________________
वग्गणा
वग्गणा
,
हिं ४ | साहि ५ भव्व ६ दंसण ७, पक्खेहि ८ विसिटुले- ज्ञानादयोऽर्था:-- वस्तूनि यस्य तत्त्यर्थम् आह व " श्रहसाहिं ॥ १ ॥ " इति ॥
"
"
3
,
"
वा सम्मदंसण - नाराचरित्ताएँ तिनि जस्सत्था । तं तित्थं पुव्वोदिय-- मिहमन्थो वत्थुपजाश्रो ॥ १ ॥ " ति ॥ तत्र तीचे सति सिद्धाः निर्वृतास्तीर्थसिद्धाः ऋषभसेनगराधरादिवत् तेषां यदेति १ तथा ती तीर्थान्तरे साधुप्यवच्छेदे जानिस्मरणादिना प्राप्तापवर्गमार्ग मरुदेवीवत् सिद्धा अतीर्थसिद्धास्तेषाम् २ प करणात् - एमा तित्थगरसिद्धां वग्गणे' त्यादि दृश्यम् तीर्थमुक्तलक्षणं तत्कुर्वन्त्यानुलोम्येन हेतुत्वेन तच्छीलतया चेति तीर्थकराः, आद अलोम उतस्सी सपा य से भावतित्यमे तु । कुब्वंति पगासंति उ ते तित्थगरा हियत्थकरा ॥ १ ॥ " इति तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धा ग्रुपभादिवत् तेषाम् ३, अतीर्थकरसिद्धाः सामान्यकेवलिनः सन्तो पेसा गीतमादिवत् तेषाम् ४ तथा स्वयम्-रमना बुद्धात पातयन्तः स्वयंयुद्धास्ते सन्तो ये सि वास्ते तथा तेषाम् ५ तथा प्रतीत्यैकं किञ्चित् वृषभादिकम् अनित्यतादिभावनाकारणं वस्तु बुद्धा: - बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते सन्तो ये सिद्धास्ते तथा तेपाम ६ स्वयम्बुद्धप्रत्येकबुदानां च योभ्युपधिधुतल तो विशेषः तथाहि स्वयम्बुदानां बाह्यनिमित्तमन्तरेणैव योधिः प्रत्येकबुदानां तु तदपेक्षया करकराडादीनामिवेति, उपधिः स्वयम्बुद्धानां पात्रादिर्द्वादशविधः ; तद्यथा"पत्तं १ पत्ताबंधो २, पायट्टुवण ३ च पायकेसरिया || पडलाइ ५ यत्ताणं च ६ गोच्छश्रो ७ पायनिजोगो ॥ १ ॥ विशेष व पागा १० र ११ वे दो पोषि ॥ १२ ॥ "न्ति प्रत्येकबुद्धानां तु नवविधः प्रावरण इति स्वयम्बुद्धानां पूर्वाधा धुने अनियमः प्रत्येदांतु नियमतो भवत्येव, लिङ्गप्रतिपत्तिः स्वयम्बुद्धानामाचार्य नि धावपि भवति प्रत्येकबुदानां तु देवता प्रयच्छतीति बुद्धचो धिताः - श्राचार्यादिबोधिताः सन्तो ये सिद्धास्ते बुद्धयोतिसिद्धास्तेषाम् ७ पतेषामेव स्त्रीलिङ्गसिद्धानां पुंलिङ्गसिद्धानां नपुंसकलिङ्गसिद्धानां १० स्वलिङ्गसिद्धानां रजोहरणाद्यपेक्षया ११ अन्यलिङ्गसिद्धानां परिवाजकादितिसिद्धानां १२ हिलिसानां मरुदेवीप्रभृतीनाम् १३ एक सिद्धानामेकैकस्मिन् समये एकैकमिदानाम् १४ अनेकसिद्धानामेकसमये यादीनाम् अष्टशतान्तानां सिद्धानामेका दले १५ तत्रानेक समयसिद्धानां प्रगाथा
"
"
"
(012) अभिधानराजेन्द्रः ।
-
इतः सिद्धवर्गणा अभिधीयते तत्र सिखा दियाअनन्तरसिद्ध परम्परसिद्धभेदात् तत्रानन्तरसिद्धाः
3
पञ्चदशविधाः, तद्वत्वमाह
Jain Education International
एगा तित्थसिद्धाणं वग्गणा, एवं ० जाव एगा एकसिद्धाणं वग्गणा, एगा अणिकसिद्धाणं वग्गणा, एगा पदमसमयसिद्धाणं वग्गणा, एवं ० जाव अणंतसमयसि द्वाणं वग्गणा। एगा परमाणुपोग्गलाखं वग्गणा, एवं जाव एगा अत एसियाणं खंधाणं वग्गणा। एगा एगपरसोगाढाणं पोग्गलाणं वग्गणा, ० जाव एगा असं जप सोगादाणं पोग्गलाणं वग्गणा । एगा एगसमयतियागं पोग्गलाणं वग्गणा •जाव असंखेजसमयडितिआणं पोग्गलाणं वग्गणा, एगा एगगुसकालगाणं पोग्गलाणं वग्गणा ० जाव एगा असंखेज •एगा अतगुणकासयाणं पोग्गलाणं वग्गणा । एवं वष्णा गंधा रसा फासा भाणियन्त्रा जान एगा असंतगुणलुक्खाणं पोग्लायं araणा । एगा जहन्नपए सियाणं खंधाणं वग्गणा, एगा उकस्सपएसियाणं खंधाणं वग्गणा, एगा अजहन्नुकस्सप - एसिया खंधाणं वग्गणा, एवं जहनोगाहण्याणं उक्कोसोगाहणगाणं अजहन्नुकोसोगाहणगाणं जहस्रडितिया णं उक्कस्सद्वितियाणं अजहन्नुकोसद्वितियाणं जहन्नगुणकालगाणं उक्कोसगुणकालयाणं अजहन्नुक्कोसगुण काल - गाणं एवं वगंधर सफासाणं वग्गणा भाणियव्वा, ०जाव एगा अदजन्नुकोसगुणलुक्खा पोग्गलाणं वग्गणा । (०५५)
"
'एमा तित्येत्यादिना स तीर्यतेऽनेनेति तीर्थम् - यतो नद्यादीनां समोऽनपायश्च भूभागो भौतादि प्रवचनं वा, द्रव्यतीर्थता त्वस्याप्रधानत्वाद्, अप्रधानत्वं च भावतस्तरणीयस्य संसारसागरस्य तेन तरीतुमशक्यत्वात्, सावद्यत्वादस्येति भावतीर्थे तु सङ्घः यतो ज्ञानादिभावेन तद्विपक्षादानादितो भवाच्च भावभूतान् तारतीति, आह च" जं णाणदंसणचरि-सभावश्रो तब्विवक्खभावा । भवभावश्रो य तारे-इ तेरा तं भावो तिस्वं ॥ १ ॥ " इति त्रिषु पाकोधाग्निदाहोपशमलोमतृष्णानिरासकर्म्ममलापनयनलक्षयेषु ज्ञानादिलक्षणेषु वा अर्येषु तिष्ठतीति त्रिस्थम्, प्राकृतत्वात् तित्यं ग्रह बदाहोवसमादिसु वा, जं तिसु थियमह व दंसणाईसुं । तो ति
सोय उभयं च विसेसविसेसं ॥ १ ॥ " इति 'विशेषणविशेष्यमिति तीचे सति सहा मिति । त्रयो या क्रोधाग्निदाहोपशमादयो ऽधः फलानि यस्य तत् व्यर्थम् ' तित्थंति' पूर्ववत् श्राह च - " कोहfग्गदाहसमणा-दो व ते चैव तिग्नि जस्सऽत्था । होइ तियत्यं ॥ - तिस्तमस्सो फलस्वोऽयं ॥ १ ॥ " अथवा त्रयो १६६
"
9
" बत्तीसा अडयाला, सट्ठी बावतरी य बोधव्वा ।
"
सीईई दुरद्दियअडोत्तरसयं च ॥१॥" एतद्विवरणम् - यदा एकसमयेन एकादय उत्कर्षेण द्वाविंशत् सिध्यन्ति तदा द्वितीयेऽपि समये शत्रिंशद् एवं नैरन्तर्वेश अटी समयान् यावत् द्वात्रिंशत् सिध्यन्ति तत ऊर्ध्वमवश्यमैवान्तरं भवतीति । यदा पुनस्त्रयस्त्रिंशत आरभ्य अष्टचत्वारिंशदन्ताः एकसमयेन सिध्यन्ति तदा निरन्तरं सप्त समयान् यावत् सिध्यन्ति, ततोऽवश्यमेवान्तरं भवतीति । एवं यदा एकोनपञ्चाशतमादि कृत्या यावत् पष्टिरेकसमयेन सिध्यन्ति तदा निरन्तरं पद समयान् सिध्यन्ति, तदुपरि अन्तरं सभयादिर्भवति, एवमन्यत्रापि योज्यम् । यावत् अदृशतमेकसमयेन यहा सिध्यति तदाऽवश्यमेव समयाय
For Private & Personal Use Only
www.jainelibrary.org