________________
...
......
बहरोयण अभिधानराजेन्द्रः।
वइवाय बहरोयण-वैरोचन-पुं० । विविधै रोचन्ते दीप्यन्ते इति चतुर्विशत्यधिकं शतं १२४, तस्य द्वासप्तत्या भागो हियते, विरोखनास्त एव वैरोचनाः । स्था० ४ ठा० १ उ० । दा- लब्धमेकं पर्व, पश्चादवतिष्ठते द्विपञ्चाशत् , सा पञ्चदशर्मिक्षिणास्यासुरकुमारेभ्यः सकाशाद् विशिष्ट रोचनं दीपनं गुण्यते, जातानि सप्त शतान्यशीत्यधिकानि, तेषां द्वासप्तत्या. येषामस्ति ते वैरोचनाः । औदीच्यासुरकुमारेषु, भ०३ श० भागहारे लब्धा वश तिथयः, शेषा षष्टिः , सामुहर्तकरणा१ उ०। प्रशा० । अनौ, सूत्र० १ श्रु०६ १०। कृष्णराज्य- थे त्रिंशता गुण्यते, जातान्यतावश शतानि १९००, सेषां द्वावकाशान्तरगे बहिनामकदेवावासभूते, स्था० ८ ठा० ३
सप्तत्या भागहरणे लब्धाः परिपूर्णाः पञ्चविंशतिर्मुहूर्ताः,पउ०। भ० । पुछे, दे० ना० ७ वर्ग ५१ गाथा ।
श्चान्न किमपि तिष्ठति, आगतमेकस्मिन् पर्वणि यशसु च ति बहरोयणिंद-वैरोचनेन्द्र-पुं० । वैरोचना-औदीच्यासुरास्तेषु थिषु गतास्वेकादश्यां पश्चविंशती मातेषुप्रथमो व्यतीपातः मध्ये इन्द्रः-परमेश्वरो वैरोचनेन्द्रः । बलौ, प्रा० । भ० । वै- समाप्त इति, तथा यदि द्वासप्ततिसक्यैर्व्यतिपातैश्चतुर्विंशरोचनोऽग्निः स एव प्रज्वलितत्वात् इन्द्रः । विभावसौ, त्यधिकं पर्वशतं लभ्यते ततः पञ्चभिर्व्यतिपातैः किं लभ्यम् ? सूत्र०१ श्रु० ६ अ०।
इति, राशित्रयस्थापना ७२-१२४-५, अत्रान्त्येन राशिना पञ्चवडल-बलीवर्द-पुं०।" गोणादयः" ॥८।२।१७४॥ इति
कलक्षणेन मध्यराशेर्गुणनं, जातानि षद् शतानि विंशत्यधि
कानि ६२०, तेषां द्वासप्तत्या भागो हियते, लब्धान्यष्टौ पर्वानिपातः । पुनवे, प्रा०२ पाद । प्रा० म०।
णि 5, शेषास्तिष्ठन्ति चतुश्चत्वारिंशत् ४४, सा तिथ्यानयनावइ(ई)वाय-व्यतीपात-पुं० । रविशशिगतिप्रयुक्तयोगभेदे ,
य पञ्चदशभिर्गुण्यते, जातानि षट् शतानि षष्ट्यधिकानिज्यो।
६६०, तेषां द्वासप्तत्या भागहारे लब्धा नव , शेषास्तिष्ठन्ति सम्प्रति व्यतिपातं विवराह
द्वादश१२, ते मुहूर्तानयनाय त्रिंशता गुण्यन्ते,जातानि त्रीणि अयणाणं संबंधे, रविसोमाणं तु बेहि य जुगम्मि । शतानि षष्ट्यधिकानि ३६०, तेषांद्वासप्तत्या भागे हते लब्धाः जं हवह भागलद्धं वइवाया तत्तिया होति ।। २६१ ॥ परिपूर्णाः पञ्च मुहर्ताः, पश्चान्न किमपि तिष्ठति, आगतमष्टबावत्तरीपमाणो, फलरासी .....
सु पर्वसु गतेषु नवमस्य च पर्वणो नवसु तिथिषु गतासु द
शम्यां तिथौ पञ्चसु मुहूर्तेषु पञ्चमो व्यतिपातः समाप्तः, एवं इह सूर्याचन्द्रमसौ स्वकीयेऽयने वर्तमानौ यत्र परस्परं |
सर्वेऽपि व्यतीपाताः। (संप्रति चन्द्रनक्षत्रव्यतिपात ) परिव्यतिपततः स कालो व्यतिपातः, तत्र 'रविसोमयोः' सू
शानार्थमुपक्रम्यन्ते- यदि द्वासप्ततिसङ्ख्यैर्व्यतीपातैः सप्तषचन्द्रमसोः 'युगे' युगमध्येऽयनानि तेषां परस्परं 'स
ष्टिश्चन्द्रनक्षत्रपर्याया लभ्यन्ते तत एकलिन् व्यतिपाते किं म्बन्धे' एकत्र मीलने कृते सति द्वाभ्यां भागो हियते, ते
लभेयमिति, राशित्रयस्थापना-७२-६७१, अत्रान्त्येन राशिना च भागे यद् भवति भागलग्धं 'तावन्तः' तावत्प्रमाणा एकस्मिन् युगे व्यतिपाता भवन्ति, स च भागलब्धकराशिर्वा
एककलक्षणेन मध्यमराशेः सप्तषष्टिरूपस्य गुणनात् जातः स. सप्ततिप्रमाणः, तथाहि-सूर्यस्यायनानि दश चन्द्रस्यायनानां
सपष्टिरेच, तस्या द्वासप्तत्या भागो हियते, सा च स्तोकत्वाचतुर्विंशदधिकं शतं, तयोरेकत्र मीलने जातं चतुश्चत्वारि
द्भागं न प्रयच्छति, ततो नक्षत्रानयनार्थमष्टादशभिः शतैखिशदधिकं शतं १४४, तस्य द्वाभ्यां भागो हियते, लब्धा द्वास- शदधिकैर्गुणयिष्याम इत्यस्य गुणकारराशेश्छेदराशेश्च द्वासप्तततिरेव, तावत्प्रमाणा युगमध्ये व्यतिपाताः ॥ २६१ ॥ तिरूपस्य षट्केनायवर्तना, तत्र जातो गुणकारराशिस्त्रीणि साम्प्रतमीप्सितव्यतिपाताऽऽनयनाय करणमाह
शतानि पश्चोत्तराणि ३०५, छेदराशिर्वादश, गुणकारराशि
ना च सप्तषष्टिगुण्यते, जातानि विंशतिसहस्राणि चत्वारि ......................... इच्छिते उ जुगभेए ।
शतानि पश्चत्रिंशदधिकानि २०४३५, छेदराशिरपि द्वादशलक्ष. इच्छियवइवायं पि य. इच्छं काऊण आणेहि ॥२६२॥
णः सप्तपट्या गुण्यते, जातान्यष्टौ शतानि चतुरुत्तराणिजं भवइ भागलद्धं, तं इच्छं निद्दिसाहि सव्वत्था । ८०४, ये चाभिजितःसप्तषष्टिभागा एकविंशतिस्तेऽपि द्वादशसेसेऽवि तस्स भेए फलरासिस्साणए सिग्धं ॥ २६३ ॥ भिर्गुण्यन्ते, जाते द्वे शते द्विपञ्चाशदधिके २५२, ते उपरितन• ईप्सिते' विवक्षिते 'युगमेदे' युगविशेषे इच्छाम्-ईप्सि
राशेः शोध्यन्ते, स्थितानि पश्चाविंशतिः सहस्राणि शतमेक तव्यतिपातविषयां कृत्वा ईप्सितं व्यतिपातमप्यानय । कथ
ज्यशीत्यधिकं २०१८३, तेषामष्टभिः शनैश्चतुरुत्तरैर्भागो हिय
ते, लब्धा पञ्चविंशतिः, शेषास्तिष्ठन्ति ज्यशीतिः संप्रति मुहमित्याह तत्र यद्,भवति भागेन-द्वासप्तत्यादिमागहारेण लब्धं त-तत्संख्यम् 'इच्छं' ति ईप्सितं व्यतिपातं निर्दिशेत् । शेषा
र्ता आनेतव्याः, मुहूर्ताश्च महोरात्रे त्रिंशत् , तस्याः षट्केनपि युगभेदान् मुहूर्तादिरूपान् ‘फलरासिस्स 'त्ति तृती- नापवर्तनायां जाताः पञ्च, छेदराशिरपि षट्केनापतितो वार्थे षष्ठी फलराशिना द्वालप्ततिलक्षणेन शीघ्रमानय। एष | जातश्चतुस्त्रिंशदधिकं शतं १३४, तत्र यशीतिः पञ्चभिर्गुणिता करणगाथाक्षरार्थः,
जातानि चत्वारि शतानि पञ्चदशोत्तराणि ४१५, तेषां चतुसम्प्रति भावना क्रियते
खिशदधिकेन शतेन भागहरणं, लब्धास्त्रयो मुहाः , शेषायदि द्वासप्ततिसङ्ख्यैव्यतिपातैश्चतुर्विंशत्यधिक पर्वशतं | स्तिष्ठन्ति त्रयोदश, तत्र द्वाविंशत्या श्रवणादीनि विशाखापलभ्यते तत एकस्मिन् व्यतिपाते किं लभामहे ? , राशि-| र्यन्तानि नक्षत्राणि शुद्धानि, शेषास्तिष्ठन्ति त्रयः, श्वानुराधाप्रयस्थापना-७२-१२४-१ अत्रान्त्येन राशिना एककलक्षणे- ज्येष्ठामूलरूपाणि नक्षत्राणि शुद्धानि, पर ज्येष्ठानक्षत्रमीक्षेनमबराशिचतुर्षिशत्यधिकशतप्रमाणो गुण्यते, जातं तदेव । मिति तत् पञ्चदशभिर्मुहतैः शुद्ध्यति, शेषाः पञ्चदश ति
ज्येष्ठालनाणि सुद्धानि, पात्या श्रवणादीनि वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org