________________
-
(७४५) लोगसार अभिधानराजेन्द्रः।
लोगसार य एव तीर्थंकृद्भिद्धम्मोऽभिहितः स एव मोक्षमार्गो नाऽ- प्रतिपालयन सारक्षन् तिष्ठतीस्यषा क्रिया प्रकलेव । पर इत्येतदेवाह-यथाऽत्र मया सन्धिोषितः एवमन्यत्र चासौ हदस्तथाऽऽचार्योऽपीति दशयति-सः-प्राचा अन्यतीर्थिकप्रणीते मोक्षमार्गे सन्धिः कर्मसन्ततिरूपः प्रथमभङ्गपतितः पञ्चविधाचारसमन्वितोऽधविधाचार्यसदुर्योध्यो भवति-दुःक्षयो भवति , असमीचीनतया त- म्पदुपेतः, तद्यथा-"पायार सुत्र सरि, बयणे वायशर्मा दुपायाभावात् . यदि नाम भगवताऽत्र कम्मंसन्धिझोषि- पोगमई । एए सुसंपया खलु, अट्टमित्रा सहपरिमा तस्ततः किमित्याह---यस्मादस्मिन्नेव मार्गे व्यवस्थितेन ॥१॥" पत्रिंशद्गुणगणाधारो हदकल्पो निम्मलहानप्रति. मयाऽपि विएतरेण तपसा कर्म क्षपितं ततो:- पूर्णः समे भूभाग इति संसकादिदोषरहिते सुखविहारे म्योऽपि मुमुक्षुः सयमानुष्ठाने तपसि च वीय नो निह- क्षेत्रे समो वा शानदर्शनचारित्राख्यो मोक्षमार्गः उपशमन्यात् नो निगृहयेद् अनिगाहतबलवीर्यो भूयाद् एतदहं बतां तत्र तिष्ठति-समध्यास्ते, किंभूतः , उपशान्तरजाः ग्रवीमि परमकारुण्याकृष्टहृदयपरहितैकोपदेशदायीत्येतद्वी- उपशान्तमोहनीय इति, किं कुर्वन् ? , जीवनिकायान् ररवर्द्धमानस्वाम्याहः सुधर्मस्वामी स्वशिष्याणां कथयति स्म । क्षन् स्वतः परतश्च सदुपदेशदानतो नरकादिपातादेति, (आचा० ) (अग्रेतनसूत्राणि 'धम्म' शब्दे चतुर्थ-भागे 'स्रोतोमध्यगत' इत्यनेन प्रथमभापतितं स्थविराचार्य२६७३ पृष्ठे गतानि ।)
माह-तस्य हि श्रुतार्थदानग्रहणसद्भावात् स्रोतोमध्यगसदाऽऽचार्यसेविना भवितव्यम् , प्राचार्येण च इदोपमे
तत्वम् , स च किम्भूतः स्यादित्याह-सः-प्राचार्योsन भाव्यम् , तदन्तयासिना च तपःसमयगुप्तेन निःसङ्गेन
क्षोभ्यदकल्पः , सर्वतः-सर्वप्रकारतयेन्द्रियनोइन्द्रियरूपच विहसव्यमिति, एतत्प्रतिपादनसम्बन्धेनायातस्यास्यो- या गुपया गुप्त इत्येतत्पश्य प्राचार्यव्यतिरेकेशान्येऽयेद्देशकस्यादिसूत्रम्
वम्भूता बहवः साधवः सम्भवन्तीत्येतन्निर्दिदिशुराह-ह
मनुष्यलोके पूर्वव्यावर्णितस्वरूपाः महर्षयो-महामुनयः ससे येमि, तं जहा-अविहरए पडिपुरमे समंसि भोमे
न्ति इत्येतत्पश्य, किंभूतास्ते महर्षय इत्यत आह-केचिट्ठइ उबसंतरए सारक्खमाणे, से चिट्ठइ सोयमझ
वलमाचार्या इदकल्पा ये चान्ये साधवस्तेऽपि इदकल्पाः, गए से पास सब्बो गुत्ते, पास लोए महेसिणो जे य | किम्भूताः ?, प्रकर्षण शायतेऽनेनेति प्रशानम्-स्वपरावपनाणमंता पबुद्धा प्रारम्भोवरया सम्ममेयंति पासह, भासकवादागमस्तवन्तः-प्रशानवन्तः श्रागमस्य घेत्तार कालस्स कंखाए परिव्वयंति त्ति बेमि । (मु०-१६० )
इत्यर्थः , तज्मा अपि मोहोदयात् कचिद्धेतूदोहरणा
सम्भवे शेयगहनतया संशयानाः न सम्बक श्रद्धान वि. 'से' शब्दस्तच्छब्दार्थे, यद्गुण प्राचार्यों भवति तदहं
दध्युरित्यतो विशिनष्टि , प्रवुद्धाः-प्रकर्षेण यथैव तीर्थतीर्थकरोपदेशानुसारेण ब्रवीमीति , तद्यथेति पाक्योप
कृदाह तथवावगततरवाः प्रबुद्धाः, तथाभूता अपि कर्मन्यासाथै, अपिशब्दो भङ्गसमुच्चयार्थः . ते चामी भहाः
गुरुत्वान्न सावद्यानुष्ठानविरतिं कुर्युरित्यतो विशेषयतिएको हदो- जलाशयः परिगलस्रोताः पगिलस्रो
प्रारम्भोपरताः प्रारम्भः-सावद्यो योगस्तस्मादुपरता श्राताश्च , सीतासीतोदाप्रवाहहदवत् , अपरस्तु परिगलस्रो
रम्भोपरताः, पतञ्च न मदुपरोधेन ग्राह्यम् अपि तु स्वत ताः नो पांगलस्रोताः, पद्मइदवत् , तथा अपरो नो
एव कुशाग्रीयया बुद्धया क्विायमित्याह-एतद्यन्मया परिगलस्रोताः पर्यागलस्रोताच, लवणोदधिवत् , अ
प्रोक्तं तत्सम्यग् मध्यस्था भूत्वा समर्यादं यूयमपि पश्यत । परस्तु नो परिगलस्रोता नो पर्यागलस्रोताच, मनुष्य
अपि चैतत्पश्यत-कालः-समाधिमरणकालस्तदभिकालोकादहिः समुद्रवत् । तत्राऽऽचार्यः श्रुतमङ्गीकृत्य प्रथम
क्षया साधवो मोक्षाध्वनि-संयमे परिः-समन्ताद् व्रजन्ति भङ्गपतितः, श्रुतस्य दानग्रहणसद्भावात् , साम्परायिक
परिव्रजन्ति-उपगच्छन्ति, इतिरधिकारपरिसमाप्ती, प्रवीमीकर्मापेक्षया तु द्वितीयभङ्गपतितः , कषायोदयाभावेन
त्येतत्प्रकरणोद्देशकाध्ययनश्रुतस्कन्धानपरिसमाप्तौ प्रयुज्यते, ग्रहणाभावात्तपःकायोत्सर्गादिना क्षपणोपपत्तेश्चेति , श्रा
तदिहाधिकारपरिसमाप्तौ द्रष्टव्यमिति । लोचनामङ्गीकृत्य तृतीयभङ्गपतितः श्रालोचनाया अप्रतिश्रावित्वात् , कुमार्ग प्रति चतुर्थभङ्गपतितः, कुमार्गस्य प्राचार्याधिकारं परिसमापय्य विनेयवक्तव्यतामाहहि प्रवेशनिर्गमाभावात् , यदिवा- धम्मभेदेन भङ्गा यो- वितिगिच्छसमावन्नेणं अप्पाणेणं नो लहइ समाहिं, ज्यन्ते-तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः , पियानो ति अगिता मेm द्वितीयभापतितस्तीर्थकृत् , तृतीयभङ्गस्थस्त्वहालन्दिकः , म च कचिदर्था परिसमाप्तावाचायादेनिर्णयसद्भा
अणुगच्छमाणेहिं अणणुगच्छमाणे कहं न निविले ।। वात् , प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्था इति , इह (सू०-१६१) पुनः प्रथमभङ्गपतितेनोभयसद्भाविनाऽधिकारः , तथा- विचिकित्सा या चित्तविप्लुतिः यथा-इदमयस्तीत्येवभूतस्यैवायं इदष्टान्तः , स च हृदो निर्मलजलस्य
माकारा, युक्त्या समुपपन्नेऽप्यर्थे मनिविभ्रमो मोहोदयानप्रतिपूर्णो जलजैः सर्व जैरुपशोभितः समे भूमागे विद्य
वति , तथाहि-अस्य महतस्तप-क्लेशस्य सिकताकणकमानोदकनिर्गमप्रवेशो नित्यमेव तिष्ठति , न कदाचिच्छो
वलनिःस्वादस्य स्यात् सफलता न घेति ?, रुचीवलाषमुपयाति , सुखोत्तारावतारसमन्वितः , उपशान्तम्-अ- | दिक्रियाया उभयथाऽपयुपलब्धेरिति , इयं च मतिर्मिपगतं रजः कालुण्यापादकं यस्य स तथा , नानाविधांश्च | च्यात्वांशानुवेधाद्भवति मेयगहनन्याश्च । तथाहि-अर्थयादसा गमान संरक्षन् सह बा यादोगणैरात्मानमारक्षन् | त्रिविधः सुखाधिगमो, दुरधिगमो-इनधिगमश्च, धोतारं प्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org