________________
(८३९)
अभिधानराजेन्द्रः। व्यम्, 'जंतुझे कप्परिय'त्ति वाशब्दः प्रकारान्तरोपद-तेऽप्यनुग्रहोऽण्यस्माकमित्यभिधाय स्वामिप्रहपरिपालनाय र्शने । प्रकारान्तरेण क्षेत्रोज्झितं प्राप्यते इत्यर्थः । यद्वस्त्र- स्वयमेवोत्पादयन्ति । अथ न संप्रत्याभिग्रहिकाः ततः स यदि जातमुज्झेयुः-परित्यजेयुः कार्पटिकाः स्वदेशं प्रति व्यावृत्त्या यस्त्रार्थ साधुः स्वयमसमर्थः उत्पादयितुं ततोऽन्यं वसोगच्छन्तः स्वदेशाद्वा देशान्तरं प्रस्थिता अपान्तराले बहु- त्पादनसमर्थ गुरवो व्यापारयेयुः,यथा-वस्त्राणि गवेषयावापापामरण्यानी मत्वा किं तस्कराणां हेतोर्निरर्थकं वस्त्र- शब्दः पक्षान्तरद्योतने, अपिः संभावनायाम् । भारं वहाम इति कृत्वा यदुज्झन्ति, यद्वा-यहुबले-वन- तत्राभिप्रहिकेल व्यापारितेन वा केन विधिना वनामुत्पादपचुरे देशेऽन्यत् सुन्दरतरं वस्त्रं लब्ध्वा पुरातनं परिहरेयुः
यितव्यम् ! उच्यतेएतत्सर्वमपि क्षेत्रोज्झितम् ।
भिक्ख चिय हिंडंता, उप्पायंतऽसइ बिम-पढमासु । कालोज्झितमाह
एवं पि अलम्भंते, संघाडेकेकवावारे ।। ६२२ ॥ कासाइमाइ जं पु-व्वकालजोग्गं तदअहिं उऐह ।
सूत्रपौरुषीमर्थपौरुषी व कृत्वा भिक्षामेव हिण्डमाना होहि वि एस्सइ काले,मजोग्गयमणागयं उज्झे ॥६१३।।
यसमुत्पादयन्ति । अथ भिक्षामटन्तो न लभेरन् ततः-असकरायेण रक्का काषायी गन्धकषायिकेत्यर्थः, सा हि स्वभा
ति-अलाभे, द्वितीयस्यां पौरुष्यामर्थप्रहसं हापयित्वा तस्याबत एवातिशीतला प्रीष्म भरेऽपि सकलसंतापनिर्वापणी
मध्यभावे प्रथमायां सूत्रपौरुष्यामुत्पादयन्ति । अथैकः पशालेषु पठ्यते, यत उनम्-“सरसो चंदणपंको, अग्घह
र्यटन्न लभेत बहूनां वा साधूनामुत्पादनीयानि ततः कोसरसाइ गंधकासाई । पाइलिसिरीससमधिय-पियाई का.
विधिरित्याह-एवमेव सुत्रपौरुषीहापमेऽप्येकसंघाटकेनाले निदाहम्मि" प्राविग्रहणेत शीतकालोचितवस्त्रपरिग्रहः।
लभ्यमाने बहूनां चोत्पादयितव्ये संघाटकमेकैकं व्यापारयत्, ततश्च काषाय्यादिकं द्वयं बलं पूर्वस्मिन् ग्रीष्मादौ काले
तेऽपि तथैव याचन्ते भिक्खं चित्र हिंडता' इत्यादि । श्रयोग्यमुपयोगि तदन्यस्मिन् वर्षाकालादावुज्झत्-परित्यजेत् ।
थ तथापि न प्राप्नुयुस्ततो वृन्दसाध्यानि कार्याणीति वचइयमत्र भावना-गन्धकाषाय्यादिकं शीतवीर्यादिष्वपि भाव
नात् वृन्दन पर्यटन्ति। ना कार्या । अथ प्रकारान्तरेणैतदेवाह- होहि व' इत्यादि
प्राह च'भव' इत्यादि भविष्यति वा गन्धकाधायिकामेव एण्यति
आगामिनि काले वर्षादावयोग्यमित्यभिसंधायानागतं बर्षा-1 एवं पि अलब्भंते, मुत्तण गर्णित सेसगा हिंडे । कालादर्वागव उज्झेसदपि कालोज्झितम् ।
गुरुगमणे गुरुओह-मभियोगे सेहहीला य ॥६२३।। भावोज्झितमाह
एवमपि बहुभिः संघाटकैरप्पलभ्यमाने गनिमाचार्यमेकं लण अमवत्थे, पोराणि य ते उदेह अबस्स । मुक्त्या शेषाः सर्वेऽपि वृन्देन हिण्डन्ते,यदि गुरवः स्वयमेव सो विमनिच्छद ताई, भावुझियमेवमाईयं ॥६२०॥
पर्यटन्ति तदा तेषां गुरूणां गमने चत्वारो गुरुकाः 'ओहमि' कोऽपि कस्यापि पावें लम्ध्वा-प्राप्य अन्यान्यपि अभि
सि यदमी प्राचार्या अपि सन्त एवमितरभिचुवत्पर्यटन्ति --
नमेतेषामाचार्यकमपीदृशमेवेति महतां गुरूणामपभाजनामनवानि वस्खाणि ततः स पुराणानि अन्यस्य कस्यचिद्ददाति सोऽपि च तानि दीयमानानि जीरणनीति कृत्वा नेच्छति
वेत् । तथा काचिदविरतिका सर्वाङ्गीखलावण्यश्रियाऽलंकृत
माचार्यमवलोक्य मदनपरवशा सती 'अभियोग' ति कार्मणं तदेतत् भावं जीमतापर्यायमाश्रित्योज्झितं भावोज्झितमेव
कुर्यात्,अन्यतीथिका वा प्राचार्याणां प्रतापमसहमाना विषमादिकं ज्ञातव्यम् । तदेवं समर्थिता तुरीयाऽपि प्रतिमा । ग
प्रयोग प्रयुञ्जीरन् अवभाषितेषु शिष्याणामाचार्यविषया हीला च्छवासिनश्चतसृभिः प्रतिमाभिवलं गवेषयन्तीत्युक्तम् ।
स्यात्रा प्राचार्याणां लब्धीः स्वयमपि याचमानाः श्रीव(७) तत्र परः प्रश्नयति-कया समाचार्या ते गवेषयन्ति ? राण्यपि न लभन्ते यस्मादेते दोषास्तस्मादाचायन पर्यटनीयइति उच्यते
म् , शेषाः सर्वेऽपि पर्यटन्तिजं जस्स नत्थि वत्थं, सो उ निवेदेइ तं पवत्तिस्स। ।
. सब्वे वा गीयत्था, मीसा व जहन्न एकगीयत्यो। सो वि गुरूणं साहइ, निवेइ वावारए वाऽवि ॥६२१ ।। इकस्स वि असईए, करिति तो कप्पियं एवं ॥ २४॥ । तद्वर्षाकल्पान्ते कल्पादिकषायस्य साधो स्ति-न वि-|
| तेच वृन्देन पर्यटन्तः सर्वेऽपि गीतार्थाः केचनागीतार्थाः न चते वयं स तद्विवक्षितवस्त्राभावस्वरूपं निवेदयति प्र
प्राप्यन्ते तदा जघन्यत एको गीतार्थः सर्वेषामगीतार्थानावर्तिनः--प्रवर्तकाभिधानस्य तृतीयपदस्थगीतार्थस्य, स हि
मग्रणीभूय पर्यटति, अथ नास्त्याचार्य मुक्त्वा परः कोऽपि सकलस्यापि गच्छस्य चिन्तानियुक्तः, सर्वेऽपि साधवः स्वं
गीतार्थस्तत एकस्याऽपि गीतार्थस्याऽसत्यभावे यः प्रगल्भः स्वं प्रयोजनं तस्याग्रे निवेदयन्ति । ततः सोऽपि प्रवर्तको
सलब्धिकश्च तमेकं वस्लेषणामुत्सर्गापवादसहितां कथयिगुरूणामाचार्याणां 'साहइ' ति कथयति-विक्षपयतीत्यर्थः,
त्वा कल्पिकं कुर्वन्ति गुरव इति । यथा--भट्टारकाः ? नास्त्यमुकस्य साधोरमुकं वस्त्रमिति
अथ तैः केन विधिना गन्तव्यम् ? उच्यतेगच्छे चेयं सामाचारी यदुताभिग्रहिकाणामस्माभिः सकलस्यापि गच्छस्य वस्त्राणि वा पात्राणि वा पूरणीयानि,
आवस्स सोहिअखलं-त समगउस्सग्ग दंडग न भूमी । अपरेण वा येन प्रयोजनमिति प्रतिपन्नाभिग्रहाः । तेषामा- पुच्छा देवपलंभे,न किं पमाणं धुवं दाहि ॥ ६२५॥ चार्यो निवेदयति, यथा प्रायः ! नास्त्यमुकस्यामुकं वस्त्र। इह समयपरिभाषया कायिकी संक्षा व्युत्सर्जनमवश्यं कि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org