________________
यत इति व्युत्पत्तेरावश्यकमभिधीयते; तस्य शीधिः- शोधर्म कार्य बनाeामुत्पादमाय गतानां भविष्यति नवेति प्रथममेवाश्च शोधनीयमित्यर्थः
"
-
(ede) अभिधानराजेन्द्रः ।
तपादयोः शिरसि पाल बचा न भवति तथोत्यातम्यम् । यज्ञा गुरुबचनमस्थलद्भिरषिकुषद्भिद
यम् सममिति सर्वैरपि समकमुत्यानं कर्तव्य व पुनरेके उत्थिताः प्रतीचन्ते अम्बेऽचाप्युपविष्टाः । अथवा समकं सर्वैरुपयोगसम्बन्धी कायोत्सर्गः कर्तव्यः, दण्डकाः कायोत्सर्गादारभ्य यावत्राद्यापि प्रथमलाभस्तावन भूमौ स्वापयितव्याः । अपरे पुनर्यावदावृस्य न प्रतिभयमागताः तावदिति । पृष्कृति शिष्यः किं निमित्तं कायोत्सर्ग कि यते किं देवताराधनार्थे यदसावाराधिता सती वस्त्राण्युत्यादयति, आहोभ्वित् तत्कायोत्सर्गप्रभावादेव यां भूयान् लाभो भूषादिति सामनिमित्तम् अत्र प्रत्युत्तर यति - 'न' लिन भवति तद्देवताराधननिमित्तं किंतूपयोगनिमित्तम्, उपयोजनमुपयोगश्चिन्ता विमर्श इत्यनर्थान्तरम् । स च गल्नाप्रमाणेन प्रमाप्रमाणेन यात्राखं महति को या याचितः सन् भूयमपश्यं दास्यति यो ज्ञायते निधितमेच दास्यति स एव प्रथमं वाच्यते ।
(८) अथ प्रथमं कायोत्सर्गः केमोत्सारणीयः १ इति उच्यते
रायो उस्सारे, तस्सऽसतोमो वि गीतो लद्वीभो । भगीतो वि सलद्धिश्रो, मग्गइ इअरे परिच्छंति ।। ६२६ ॥ यो राशिको रक्षाधिकः सोऽपि यदि सग्धिका स एव प्रथमं कार्योत्सर्गमुत्सारयति तस्य रक्षाधिकस्य सलग्धिकस्य असति — अभावे भवमोऽपि पर्यायलघुरपि गीताय यः सलब्धिकः स प्रथमं पारयति । अथ नारित गीतार्थः सलब्धिकस्तत आह-अगीतार्थोऽपि यः ससग्धिकः स प्रथमं पारयति स एव चात्वं कुर्वन्
मार्गयति इतरे गीतार्थः परीक्षन्ते किं कल्पतं न बेस्येचं पृष्ठतोलना पसाविधि विचारयन्तीत्यर्थः । (१) अन्तरीदित सामाचारीवैपरीत्यकरणे प्रायश्चित्तमाहउस्सग्गाई व्रित, खलंत सोमओ य लहुओ उ । उग्गमविष्परिणामो ओभावयसावगं न तभो ॥६२७|| उत्सर्गः - कायोत्सर्गस्वमादिं कृत्वा सर्वेषु पदेषु समाचारी चिनां कुर्यास्य लघुमासः प्रायश्चित्तम् तद्यथाकायोत्सव कुर्वन्ति आवश्यकं नोधयन्ति यमकसमकं कायोत्सर्गे न कुर्वन्ति, दण्डर्क भूमौ लगयन्ति, पृथक पृथक गुरूणामादेशं मार्गयन्ति, इच्छाकारेण संदिसहेति न सन्ति भावार्थाः 'लाभो 'चिन भगत, सा धवः ' किं गिरहामो सि न भणन्ति आचार्या ' जहगहिये पुण्यसादिति न भसंति, साधकः जस्स प जोगं भणन्ति एतेषु सर्वेषु असमाचारीनिष्पत्रं मा लघु आवश्यक न कुर्वन्ति, लघुरात्रिदिपञ्चकम्। च
6
"
संत सि स्खलन्तः उत्तिष्ठन्ति गुरुवचनं वा स्थलयडि मासलपु। 'अलोस उनि अन्योन्यता प्रजन्ति न परस्परामा या तत्रापि लघुको मासः ஜுன்
Jain Education International
"
"
पत्थ
सामाचारी सम्पूर्ण कृत्वा यदि निर्गताः भावकमवभापन्ते मासल ये तस्मियभाष्यमाणे बहवो दोषास्तामेवाह' उन्गम' इत्यादि कोऽपि आपका साधुभिर्व याचितः । स चिन्तयति -अहो अमी महात्मानस्तावद्यत - स्वतः कारणं विना न पखाणि पाचन्ते न यान्ति मद्भाम्पसंमारप्रेरिता एव सन्तोषपोषितवपुषोऽपि मामिरर्थ पाचन्ते तत्प्रयच्छामि ययेष्यममीषाणि म म पुनरम्याम्यपि भविष्यन्तीति विभान्य सर्वापि हर्षप्रकर्षारूढः प्रदद्यात् । ततोऽभिनववस्त्रनिर्मापणक्रयलादिमोहमदोषा भवेयुः विपरिणामो या नयधर्मदुपासकस्य स्यात्, यथा हुं-ज्ञातमीषां श्रमणानां रहस्पम् य पतेषामुपासको भवति तमेवमेव वाचा जय न्तीति ततथा प्रतिपद्यते। पहा
-
भ्राजना भवेत् । इयमत्र भावना-तस्य-भावकस्य कदाचिद्वखाणि न भवेयुः, तदा मिथ्यादृष्टयो अबीर- अहो अमीषां प्रतिबोधप्रसारः यदेतद्योग्यान्यप्येतदीयोपासका खाणि न संपाचन्ते । लोको वा यात्यतेषां स्वकी या अपि भावका न प्रयच्छन्ति तदाऽन्यः को नाम दास्यतीति ततः आपके नाचभाषेत ।
दाउं च उड्डरुस्से, फासुन्चरियं तु सेसयं देइ । भाविकुलमोभासण, नीखिर कस्ले व किं आसी। ६२८| स भावकी लोकलजपा तदानीं दत्वा च उस्से 'सि प्रद्वेषं यायात्, किमेतैरेतदपि न ज्ञातं भावकस्य यत् वादि स्वाधीनं तदयाचितमेव ददाति किं तेन याचितेन, अतः परं न गच्छामीषां सकाशमिति । यत एते दोषास्ततः श्रावकं नावभाषेतेति पूर्वगाथाया- अन्स्यपदेन संबन्धः । यस्मादुपासकस्यैषा सामाचारी यत्प्राशुकमेषणीयमुद्वरितमधिकं तत् स्वयमेषायाचितोऽपि निमन्य ददाति तेन तं मुक्या याम्यम्यानि भाषितानि साधुसंसर्गवासिता नि सम्यक्त्वाद्यम्युत्पन्नमतीनि यथा भइकाणि कुलानि तेष्वेव भापर्ण कर्त्तव्यम् । कथमिति चेदुष्यते तपः प्रमाणभूतः पुरुषस्तं स्वधर्म लाभवित्या मुते, धावक ! साधवस्तव सकाशमागताः सन्ति प्रयोजनमस्माकमीडशैर्वौरिति यदि पुनर्धम्ययं साच्यं ते जन्मजीवितमनम् - पात्राय वस्त्रपात्रादिदानमिति तद्गुणविकत्थनवस्त्रदानफलो कीर्तनादि करोति, तदा मासलघु । ततः स याच्यमान एवं ब्रूयात् श्रहो मे धन्यता यस्य गृहाङ्गणं जङ्गमा इव कल्पपादपा अमी भगवन्तः स्वपापचैः पवित्रितवन्तः इत्यभिधाय स्वयमन्येन वा गृहमध्याइखमानयेत् धानाययेद्वा तत्तस्मिन्नीहिति चानीते ते कस्तत्र किया श्रासीत् । उपलक्षणत्वात् किं भविष्यति । क च स्थापितमासीत् । यदि कस्यैतदिति न पृच्छन्ति तदा मासिकम् । बृ० १ ० १ प्रक। प्रति० ।
3
(१०) सांप्रतं वस्त्रमसाभिग्रह विशेषमधिकृत्याहइपाई आपतसाई उचाइकम्म अहा भिक्खु जालेआ चउहिं पडिमाहिं वत्थं एसित्तर, तत्थ खलु इमा पडमा पडिमा से भिक्खु वा भिक्खुणी वा उहिसिय वत्थं जाएज्जा, तं जहा- जङ्गियं वा भङ्गियं वा सायं
For Private & Personal Use Only
www.jainelibrary.org