________________
( ८३७ ) अभिधानराजेन्द्रः ।
पत्थ
नीति सर्वसंयया जाते है सह एते च न करोतीत्यनेन पदेन एवम् न कारवेद' इत्यनेन 'नो मच' इत्य मेन च प्रत्येकं लभ्येते इति सर्वमीलने जातानि पर स हस्राणि तानि सम्धानि मनोयोगेन एवं वान्यागेन काययोगेनापीति सर्वसंख्यया जातान्यष्टादशसहस्राणि । एते रष्टादशभिः शीलासहर्नित्यमावृताः साधवोऽवतिष्ठन्ते । तत पतानि भाववस्त्रम् । 'दब्वे पगर' मित्यादि अत्र द्रव्यवणाधिकारी यतस्तत् व्यय तय-भावयखाय भव ति भाववस्त्रस्योपग्रहं करोतीत्यर्थः ।
( ४ ) ततः प्रकृतमत्र द्रव्यवप्रेणपुणरवि दव्त्रे तिविहं, जहागं मज्झिमं च उक्कोसं । एक्केकं तत्थ तिहा, महाकडऽप्पं सपरिकम्मं ॥ ६११ ॥ यत् द्रव्यवत्वमेकेन्द्रियादिनिष्पन्नतया त्रिविधमुक्तं तत्पुनरपि प्रत्येकं त्रिधा, तद्यथा- जघन्यं मध्यममुत्कृष्टं च । तत्र कार्पासिकम् - जघन्यम् - मुखपोत्तिकादि, मध्यमम्- पढलकादि, उत्कृष्टम् - कल्पादि एवं शेषे अपि कौशेयकादिके यथायोगं भावनीये । एतेषामेकैकं विधा- विप्रकारम्, तद्यथा यथाकृतमल्पपरिकर्म, सपरिकर्म च ।
-
"
9
मुत्पादने यथोचिष्यकरणे प्रायवित्तमाहचाउम्मासुकोसे, मासियमज्ये व पश्च य जहन्ने । बोचत्थगहणकरणे, तत्थ वि सद्वारा पछि ।।६१२॥ उत्कटे-उत्पत्यविषये विपर्यस्तमये च विपर्यासेन ग्रहले प्रायश्चित्तं चतुर्मासाः, मध्यमे मासिकम् जघन्ये पञ्चरात्रिदिवानि । इयमत्र भावना - उत्कृष्टस्य यथाकृतस्य वखस्योत्पादनाय निर्गतस्तस्य विषये योगमकृत्वा यद्य रूपपरिक गृह्णाति तदा तस्य प्रायश्चित्तं चतुर्ल या किल यथा योगे तेऽपि न लभ्यते तदाऽपपरिकर्म्म ग्रहीतव्यं नान्यदा न तु विपर्यय इत्युक्तरूपं प्रायश्चित्तम् । यधोत्कृष्मय सपरिकर्म्म गृह्णाति तदाऽपि चतुर्लघु अथ यथाकृतमुत्कृष्टं व कृतेऽपि योगेन तत उत्था पपरिकर्म्मणो मार्ग कर्त्तव्यमेव तत्करणाय निर्गतस्तस्य योगमकृत्वा सपरिकर्मोत्कृष्टं वस्त्रमाददानस्य चतुर्लघु एव मुत्कृष्टविषये त्रीणि चतुर्लघुकानि । तथा-मध्यमस्य वस्त्रस्योत्पादनाय निर्गतस्तस्य योगमकृत्वाऽल्पपरिकर्म मध्यमं गृह्णाति तदा मासलघु अथ सपरिकर्म मध्यमं गृह्णाति त दाऽपि मासलघु यदा यथाकृतं न लभ्यते तदाल्पपरिकर्म मध्यमं याचनीयमिति वचनो यथाकृतेऽस्य योगे स्थालाभे अल्पपरिकर्मण उत्पादनाय निर्गतस्तस्य विषये योगमकृत्वा यदि सपरिकर्म मध्यमं गृह्णाति तदाऽपि मासलघु एवं मध्यमविषये त्रीणि मासिकानि । तथा जघन्यस्य यः थाक्रेतस्योत्पादनाय निर्गतस्तस्य योगमाया उपपरिकर्म अप गृह्णाति तदा रात्रिम अथ सपरिकर्म जघन्यमाददाति तदापि पञ्चकम्पनाऽनुयोगे कृतेऽपि यथाकृतं न सम्यते तदाऽल्पपरिक मार्गयितव्यमिति तस्योत्पादनाय निर्गतस्तद्विषये योगमकृत्वा सपरिकर्म गृह्णानस्थ पञ्चकमेव अन्यविषये प्रीति पञ्चकानि । एनन् प्रायधिसमधिल विषये योगाकर पोगे तु ते साभाभापन
२१०
Jain Education International
"
"
पत्थ तथा ग्रहणेऽपि दोषाभावः । तथाहि - यथाकृताय निर्गतस्तच योगे कृते ऽपि न लब्धं ततो ऽल्पपरिकर्मापि गृहन शुद्धः, अल्पपरिकर्मणो या नियंतस्थ योगे कृते उपयलम्यमानः समरिकमे गृह शुज, न केवलमेतत् विपर्यस्तप्रदले प्रायधिसं किं कृत्योत्कृष्टादिविपर्यस्तग्रहले खखानमपि तथा उन्हस्वस्थानमपि एस्योत्पादनाय निर्गतो मध्यम गृहाति मासिकम् अधम्य हाति रात्रिदिपञ्चकम् मध्यमस्य निर्गत उत्त चतुले अन्य गृहाति पञ्चकम् जघन्यस्य निर्गत उ हाति मासलघु सर्वत्र चाचादयो दोषाः । तदेवं ग्रहले प्रायविस्वस्थानमुक्रम्। एवं करलेऽपि उत्कृष्टादिकरणेऽपि स्वस्थानप्रायश्चित्तमवसातव्यम् । तद्यथा उत्कृष्टं त्या सीयित्वा च मध्यमकं करोति मासलघु जघन्यं करोति रात्रिदिवपञ्चकम् । मध्यमं दिया सीचित्रो करोति रात्रिदिवपञ्चकम् जघन्यं सीमित्या दिया था उत्क करोति च मध्यमं करोति मासिकम् । यत एवं स्वस्थानं प्रायश्चित्तं ततो विपर्यस्तप्रहणकरणे न विधेये । पृ० १ ० १ प्रक० । साम्प्रतं वमकल्पिको भाग्यते, तथापि गाथाचतुश्यं श्रीमलयगिरिदेव व्याख्यातमितः प्रभृति विवियते । तत्र यदुक्रमनन्तरगाथायाम्“बोच्चत्थमहसकरणे तत्यपि सायप"िति । तदेव भावयतिजोगमकाउमहागडे, जो गिरहइ दोनि तेसु वा चरिमं । लहुगा उ तिमि मज्झम्मि मासिका अंतिमे पंच ॥ ६१३ ॥ योगम् - व्यापारमुद्यममकृत्वा यथाकृते यथाकृतषस्त्रविषयं साधुः हे अल्पपरिकर्मसपरिकर्मणी गृहाति तद्यथा - यथा कृतस्यार्थाय निर्गतस्तस्य योगमकृत्वा प्रथममेवाल्पपरिकमेसपरिकर्मणोयगमकृत्या प्रथममत एव तयोरल्पपरिकसपरिकर्मणोर्मध्ये चरमम्-अन्त्यं सपरिकर्माति तस्यैतेषु त्रिषु स्थानेषु उत्कृष्टमध्यम जघन्यान्यधिकृत्य यथाक्रमं प्रायश्चित्तम्, तद्यथा - उत्कृष्टे त्रिषु स्थानेषु त्रयश्चतुर्लघयः मध्यमे चीणि मासिकानि अन्तिमे जयन् त्रीणि पक्षरात्रिन्दियानि अत्र च भावना पूर्वगाथायां कृतेति न भूयो भाव्यते । उक्तं यथाकृतादिविपर्यासग्रहले प्रायश्चित्तम् ।
संप्रत्युत्कृष्टषये विपर्यासेन ग्रहणे व तदाहएगयरनिग्गओ वा, अनं गिरिहज तत्थ सङ्काणं । विनू सीविऊ जं कुराह तगं स जं चिंदे || ६ १४॥ जघन्यादीनामेकतरस्यार्थाय निर्गतो वाशन्दो वैपरीत्येस च प्रकारान्तरयोतने अन्यत् येन न प्रयोजनं तत् दीयासतः स्वस्थाने प्रायश्चित्तम् तद्यथा अकृस्य निर्गतो मध्यमं गृह्णाति मासिकम्, जयम्यं गृह्णाति पञ्चकम् मध्यमस्य निर्गतः उत्कृष्टं गृह्णाति चतुर्लघु, जघन्यं गृह्णाति पञ्चकम् । जघन्यस्य निर्गतानि चतुर्लघु, मध्यमं एाति मासलघु । तथा श्रशाभङ्गादयश्च दोषाः । यसेन विवक्षितवस्त्रेण कार्य तस्यान्येनाप्रतिपूरणम् जघन्येन प्रयोजने समापति मध्यमो त्कृष्टयोर्गृह्यमाणयोरतिरिक्लोपकरणदोषस्तथोत्कृष्टादिकं छिवासा वा यम्मध्यमादिकं करोमि गर्न तम्रियवं प्रायश्चित्तम् । पुनछिनत्ति तनिप्पन्नम् । तथाहि उत्कृष्टं दिल्या मध्यमं करोति मामन करोति पक्षकम् । जघन्यं
For Private & Personal Use Only
"
www.jainelibrary.org