________________
(७०) बग्गणा अभिधानराजेन्द्रः।
बग्गणा इणवर्गणानां स एवाङ्गलासंख्येयभागो न्यूनतर इति । उक्तं । बग्गणा, एगा मिच्छद्दिट्ठियाणं वग्गणा, एगा सम्मावर्गणानां स्वरूपमवगाहक्षेत्रमानं च।
मिच्छहिट्ठियाणं वग्गणा, एगा सम्महिट्ठियाणं णेरअधुनकादिवृदया वर्द्धमानानामग्रहणवर्गणानां परिमाणनिरूपणायाह
इयाणं वग्गणा, एगा मिच्छद्दिट्ठियाणं णेरइयाणं वग्गणा, इकिकहिया सिद्धा-णंतं सा अंतरेसु अग्गहणा ।
एगा सम्मामिच्छद्दिट्ठियाणं णेरइयाणं वग्गणा, एवं० सम्वत्थ जहन्नुचिया, नियणंतसाहिया जिट्ठा ॥७७।।
जाव थणियकुमाराणं वग्गणा, एगा मिच्छद्दिट्ठियाएकैकपरमाणुः प्रतिस्कन्धमधिक उत्तरप्रवृद्धो यासु
णं पुढविकाइयाणं वग्गणा, एवं जाव वणस्सइकाइता एकैकाधिका एकैफपरमाणुवृद्धा इत्यर्थः । अग्रहण- याणं, एगा सम्मद्दिट्ठियाणं बेइंदियाणं वग्गणा, एगा वर्गला भवन्तीति योगः। कियत्य इत्याह-सिद्धानन्तांशाः | मिच्छद्दिट्ठियाणं बेइंदियाणं वग्गणा, एवं तेइंदियाणं सिद्धानामनन्तोऽशो भागो यास ताः सिद्धानन्तांशाः सिजानम्तभागवर्तिन्यः । उपलक्षणत्वादभव्यानन्तगुणाः। श्रा
वि , चउरिंदियाणं वि, सेसा जहा नेरइया जाव सामाधारनिरूपणायाह-अन्तरेषु-अन्तरालेष्वौदारिकवै- एगा सम्मामिच्छद्दिट्ठियाणं वेमाणियाणं वग्गणा, | एगा क्रियादिवर्गणामध्यवित्यर्थः अग्रहणा-अग्रहणवर्गणाः । एत- कण्हपक्खियाणं वग्गणा, एगा सुक्कपक्खियाणं वग्गदुक्तं भवति-निजनिजजघन्याग्रहणवर्गणैकस्कन्धेये परमाण- णा, एगा कण्हपक्खियाणं णेरइयाणं वग्गणा, एगा वस्तेऽभव्यराशिप्रमाणेनानन्तकेन गुणिता यावन्तो भव
सुक्कपक्खियाणं णेरइयाणं वग्गणा, एवं चउवीसदंन्ति तावत्योऽग्रहणवर्गणा एफैकपरमाणुवृद्ध अन्तरेषु मन्तव्याः । अधुना प्रहणयोग्यवर्गणासु निजनिजजघन्यवर्ग
डओ भाणियन्यो । एगा कएहलेस्साणं वग्गणा, एगा सायाः सकाशात् स्वस्वोत्कृएवर्गणायां यावन्मात्राधिकत्वं पीललेस्साणं वग्गणा, एवं ०जाव सुक्कलेस्साणं बतदाह-सव्वत्थ जहन्नुचिया निवणतंसाहिया जिट्ठा' स- ग्गणा , एगा कएहलेसाणं नेरइयाणं वग्गणा जाव पत्र-सर्वास्वप्यौदारिकवैक्रियाहारकतैजसभापानापानमन:
काउलेस्साणं नेरइयाणं वग्गणा , एवं जस्स जति कार्मणवर्गणासु, जघन्या चासावुचिता च योग्या च जघन्योचिता योग्यजघन्येत्यर्थः। तस्याः सकाशात्प्राकृतत्वात्पश्च
लैस्साओ , भवणवइवाणमंतरपुढविभाउवणस्सइकाम्येकवचनस्य लुप । निजेन स्वकीयेनानन्तांशेनामन्तभा- | इयाणं च चत्तारि लेस्साओ, तेउवाउबेइंदियतींदिगेनाधिका समर्गला भवति । काऽसावित्याह-ज्येष्ठा उत्कृष्टा । यचउरिंदियाणं तिमि लेस्साओ , पंचिंदियतिरिक्खकिमुक्तं भवति-औदारिकजवन्यग्रहणवर्गणारम्भकस्कन्ध
जोणियाणं मणुस्साणं छल्लेस्साओ , जोइसियाणं एगा स्यानन्तभागे यावन्तोऽणवस्तत्प्रमाणेन विशेषणोत्कृष्टवर्गपारम्भक एकैकस्कन्धोऽधिको मन्तव्यः । अत एवान
तेउलेस्सा वेमाणियाणं तिनि उवरिमलेस्साओ, एगा तभागलब्धपरमारनामनन्तत्वनैकैकपरमाणुवृया जाय- कराहलेसाणं भवसिद्धियाणं वग्गणा , एवं छसु वि माना जघन्योत्कृष्टान्तरालपर्तिन्य औदारिकवर्गणा अय
लेस्सासु दो दो पयाणि भाणियब्वाणि । एगा कएहनन्ताः सिजा भवन्ति, एवं वैक्रियाहारकतैजसभाणाऽऽना
लेस्सायं भवसिद्धिया नेरइयाणं वग्गणा, एगा कपानमनःकामणवर्गणास्वपि ग्रहणप्रायोग्यासु निजनिजजघन्यवर्गणारम्भकस्कन्धस्यानन्तभागे ये अनन्तपरमाणव- एहलेसाणं अभवसिद्धियाणं णेरइयाणं वग्गणा, एवं स्तावन्मात्रेणानन्तभागेन स्वस्वोत्कृष्टवर्गणारम्भक पकैकः | जस्स जति लेस्साश्रो तस्स तति भाणियव्वास्कन्धोऽधिको वाच्यः, तस्य चानन्तभागस्यानन्तपरमा- ओ जाव वेमाणियाणं । एगा कण्हलेसाणं सम्मदिगुमयत्वेनैकैकपरमाणुवृद्धाः सर्वग्रहणवर्गणा अप्यनन्ता अव
द्वियाणं वग्गणा , एगा कण्हलेस्साणं मिच्छद्दिवियाणं सेयाः, केवलमुत्तरोत्तरवर्गणा स्कन्धानामनन्तगुणपरमा-1 खूपचितत्वेमानन्तभागोऽप्युत्तरानुभवृद्धवृद्धतरप्रवृद्धतमा
वग्गणा, एगा कण्हलेस्साणं सम्मामिच्छद्दिद्रियाणं दिभेदेन नानाविधो दृश्य इति । कर्म. ५ कर्म । क० प्र०।। वग्गणा , एवं छसु वि लेसासु जाव वेमाणियाणं पं० सं०। आ० चूछ । प्राचा।
जेसि जति दिट्ठीओ । एगा कण्हलेस्साणं काहपक्खिदण्डकक्रमेण वर्गणा उच्यन्ते
याणं वग्गणा , एगा कण्हलेस्साणं सुरुपस्खियाणं एगा परइयाणं वग्गणा , एगा असुरकुमाराणं वग्ग
वग्गणा . जाव वेमाणियाणं , जस्स जति लेस्सानी णा , चउवीसं दंडो० जाव एगा वेमाणियाणं वग्ग
एए अट्ठ चवीसदंडया । (मू० ५१४) था, एगा भवसिद्धियाणं वग्गणा , एगा अभवसिद्धि
तत्र 'नरइयाणं' ति निर्गतम्-अविद्यमानमयम्-एफलं याणं वग्गणा , एगा भवसिद्धियाणं णेरइयाणं वग्गणा- कर्म येभ्यस्ते निरयास्तेषु भवा नैरयिकाः-क्लिष्टसत्वविएगा अभवसिद्धियाणं णेरइयाणं वग्गणा , एवं जाव शेषाः, ते च पृथ्वीप्रस्तटनरकावासस्थितिभव्यत्वादिभे
दादनेकविधास्तेषां च सर्वेषां वर्गणा वर्गः-समुदायः , एगा भवसिद्धियाणं वेमाणियाखं वग्गणा, एगा अभ
तस्याश्चैकत्वं सर्वत्र नारकत्वादिपर्यायसाम्यादिति । तथा बसिदिचायं वेमाबियाणं वग्गवा, एमा सम्मद्दिडियावं असुराश्च ते नवयौवनतया कुमारा इव कुमाराश्चेत्यसुर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org