________________
बड़वाय
"
ष्ठन्ति ते मुहूर्तराशौ प्रक्षिप्यन्ते तत श्रागतं पूर्वाषाढानक्षत्रस्याष्टादश मुहूर्तानेकस्य मुहूर्तस्य च त्रयोदश चतुस्त्रिं शदधिकशतभागानवगाह्य प्रथमो व्यतिपातो गत इति, तथा यदि द्वातिसंतप्तन्नितपर्या या लभ्यन्ते ततः पञ्चभिताः किं लभामदे ? राशित्रय स्थापना-७२-६७–५, अत्रान्त्येन राशिमा मध्यराशेर्गुणनं, जातानि त्रीणि शतानि कानि ३३५ तेषां द्वासप्तत्या भागे हते लब्धाश्चत्वारः पर्यायाः, न तैः प्रयोजनं, शेषास्तिष्ठन्ति सप्तचत्वारिंशत् सा नक्षत्रानयनार्थमादशभिः शतैस्त्रिंशदधिकैर्गुणयितव्येति गुणकारच्छेदराश्योः पद्केनापवत्तनाज्जातो गुणकारराशिरस्त्रीणि शतानि पञ्चोसराणि - ३०५, छेदराशिर्वादश तत्र गुणकारराशिना पञ्चोत्तरत्रिशतप्रमाणेन सप्तचत्वारिंशद् गुण्यते, जातानि चतुर्दश सहस्राणि त्रीणि शतानि पञ्चभिशद धिकानि १४२३४ राशिना च द्वादशप्रमाणेन सप्तषष्टिगु रूपते जातान्यष्टौ शतानि चतुहत्तराणि अभिजितोऽप्येकविंशतिः सप्तषष्टिभागा द्वादशभिर्गुणिता जाता द्वे शते पञ्चाशदधिके २५२ तेन शोच्यन्ते स्थितानि पश्चाश्चतुदश सहस्राणि व्यशीत्यधिकानि १४०८३, तेषामष्टभिः शतेश्वतुरुसरे भांगहरणं, लग्धाः सप्तदश १७, शेष तिष्ठति चत्वारि शतानि पञ्चदशाधिकानि ४९५ एतानि व मुहूर्तानयनाय त्रिंशता गुणयितव्यानि, त्रिंशतश्च षट्केनापवर्त्तनायां जाताः पञ्च देशेरपि पदकेनापवर्त्तने जातं चतुखिशदधिकं शतं, तत्र चतुर्णां शतानां पञ्चदशोत्तराणां पञ्चभिर्गुसवे जातानि विंशतिशतानि पञ्चसप्तत्यधिकानि २०७४, तेषां चतुरंशदधिकशतेन भागो हियते लब्धाः पञ्चदश मुहतोः शेषाः तिष्ठन्ति चतुस्त्रिंशदधिकशतभागाः पञ्चषष्टिः, तत्र ये पूर्व लब्धाः सप्तदश तेभ्यस्त्रयोदशभिः श्रवणादीनि पुनर्वसुपर्यम्तानि शुद्धानि शेपास्तिष्ठन्ति चत्वारि ते पुष्यादीनि पूर्वफाल्गुनी पर्वतानि चत्वारि नाग शुद्धानि परमसेपानक्षत्रमक्षेत्रमिति तत् पञ्चदशभिर्मुः शुद्ध्यतीति शेषास्तिष्ठन्ति पञ्चदश, ते मुहूर्त्तराशौ प्रक्षिप्यन्ते, जातात्रिशन्मुहूर्त्ताः आगतमुत्तरफाल्गुनी नक्षत्रस्य त्रिंशन्मुहूर्तान् एकस्य च मुहूर्त्तस्य पञ्चषष्टिं चतुस्त्रिंशदधिकशतभागानाम
पञ्च व्यतिपातोऽभूदिति, एवं सर्वेष्वपि व्यतिपातेषु भावनीयम् ॥ सम्प्रति सूर्यनक्षत्रानयनायोपक्रम्यते यदि द्वासप्ततिसंयेतिपातैः पञ्च सूर्यनक्षत्रपर्यापा भवन्ति तत एकस्मिन् व्यतिपाते किं भवति ?, राशित्रयस्थापना ७२-५-१, अत्रान्त्येन राशिना मध्यराशेर्गुणनं, जाताः पञ्चैव तेषामाद्येन राशिना द्वासप्ततिलक्षरोग भागो हार्य, ते च स्तोत्या न प्रयच्छन्ति ततो नक्षत्रानयनार्थमष्टादशभिः शतैस्त्रिंशदचिकैः सप्तषष्टिभागैर्गुयितव्या इति देवराशिगुरुराश्योः षट्केनापवर्त्तनाः, जातश्छेदराशिर्द्वादश, गुणकार शित्त्रीणि शतानि पञ्चोत्तराणि ३०५ तथोपरितनो राशिः पचकलो गुरुवते जातानि पञ्चशतानि पञ्चशत्यधिकानि १५२५, छेदराशिना च द्वादशक लक्षणेन सप्तषष्टिर्गुण्यते, जातान्यष्टौ शतानि चतुरुत्तराणि ८०४, पुष्यस्य च सप्तषष्टिभागाश्चतुःश्च त्वारिंशद् द्वादशभिर्गुण्यम्ले जातानि पञ्च शतानि अष्टादि शत्यधिकानि ५२८, तानि पूर्वराशेः शोध्यन्ते, स्थितानि प
Jain Education International
"
( ७६३ ) अभिधान राजेन्द्रः ।
"
बहवाच
श्वान्नव शतानि सप्तनवत्यधिकानि ६६७, तेषामष्टभिः शतैश्वतुरुत्तरैर्भागो हियते, लब्धमेकं नक्षत्रमश्लेषारूपं स्थितं पश्चात्त्रिनवत्यधिकं शतम्, एतश्च नक्षत्रभागं न प्रयच्छतीति सप्तषष्टिभागानयनाय छेदराशिर्मोल एव द्वादशलक्षणः परं पञ्चभिः सप्तषष्टिभागैरहोरात्रो लभ्यत इति स पञ्चभिर्गुण्यते, जाता पछि, तया भागो हिवते, सम्भावो ऽहोराचाः, शेषास्तिष्ठन्ति प्रयोदश ते मुनयनाय त्रिशता एयन्ते, जातामि त्रीणि शतानि नवत्यधिकानि ३६०, तेषां षष्ट्या भागे ते लब्धाः साः पर हां अपानक्षत्रमिति तद्वता अहोरात्रा एकविंशति ही उदरन्ति ते प्रक्षिप्यन्ते, श्रागतम श्लेषा नक्षत्रमतिक्रम्य मघानक्षत्रस्य त्रिष्वहोरात्रेषु गतेषु चतुर्थस्य चाहोरात्रस्य साद्धेषु च सप्तविंशतिषु मुहूभैषु गतेषु प्रथमो व्यतिपात गत इति तथा यदि द्वातिसंस्थेतिपातेः पञ्च सूर्यनक्षत्रप लभ्यन्ते ततः पञ्चभि अतिपातः किं लभ्यम् इति राशित्रयस्थापना- ७२-५-५, अत्रान्त्येन राशिना मध्यराशेर्गुणनं जाता पञ्चविंशतिः २५ तस्या आद्येन राशिना भागहरणं, सा च स्तोकत्वाद् भागं न प्रयच्छति ततो नक्षत्रानयनार्थमेनामादशभिः - शदधिके सप्तषष्टिमागैर्गुवयिष्याम इति वेदराशिगुणकारराश्योः चट्केनापवर्त्तना, जातो गुणकारण शिस्त्रीणि शतानि पश्चोत्तराणि - ३०५, बेदराशिदराप्रमाण:- १२, गुणकारराशिना व पचने जातानि षट्सप्ततिः शतानि पंचविशत्यधिकानि ७६२५, राशि नाऽपि च द्वादशलक्षयेन सप्तषष्टिर्गुण्यते जातान्यही शतानि चतुरुतराणि ८०४ पुष्यस्य च सप्तषष्टिभागाधतुत्वारिंशत्, सा द्वादशभिर्गुण्यते, जातानि पञ्च शतानि श्रष्टाविशत्यधिकानि तानि पूर्वराशेः शोध्यन्ते, स्थितानि पश्चात् सप्ततिशतानि सप्तनवत्यधिकानि ७०७ तेषामः शतेरुत्तरैर्भागहरणं, लग्धान्यष्टौ नक्षत्राणि, शेषाणि तिष्ठन्ति षद् शतानि पञ्चषष्ट्यधिकानि ६६५, पतानि नक्षत्रभागं न प्रयछन्ति ततः सप्तषष्टिभागानयनार्थे छेदराशिर्मूल एव द्वादप्रमाणः परं पञ्चभिः सप्तषष्टिभागैरहोरात्रा लभ्यन्त इति पञ्चभिर्गुपते, जाता पहिल्या भागो हियते लब्धा एकादशाहोरात्राः, शेषास्तिष्ठन्ति पञ्च, ते मूहूर्त्तानयनार्थ त्रिंशता गुरुयन्ते जातं सार्वशतं तस्य षष्टपा भागे हते लब्धी हो
3
"
,
साहस, यानि च पूर्वलन्धान्यष्टौ नक्षत्राणि तान्यलेपादीनि विशाखापर्यन्तानि द्रष्टव्यानि तत श्रागतमनुराधानक्षत्रप्रविष्टस्य सूर्यस्य एकादशसु दिवसेषु गतेषु द्वादशस्य च दिवसस्य द्वयोः सार्द्धयोर्मुहूर्त्तयोर्गतयोः पञ्चमो व्यतिपातो गत इति एवं सर्वेष्वपि व्यतिपातेषु सूर्यनक्षत्राणि परि भावनीयानि ॥ सम्प्रति लग्नपरिज्ञानार्थमुपक्रम्यते यदि द्वासप्तति संख्यैर्व्यतिपातैरष्टादश शतानि पञ्चत्रिंशदधिकानि लग्नपर्यायाणां लभ्यन्ते ततः प्रथमे व्यतिपाते कि लभ्यते ? राशित्रयस्थापना - ७२- १८३५-१, अत्रान्त्येन राशिना मध्यराशिर्गुण्यते, स च तावानेव भवति, तत आद्येन राशिना द्वासप्ततिलक्षणेन भागहरणं, लब्धाः पञ्चविंशतिः लग्नपर्यायाः शेषास्तिष्ठन्ति पञ्चत्रिंशत् एनां नक्षत्रानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैः सप्तषष्टिभागेगुणयिष्याम इति वेदराशिगु
For Private & Personal Use Only
www.jainelibrary.org