________________
(७६) वग्गणा
अभिधानराजेन्द्रः। णीयाद्यष्टविधकर्मस्वप्रायोग्यपुद्गलानां गृहीतानां तत्तपेण | वर्गणा भवति, यां गृहीत्वा जीवः सत्यासत्यादिचतुर्विधमनो. परिणामजनकमित्यर्थः । ततो वैक्रियादिनिष्पत्तियोग्याः योगभावेन परिणमय्य चिन्तयति, जघन्याचा उत्कृष्टापुगलवर्गणा अपि वैक्रियादिशब्दैः प्रोन्यन्ते, यावज्शानाव- न्ताः, एता अप्येकैकोत्तरपरमाणुवृद्धिमत्स्कन्धारब्धा अनरणाद्यष्टविधकर्मपरिणामहेतुकं दलिकमपि कार्मणवर्गणेति म्ता अवसेयाः । ततस्तदुपरि एकैकपरमाणुवृद्धिमत्स्कन्धातता वैक्रियं चाहारकंच तैजसंच भाषा चाऽऽनापानश्च मनश्च रब्धा जघन्याद्या उत्कृष्टवर्गणान्ता अनन्ता अग्रहणवर्गणाः । कामण चेति समाहारद्वन्द्वस्तस्मिन् वाकयाहारकतैजसभा- तत उत्कृष्टा ग्रहणवर्गणोपरि रूपे प्रक्षिप्ते जघन्या ज्ञानाषाऽऽनापानमनः कामणे । एता वैक्रियाद्या वर्गणा अग्रहणवर्ग:
वरणादिहेतुभूता कार्मणवर्गणा भवति जघन्याया उत्कृष्टां णान्तरिता भवन्ति इत्यक्षरार्थः । भावार्थस्त्वयम्-तत्र या पू- यावदेता अप्येकैकोत्तरपरमाणुवृद्धिमत्स्कन्धारब्धा अनन्ता मौदारिकं प्रति प्रभूतपरमाणुनिष्पन्नत्वात्सूक्ष्मपरिणामत्वो
मन्तव्याः । अत्रौदारिकादिवर्गणा श्रादौ कृत्वा जघन्यमध्यवाग्रहणप्रायोग्या वर्गणा उक्नास्ता एव वैक्रिय प्रति स्वल्प
मोत्कृष्टा अग्रहणग्रहणप्रायोग्या वर्गणाः। औदारिकाग्रहणवपरमाणुनिष्पन्नत्वात् स्थूलपरिणामत्वाचाग्रहणप्रायोग्या
गणाः१ औदारिकग्रहणवर्गणाः२ अग्रहणवर्गणाः ३ वैक्रियवर्गणा वेदितव्याः। ततोऽग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया च ग्रहणवर्गणाः ४ अग्रहणवर्गणाः५आहारकवर्गणाः ६अग्रहणएकपरमाण्वधिकस्कन्धरूपा वर्गणा चैक्रियशरीरप्रायोग्या
वर्गणाःतैजसग्रहणवर्गणाः अग्रहणवर्गणाःभाषावर्गणाः१० जघन्या वर्गणा , ततो द्विपरमाण्वधिकस्वरूपा द्वितीया
अग्रहणवर्गणाः ११ श्रानापानवर्गणाः १२ श्रग्रहणवर्गणाः १३ बैंक्रियशरीरस्य ग्रहणप्रायोग्या वर्गणा , एवमेकैकपरमाराव
मनोग्रहणवर्गणाः १४ श्रग्रहणवर्गणाः १५ कार्मणग्रहणवर्गणाः धिफस्कन्धरूपा वैक्रियशरीरप्रायोग्या वर्गणास्तावद्वाच्या
१६ एवमेता औदारिकाद्याः कार्मणवर्गणावसाना वर्गणाः यावदुत्कृष्ठा ग्रहणप्रायोग्या वर्गणा भवति,जघन्यायाश्चोत्कृष्टा
प्ररूपिताः । इत ऊर्द्धमन्यत्र कर्मप्रकृत्यादिष्वन्या अपि ध्रुवाअनन्तगुणेति । एवं सर्वत्र वैक्रियशरीरोत्कृष्टवर्गणापेक्षया
चित्ताद्या वर्गणा निरूपिताः, ताश्चहानुपयोगित्वेन नोक्तास्तत चैकपरमारावधिकस्कन्धरूपा जघन्या अग्रहणप्रायोग्या व
एवावसेयाः, संक्षेपरुचिसत्त्वानुग्रहार्थत्वात्प्रस्तुतप्रारम्भस्येर्गणा । ततो द्विपरमारावधिकस्कन्धरूपा द्वितीया अग्रहणमा
ति । उक्ला वर्गणाः, एताश्च बहुतरपरमाणुनिचयरूपा अभियोग्या। एवमेकैकपरमाएवधिकस्कन्धरूपा अग्रहणप्रायोग्या
हिताः, अतः कियन्मात्र क्षेत्र ता व्याप्नुवन्तीत्याह-"सुहुमावर्गणास्तावद्वाच्या यावदुष्टा श्रग्रहणप्रायोग्या वर्गणाः ।
कम्मे" त्यादि एता औदारिकाद्या वर्गणाःक्रमात् क्रमेणोत्तरो. एताश्च प्रभूतद्रव्यनिष्पन्नत्वात् सूक्ष्मपरिणामोपेतत्वाच्च
त्तरपरिपाट्या सूक्ष्मा ज्ञातव्याः। श्रयमर्थः-प्रथममग्रहणवैक्रियशरीरस्याग्रहणयोग्याः। श्राहारकस्थाप्यल्पपरमाणु
वर्गणा औदारिकस्य सूक्ष्माः, ततस्तस्यैव ग्रहणवर्गलाः निष्पन्नत्वाद्वादरपरिणामोपेतत्वाचाग्रहणयोग्या, एवमुत्तर
सूक्ष्माः, ततस्तस्यैव अग्रहणवर्गणाः सूक्ष्माः । ततो वैक्रियत्रापि भावना कार्या । अग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया चैकपरमारवधिकस्कन्धरूपा वर्गणा श्राहारकशरीरप्रायोग्या
स्य ग्रहणवर्गणाः सूक्ष्माः, ततस्तस्यैवाग्रहणवर्गणाः सूक्ष्माः। जघन्या वर्गणा, जघन्याद्या उत्कृष्टान्ताः। एता अपि यथोत्तर
तत आहारकग्रहणवर्गणाः सूक्ष्माः, ततस्तस्यैवाग्रहणवमेकोत्तरपरमाणुवृद्धिमत्स्कन्धारब्धा अनन्ता भवन्ति, तत
गणाः सूक्ष्माः। ततस्तेजसस्य ग्रहणवर्गणाः सूक्ष्माः, ततस्तदुपरि रूपाधिकस्कन्धेरारब्धा श्राहारकतैजसयोरुक्तादेव
स्तदग्रहणवर्गणाः सूक्ष्माः। ततो भाषाग्रहणवर्गणाः सूक्ष्माः, हेतोरयोग्या जघन्या अग्रहणवर्गणा, जघन्याद्या उत्कृष्टान्ताः।
ततस्तदग्रहणवर्गणाः सूक्ष्मा:, । तत आनापानग्रहणवगणाः एता श्रष्येकोत्तरपरमाणुवृद्धिमत्स्कन्धारब्धा अनन्ता एव
सूदमाः, ततस्तदग्रहणवर्गणाः सूक्ष्माः । तत पानापाननमन्तव्याः। तदुपरि च रूपाधिकस्कन्धारब्धा तैजसशरीर- हणवर्गणाः सूक्ष्माः, ततस्तदग्रहणवर्गणाः सूक्ष्माः, तनिष्पादनहेतुर्जघन्या तैजसशरीरवर्गणा, जघन्याया उत्कृष्ट
तो मनोग्रहणवर्गणाः सूदमाः, ततस्तदग्रहणवर्गणाः सूयावदेता अप्यकोत्तरवृद्धिमत्स्कन्धारब्धा अनन्ता एव म
क्ष्माः, ततः कामगाग्रहणवर्गणाः सूक्ष्मा इति । "अवगाहो न्तव्याः। तदुपरि चैकोत्तरपरमारवारब्धाः स्कन्धाः प्रागुक्त
ऊणूणंगुलअसंखसु " त्ति अवगाहन्ते अवस्थानं कुर्वन्ति हेतोरव तैजसभाषयोरयोग्यत्वादनन्ता श्रग्रहणवर्गणा वा
वर्गणा यस्मिन्नसाववगाहोऽवस्थानक्षेत्रम् , स च कियन्मात्र च्याः । तदुपरि रूपाधिकस्कन्धेरारब्धा जघन्या भाषाव-1
इत्याह-ऊनोनाकुलासंख्येयांशो न्यूनो न्यूनतरोगलस्यागरणा यां भाषार्थ जीवोऽवलम्बते, यां च गृहीत्वा चतुर्विध
संख्येयांशोऽङ्गलासंख्येषमागो यत्र स तथा । एतदुक्तं भवति भाषात्वेन परिणमय्य विसृजतीति भावः । जघन्याया उत्कृष्टां पुद्गलद्रव्याखां हि यथा यथा प्रभूतपरमाणुनिचयः संपयावदेता अप्य कैकपरमाणुवृद्धिमत्स्कन्धारब्धा अनन्ता धते तथा तथा सूदमसूक्ष्मतरः परिणामः संजायते, तत झेयास्तदुपरि च रूपाधिकस्कन्धेराब्धा जघन्या श्रग्रह- औदारिकवर्गणाः स्कन्धानामधाहनालासंख्यभागः, स णवर्गणा जघन्यामादौ कृत्वोत्कृष्ट यावदेता अप्यकैकपर- एव तदग्रहणवर्गणानां न्यूनः । स एव वैक्रियग्रहणवर्गणामाणुवृद्धिमत्स्कन्धारब्धा अनन्ता अवसेयाः। तदुपरि नां न्यूनः, सदग्रहणवर्गणानां स एव न्यूनः। श्राहारकप्रहरूपाधिकस्कन्धेरारब्धा जघन्या आनापानवर्गणा भवति , णवर्गणानां स एव न्यूनः, तदग्रहणवर्गणानां स एव न्यूनः यां गृहीत्वा आनापानभावं नयति, जघन्याया प्रारभ्योत्कृष्टां तेजसग्रहणवर्गणानां स एव न्यूनः, तदग्रहणवर्गणानां स गावदेता अप्येकैकोत्तरवृद्धिमत्स्कन्धारब्धा अनन्ता मन्त- एव न्यूनः । भाषाग्रहणवर्गणानां स एव न्यूनः, तवग्रहणवव्याः। ततस्तदुपरि पुनरेकैकोत्तरस्कन्धारब्धा जघन्याचा गणानां स एव न्यूनः । आनापानग्रहणवर्गणानां स एव उत्कृष्टान्ता अनन्ता एवाग्रहणवर्गणा वाच्याः । तदुकृष्टा ग्र- न्यूनः, तदग्रहणवर्गणानां स एव न्यूनः । मनोग्रहणवर्गणानां हणवर्गणोपरि रूपे प्रक्षिप्ते जघन्या मनोनिष्पत्तिहेतुर्मनो- | सपब न्यूनः, सदग्रहणवर्गणानां स पव न्यूनः । कार्मणप्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org