________________
(८३६) भाभिधानराजेन्द्रः।
वस्थ एतदेव भावयते
प्राणार्थे धारयेत्रो द्वितीयमिति । यदपरमाचार्यादिकते असमकम्मस्त तुमप्पकम्म,भावेय तस्सावितुजं सकम्म विभर्ति तस्य स्वयं परिभोग न कुरुते । यः पुनर्बाह्यो दुर्बलो एवं अकाउं चउरोउ मासो,भवंति वत्थे परिवाडिहीणे७३ वृद्धो वा यावदल्पसंहननः स यथासमाधि धादिकपि तवनसीवनसन्धानादेरेकमपि परिकर्म यत्र न भवति,
धारयेविति, जिनकल्पिकस्तु यथाप्रतिक्षमेव धारयेत न तपथारुतम् । यस्य तु पशिका वा केवलं छेत्तव्या, सन्धानं
तत्रापवादोऽस्ति । या पुनर्निर्ग्रन्थी सा चतस्रः सहाटिका वा प्रयोःखएडयोर्षिधेयम् , बुननं वा कर्तव्यम् , तदल्पपरिक
धारयेत् , तद्यथा-एकां द्विहस्तपरिमाणां यां प्रतिभये तिमें । यत् बहुधा छिचमानं संघीयमानतयाप्रमाणप्राप्तं भवति,
छन्ती प्रावृणोति, वेत्रिहस्त-परिमाणे , तत्रैकामुज्ज्वलां यहा-बहुधा सीवितव्यम् , तहखं बहुकम्मोच्यते,तत्र प्रथम
भिक्षाकाले प्रावृणोति, अपरां बहिर्भूमिगमनावसर इति, यथारुतं मार्गयितव्यम्, तस्याभावे यत्सत्कर्म तस्याप्यभावे
तथा अपरांचतुर्हस्तविस्तरांसमवसरणादौ सर्वशरीरमच्छाबहुपरिकर्मकम् । अथैवंविधयोगमकृत्वा प्रथममेवाल्पपरिक
दिकां प्रावृणोति, तस्याश्च यथाकृताया अलाभे अथ पश्चा
देकमेकेन सा सीव्येदिति। प्राचा०२७०१ चू०५०१उ०। म यदुपरिकर्म वा गृण्हाति ततश्चत्वारो मासा लघवः। तुश
(३) सम्प्रति वनकल्पिकमभिधित्सुराहदो विशेषणे । तम्बम्धश्चायमर्थः-उत्कृष्टवस्त्रं यथाकृतादिविपर्यासग्रहखे चतुर्लघवः, मध्यमस्य विपर्यासे मासिकम् ,
नाम ठवणा वत्थं, दवे भावे य होइ नायव्वं ।। जघन्यस्य व्यत्यासे पञ्चकम् , एवं परिपाटीहीने यथोक्तग्रह- एसो खलु वत्थस्स उ, निक्खेवो चउविहो होइ ।६०६। लक्रमरहिते बसे गृहमाणे प्रायश्चित्तम् ।
वसं खलु चतुर्विधम् , तद्यथा-नामवस्त्रम् , स्थापनावअथ द्वितीयपदमाह
स्त्रम् , द्रव्यवतम् , भाववयं च । एष खलु बनस्य निक्षेभद्धाणमाईसु उ कारणेसुं,
पश्चतुर्विधो भवति । तत्र नामस्थापने प्रतीते। कुजा प्रलंभम्मि उ उक्कम पि ।
द्रव्यवतमाहगेलनमादीसु विवजियं वा,
दव्वे तिविहं एगि-दियविगलपचिदिएहि निष्फलं । ऽसती य कुजा खलु खुम्मियस्स ॥
सीलंगाई भावे, दब्बे पगयं तदवाए ॥६१०॥ अभ्या-विप्रकृष्टो मार्गस्तं प्रपन्नानां ततो वा निर्गतानां दुर्ल- द्रव्यवसं त्रिविधम् , तद्यथा-एकेन्द्रियनिष्पकं विकलेमें बलं भवेत् एवमादिषु कारणेषु वस्त्रस्यालाभे उत्क्रममपि न्द्रियनिष्प पश्चेन्द्रियनिष्पचे च । तत्रैकेन्द्रियनिष्पर्ण कार्पाकुर्यात् , यथाकृताविक्रमव्यत्यासेनापि गृहीयादिति भावः।। सिकादि विकलेन्द्रियनिष्पन्न कौशेयकादि, पशेन्द्रियनिष्पन्नतथा ग्लानत्वानात्मवशतादिषु कारणेषु विपर्ययमपि कुर्यात् । मौर्मिकौष्ट्रिकादि भावे-भाववनमष्टादशशीलासहस्राणि । अन्तः परिभोग्य बहिः परिभोग्यं वा अन्तः प्रावृणुयादिति अथ कान्यायशशीलासहस्राणीति ? उच्यतेभावः । शौमिकस्य वा कल्पस्याभाव खल्वेकमप्यौरिणकं प्रा. करणे जोगे सहा-दियभोमादिसमणधम्मे य । वृणुयात् । ०२ उ० । पं०भा०। पं० चू०।।
सीलंगसहस्साणं, एता उ भवे समुप्पत्ती। से भिक्ख वा भिक्खुणीवा अभिकंखेजा वत्थं एसित्त- अस्या अक्षरगमनिका-करणं त्रिविधम् ,तद्यथा-करणम्,का. ए, से जं पुल वत्थं जाणजा, तं जहा-जंगियं वा भंगियं
रापणम्,अनुमोदनं च।त्रिविधो योगो-मनोयोगो, वाग्योगः,
काययोगच । संज्ञाश्चतस्रः, तद्यथा-आहारसंशा भयसंझा, वा साणियं वा पोसयं वा खोमियं वा तूलकडं वा, तह- मैथुनसंक्षा, परिग्रहसंज्ञा च । इन्द्रियाणि पश्च, तपथा-श्रोप्पगारं वत्थं वा जे लिग्गंथे तरुणे जुगवं बलवं अप्पाय- प्रेन्द्रियम् , चचुरिन्द्रियम्, प्राणेन्द्रियम्, जिडेन्द्रियम् , स्पके थिरसंघयले से एगं वत्यं धारेजा,खो पितियं । जा गि
शंनेन्द्रियम् । भोमादी ति भौमः-पृथिवीकायविषयसमारम्भः ग्गंधी सा चत्तारि संघाडीमो धारेजा। एगं दुहत्थवित्थारं,
मादिशब्दाद्-अकायसमारम्भः तेजस्कायसमारम्भः वायु
कायसमारम्भः द्वीन्द्रियसमारम्भस्त्रीन्द्रियसमारम्भश्चतुरिदो तिहत्यवित्वारामो, एगं चउहत्थवित्थारं, तहप्पगारेहि
न्द्रियसमारम्भः पश्शेन्द्रियसमारम्भो जीवकायसमारम्भय । वत्वेहिं असंघिजमायेहिं । मह पच्छा एगमेगं संसीविजा।। श्रमणधर्मोऽपि दशधा शान्तिमार्दवमार्जवमलोभतातपःसत्य(सू०-१४१)
संयमस्त्यागोऽकिश्चनता ब्रह्मचर्यचाएतैःस्थानरावशानां शी स भिचुरभिकानमन्बेष्टुं तत्र यत् पुनरेवंभूतं वलं जा- लागसहस्राणामुत्पत्तिस्तद्यथा-"न करो सयं साह, मणसा नीयातयथा-'जंगिय' ति जनमोष्ट्राचूर्णानिष्पन्नम् , तथा| आहारसन्नउवउत्तो। सोदियसंषरणो, पुढविजिए खति स. 'भडिय'ति मानाभरिकविकलेन्द्रियलालानिष्पन्नम् , त- म्पनो॥१॥न करो सय साहू,मणसा आहारसबउवउत्तो। सो था- सायं' तिशणवल्कलनिष्पन्नम्,'पोत्तगं' ति ताज्या-1 इंदियसंघरणो,पुढविजिए महवपवताश" एवं तावद्वक्तव्यं यादिपत्रसरातनिष्पत्रम्, 'खोमियं' ति कार्यासिकम् 'तूलक- बदशम्यां गाथायां बंभचेरगए' इति,एते दशमलापृथिवीका
'ति अर्कावितूलनिष्पत्रम् , एवं तथाप्रकारमन्यदपि वां यसमारम्भपरिहारेण लब्धाः। एवमकायादिपरिहारेणापि प्रधारयेदित्युत्तरेल संबन्धः। येन साधुना यावन्ति धारणीया- त्येकं दश दश लभ्यन्ते इति सकलनया जातं शतम् । एतब नि तदर्शयति-तत्र यस्तहलो निन्थः -साधुयाँवने वर्तते। श्रोत्रेन्द्रियेण लब्धमेवं शेषेरपि इन्द्रियैः प्रत्येकं शतं लबलवान-समर्थः अल्पातक-अरोगी स्थिरसंहनना-ढकायः भ्यते, इति जातानि पक्ष शतानि । एतानि चाहारसंक्षोपयुहतिय, स एवंभूतः साधुरेकं बस्त्रम्-प्राचर म लब्धानि, एवं शेषाभिरपि संहाभिः प्रत्येकं पञ्चशता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org