________________
वग्गणा
मिथ्यात्ववेद
दितान्तः सागरोपमकोटाकोटीस्थितिकस्य नीयस्य कर्मणः स्थितेरन्तर्मुहूर्त मुदयक्षणादुपर्यतिक्रम्यापूर्वकरणानिवृत्तिकरणसंहिताभ्यां विशुद्धिविशेषाभ्यामन्तर्मुहर्तकालप्रमाणमन्तरकरणं करोति, तस्मिन् कृते तस्य कर्म
।
स्थितिद्वयं भवति, अन्तरकरणादधस्तनी प्रथमस्थितिरन्तर्मुहुर्त्तमात्रा, तस्मादेवोपरितनी शेषा तत्र प्रथमस्थिती मिथ्यात्वदलिक वेदनादसौ मिथ्यादृष्टिः, अन्तर्मुहूर्तेन तु तस्यामपगतायामन्तरकरणप्रथमसमयं पयोपशमिकसम्य कत्वमाप्नोति मिध्यात्वदलिक वेदनाऽभावात् । यथा हिदवानलः पूर्वदग्धेन्धनमूषरं या देशमचाच्च विध्मापयति तथा मिथ्यात्ववेदनाग्निरन्तरकरणमवाप्य विध्मापयतीति तदेवं सम्यक्त्वमीषधविशेषकल्पमासाद्य मदनकोद्रस्थानीयं द नमोहनीयम् अशुद्धं कर्म विधा भवति-मविशुद्धं विशुद्धं वेति तेषां पुखानां मध्ये यदाऽर्द्धविशुद्धः पुत्र उदेति तदा तदद्यवशादर्द्धविशुद्ध मईदृष्टतत्व अद्धानं भवति जीवस्य तेन तदाऽसौ सम्यग्मिथ्यादृष्टिर्भवति अन्तर्मुहूर्त्त यावत् तत ऊर्ध्वं सम्यकत्यपु मिथ्यात्यपुत्रं वा गच्छतीति सम्यग्दृष्टिमिथ्यादृष्टिमिश्रविशेषितोऽन्यो दण्डकः, तत्र च नारकादिष्वेकादशसु पदेषु दर्शनत्त्रयमस्ति । अत उक्तम्* एवं जाय थरि त्यादि पृथिव्यादीनां मिथ्यात्वमेव तेन तेषां तेनैव व्यपदेशः । उक्तञ्च - ' चोइस तस सेसया मिच्छति चतुर्दशगुणस्थान कवन्तखसाः खावरास्तु मिथ्यादृष्टय एवेत्यर्थः । वीन्द्रियादीनां मिथं नास्ति, संहिनामेव तद्भावात् ततलेषु सम्यग्रमिध्यादृष्टितथैव व्यपदेशः । एवं दिया विपरिदियास वि तिद्वन्द्रियवद् व्यपदेश द्वयेन वर्गणैकत्वं वाच्यम्, पञ्चेन्द्रियतिर्यगादीनां दर्शनत्रयमप्यस्ति ततस्त्रिधाऽपि सत्यपदेशः अत एवोक्रम्' ऐसा जहा नेरइयति तथा याच्या इति शेषः । कपर्यन्तसूत्रं पुनरिदम एगा सम्मद्दिट्टियाएं वैमाणियाणं वग्गणा, एवं मिच्छदिट्टियाएं एवं सम्मामिच्छादिद्रियाएं "एतत्पर्यन्तमाह" जाय एगा सम्मामित्यादि ३एगा करदात्या दि कृष्ण पक्षिकेतर योर्लक्षणम्-" जेसिमबडो पोग्गल-परि
6
,
66
"
( ७२ ) अभिधानराजेन्द्रः ।
"
हो सेसन उ संसारो । ते सुक्कपक्खिया खलु, अहिपुण किरादपतीचा ॥ १ ॥ इति एतविशेषितन्यो दण्डकः || ४ || "एगा करहलेसाण ' मित्यादि, लिश्यते प्राणी कर्मणा यया सा लेश्या, यदाह - " श्लेष इव
Jain Education International
33
बन्धस्य कर्म्मबन्धस्थितिविधाः " तथा "कृष्णादिद्रव्यसाचिव्यात्, परिणामो य श्रात्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रयुज्यते ॥ १ ॥ " इति । इयं च श रीरनामकर्म्मपरिणतिरूपा योगपरिणतिरूपत्वात् योगस्य न शरीरनामकम्मैपरिणतिविशेषत्वात् यत उनं प्रशाप
,
"
नावृतिकृता–“ योगपरिणामो लेश्या, कथं पुनर्योगपरि - लामो लेश्या ?, यस्मात् सयोगिकेवली
मेन त्यात शेपे योगनिरोधं करोति ततोऽयोगि त्वमलेश्यत्वं च प्राप्नोतिः श्रतोऽवगम्यते 'योगपरिणामो लेश्ये' ति स पुनर्योगः शरीरनामकर्म्मपरिणतिविशेषः, यस्मादुक्तम् - " कर्म हि कार्मणस्य कारणमन्येषां च शरीराणामिति, तस्मादौदारिकादिशरीरयुक्तस्यात्म
वग्गणा
जम्बूफलखादकपुरुषषदृष्टान्ताद्
,
नो वीर्यपरिणतिविशेषः काययोगः १, तथौदारिकवैकियाहारकशरीरव्यापाराहतवाद्रव्यसमूहखाचिव्यात्जीवव्यापारो यः स बाम्योगः २ तवीदारिकाविशरीरव्यापाराहतमनोइच्य समूहसाचिव्यात् जीवव्यापारो यः स मनोयोग इति ३ ततो यथैव कायादिकरणयुक्रस्यात्मनो वीर्यपरिणतियोगी उच्यते तथैव लेश्यापीति । अन्ये तु व्याचचते कर्मनिस्यन्दो लेश्वे 'ति सा चश्माबभेदात् द्विधा, तत्र द्रव्यलेश्या कृष्णादिद्रव्याश्येव भावलेश्या तु तज्जन्यो जीवपरिणाम इति । इयं च षट्प्रकारा ग्रामघातकचोरपुरुषपट्टान्ताद्वा श्रागमप्रसिद्धादयसेयेति । तत्राणि सुगमानि नवरं कृष्णवद्रव्यसाचिन्यात् जाताऽपरिणा मरूपा कृष्णा, सा लेश्या येषां ते तथा, एवं शेषाण्यपि पदानि नवरं नीला सुन्दररूपा एवमिति-अनेनैव कमे यावत्करणात् 'एगा कायोवलेल्या 'मित्यादि सूत्र दृश्यम् तत्र कपोतस्य पक्षिविशेषस्य न स्यानि यानि इव्याणि धूम्रासीत्यर्थः तत्साहाय्याजाता कापोतले श्या मनाक् शुभवरा, सा लेश्या येषां ते तथा, तेज:श्रग्निज्वाला तद्वर्णानि यानि द्रव्याणि लोहितानीत्यर्थः, ताजाता तेजोलेश्या शुभस्वभाचा, पद्मगर्भनि तत्साचिव्याज्जाता यानि द्रव्याणि पीतानीत्यर्थः तत्साचिव्याज्जाता पलेश्या शुभतरा, शुक्लवर्णद्रव्यजनिता शुक्ला अत्यन्तशुमेति तासांचविशेषतः स्वरूपं लेश्याध्ययनादव सेयमिति । 'एवं जस्स जाति नारकासामिच यस्यासुरादेवी थाबत्यो लेश्यास्तदुद्देशेन तद्वर्गकत्वं वाच्यम् 'भय' त्यादिना श्वापरिमाणमाह । अत्र संग्रहणीगाथाः"काऊ नीला चिराहा, लेखाओ तिथि होति नरपसुं। तयार फाडनीला नीला किरा परिद्वार ॥ १ ॥ किरहा नीला काऊ, तेऊ लेसा य भवणवंतरिया | जोइससोहंमी खास तेलेला मुषया ॥ २ ॥ कप्पे सकुमारे, माहिदे चैव भोर प एपलेसा, ते परं सुलेसा उ३॥ पुढवी आउ वणस्सर, वायर पत्तेय लेस चत्तारि । गब्भयतिरियन रेसुं, छल्लेला तिनि सेसा ॥ ४ ॥" अयं सामान्य श्वादका ५ अयमेव भन्याभव्यविशेपणादन्यः एगा करइलेसाएं भवसिडिया बग्ग त्यादि ' एवमिति कृष्णलेश्यायामिव 'छसु वि' त्ति कृयासह अन्यथा धन्या पश्चैवातिदेश्वा भवन्तीति द्वे द्वे पदे प्रतिलेश्यं भव्याभव्यलक्षणे वाच्ये, यथा- एगा नीललेसा भयसिद्धियामत्यादि ६. लेश्यादण्ड एवं दर्शनत्रयविशेषितोऽन्या करहले साणं सम्महिट्ठियाण' मित्यादि, जेसिं जर दिडिओ 'त्ति येषां नारकादीनां या यावत्यो दृष्यः सम्य
1
"
,
"
,
परवाचास्तेषां तापाच्या इति । तत्र एकेन्द्रियाणां मिध्यात्वमेव विकलेन्द्रियाणां सम्यक्त्वमिध्यात्वे, शेषाणां तिस्रोऽपि दृष्टय इति ७, लेश्यादण्डक एव कृष्णशुक्लपक्षविशिष्टोऽन्यः एगा करहलेसाणं करहपक्खियारण मित्यादि एते अट्ठचउवीसदंडय 'ति, एते चैवम्"ओहो १ भव्वाईहि, विसेसियो २ दंसणेहिं ३ पक्खे
"
"
For Private & Personal Use Only
3
-
.
6
-
J
एगा
www.jainelibrary.org