा न रोचते-साधये न ककुत्सितवर्णान्तरादिसंयुक्त स्फुटित इत्यर्थः । एवंविधे वस्त्रे
ल्पत इत्यर्थः । एतेषां चानलादीनां चतुम्मों पदानां षोडगृहीते सति शुभोऽशुभो वा विपाकपरिणामो भवति ।।
श भङ्गा भवन्ति, तत्राद्याः पञ्चदश अशुद्धाः शुद्धस्त्वेकः तत्र ये शुभविभागास्तेषु शुभो विपाकः , ये ब- षोडशस्तमधिकृत्य सूत्रमाह-स भिर्यत् पुनरेवंभूतं शुभास्तेष्वशुभ इति ।
वस्त्रं चतुष्पदविशुद्धं जानीयात् तच लाभे सति गृह्णीया(२०) अथ नवानामपि भागानां स्वामिनः प्रतिपादयति- दिति पिण्डार्थः । श्राचा०२७०१ चू०५ १०१ उ०। चउरो य दिबिया भा-गा माणुमा देवे भाया य । (२१) पर्युषणायाः चातुर्मास्ये वस्त्रग्रहणम्असुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो॥६६॥ नो कप्पइ निग्गन्थाणं वा निग्गंथीणं वा पढमसमोस• चत्वारः कोणका दिव्या-देवसंबन्धिनो भागाः, द्वावश्चलम- | रणुद्देमपत्ताई चेलाई पडिग्गाहित्तए ॥ १७॥ कप्पइ ध्यभागौ मानुषी-मनुष्यस्वामिकौ, द्वो भागौ च कर्मपट्टि ।
निग्गंथाणं वा निग्गंथीणं वा दोच्चसमोसरणुद्देसपत्ताई कामध्यलक्षणाबासुरावसुरसम्बन्धिनौ,सर्वमध्यगतः पुनरेको भागो राक्षसस्वामिक इति ।
चेलाई पडिग्गाहित्तए ॥१८॥ अर्थतेषु विभागेषु शुमाशुभफलमाह
अथास्य सूत्रस्य कः सम्बन्ध इत्याह-- दिन्वेसु उत्तमो लाभो, माणुस्सेसु य मज्झिमो ।
दिटुं वत्थग्गहणं, न य वुत्तो तस्स गहणकालो उ। आसुरेसु य गेलन, मज्झे मरणमाइसे ॥ ६६२॥ । भोसरणम्मि अगझ, तेण समोसरणमुत्तं तु ॥५४६।। दिव्येषु विभागेषु यद्यञ्जनादिभिर्दूषितं बलं तदा तस्मि- पूर्वसूत्रे वस्त्रग्रहणं दृष्टं न च तस्य ग्रहणकाल उक्तः, कदा न गृहीते साधूनामुत्तमो वस्त्रपात्रादीनां लाभो भवति, मा.
कल्पते कदा च नेति, अतो वर्षाकालाख्ये प्रथमे 'श्रोसरणे' नुषभागयोरञ्जनादिदूषिते बस्ने मध्यमो लाभः, श्रासुर- | समवसरणे अग्राह्य तद्वस्त्रम् , द्वितीये तु ऋतुबद्धाख्ये ग्राह्यभागयोरञ्जनादिदृषितयोलानत्वम् राक्षसभागे पुनरअना-1
मिति निरूपणाय इदं समवसरणसूत्रमारभ्यते। दियुक्ने यतीनां मरणमादिशेदिति ।
अहवा वि सोवधिो , सेहो दव्वं तु एसमक्खायं । जं किंचि होइ वत्थं,पमाणवं रुइकरं थिरं निद्धं । तं काले खित्तम्मि य,गझं कहियं अगझ च ॥५४७॥ परदोसे निरुवहतं, तारिसगं खु भवे धनं ।। ६६३॥ अथवा पूर्वसूत्रे सोपधिकं शैक्षलक्षणं द्रव्यमेतदाख्यातम् ,तद् -यत्किचिद्वस्त्रं प्रमाणयत्-सूत्रोक्लप्रमाणोपेतं स एवा | द्रव्यं कुत्र काले क्षेत्रे वा ग्राह्यम् ,कुत्र वा अग्राह्यमित्यधुना प्रन्यत्र स्थूलमन्यत्र लक्षणं रुचिकारकं स्थिर-दृढं स्निग्ध तिपाद्यते । अनेन सम्बन्धेनायातस्यास्य (सूत्र-१७-१८) सरजाभिः पञ्चभिः पदैस्त्रिशद्भका भवन्ति एष नवमो भङ्गो गृ | व्याख्या-"नो कप्प"त्ति आर्षत्वादेकवचनम् नो कल्पते नि
हीतः । परदोषा आसुरराक्षसभागेष्वञ्जनप्रभृतयस्तैर्निरुपहत | ग्रन्थानां निर्ग्रन्थीनां वा प्रथमसमवसरणे वर्षाकाले उद्देशःJain Education Interational For Private & Personal Use Only
www.jainelibrary.org