________________
(७४४) तोगसार अभिधानराजेन्द्रः।
लोगसार पापेषु कर्मस्वसक्ताः-पापापादानानुष्ठानारता 'उदाहु'- ह-शरीरे जन्मनि वा विविध परमार्थभावनया शरीराकदाचित्तान् तथाभूतान् साधून आता-श्राशुजीविताप- नुबन्धात् प्रमुक्को-विप्रमुक्तस्तस्य नास्ति-न विद्यते , हारिणः शुलादयो व्याधिविशेषणः स्पृशन्ति-अभिभवन्ति कोऽसौ?-मार्गो-नरकतियङ्मनुष्यगमनपद्धतिः, वर्तमानपश्यन्ति । यदि नामैवं ततः किमित्याह-' इति उदाहु' सामीप्ये वर्तमानदर्शनान भविष्यतीति नास्तीत्युक्तम् , इत्यादि (मूलसूत्रम् 'तित्थयर' शब्द चतुर्थभागे २२६२ | यदि वा-तस्मिन्नेव जन्मनि समस्तकर्मक्षयोपपत्तेर्नास्ति पृष्ठे गतम्।) इति एतद्वक्ष्यमाणमुदाहृतवान् व्याकृतवान् | नरकादिमार्गः, कस्येति दर्शयति-विरतस्य-हिंसाद्याश्रकोऽसौ ?-धीरो-धी:-बुद्धिः तथा राजते, स च तीर्थकद्व द्वारेभ्यो निवृत्तस्य , इतिरधिकारपरिसमाप्ती , ब्रवीमीगणधरो वा, किं तदुदाहतवान् ?, तैरातः स्पृष्टः सन् तान् ति पूर्ववत् , सुधर्मस्वाम्यात्मानमाह , यद्भगवता वीरवस्पर्शान्-दुःखानुभवान् व्याधिविशेषापादितानध्यासयेत्- र्द्धमानस्वामिना दिव्यज्ञानेनार्थानुपलभ्य वाग्योगेनोक्तं तदसहेत । किमाकलय्येत्याह-से पुव्व' मित्यादि, स स्पृष्टः हं भवतां ब्रवीमि ,न स्वमतिविरचनेनेति । ( आचा० ) पीडितः पाशुकारिभिरातरेतद्भावयेत्, यथा-पूर्वमप्येतद् ( अविरतवादी परिग्रहवानिति 'परिग्गहावंत ' शब्दे असातावेदनीयविपाकजनितं दुःखं मयैव सोढव्यम् , पश्चाद | पञ्चमभागे ५६७ पृष्ठे गतम् ।) येतन्मयैव सहनीयम् । यतः-संसारोदविवरवर्ती न विद्यते
भावंती केयावंती लोयसि अपरिग्गहावंती एएसु चेव एवासौ यस्यासातावेदनीयविपाकापादिता रोगातङ्का न भवेयुः, तथाहि-केवलिनोऽपि मोहनीयादिधातिचतुष्टयक्ष
अपरिग्गहावंती, सोच्चावई मेहावी पंडियाण निसामियादुत्पत्रज्ञानस्य वेदनीयसद्भावेन तदुदयात्तत्सम्भव इति,य.
या समियाए धम्मे आरिएहिं पवेइए जहित्थ मए सश्च-तीर्थकरैरप्येतद्वद्धस्पृष्टनिधत्तनिकाचनावस्थायातं क- संधी झोसिए एवमन्नत्थ संधी दुजोसए भवइ, त
आवश्यं वेद्यं नान्यथा तन्मोक्षः, अतोऽन्येनाप्यसातावेद- म्हा बेमि नो निहणिज वीरियं । (सू०-१५१) मीयोदये सनत्कुमारदृष्टान्तेन मयैवैतत्सोढव्यमित्याकलय्य मोद्विजितव्यमिति । उक्तं च-" स्वकृतपरिणतानां दुर्नयानां ___ यावन्तः केचन लोकेऽपरिग्रहवन्तो विरता यतय इत्यर्थः, विपाकः, पुनरपिसहनीयोऽन्यत्र ते निर्गुणस्य । स्वयमनुभव- ते सर्वे एतेष्वेव अल्पादिषु द्रव्येषु त्यक्तेषु सत्स्वपरिग्रहवतोऽसौ दुःखमोक्षाय सद्यो, भवशतगतिहेतुर्जायतेऽनिच्छ- म्तो भवन्ति, यदि वैतेष्वेष षट्सु जीवनिकायेषु ममत्वातस्ते ॥१॥" अपि च-एतदौदारिकं शरीरं सुचिरमप्यौष- | भावादपरिग्रहा भवन्ति । स्यात् , कथमपरिग्रहभावः स्याधरसायनामुपबृंहितं मृन्मयाऽऽमघटादपि निःसारतरं सर्व-| दित्याह-'सोचा' इत्यादि, 'वह'त्ति सुव्यत्ययेन द्विथा सदा विशराविति दर्शयन्नाह-'भिदुरधम्म' मित्या तीयार्थे प्रथमा, अतो वाचं-तीर्थकराशामागमरूपां श्रुदि, यदि वा-पूर्व पश्चादप्येतदौदारिकं शरीरं वक्ष्यमाणधर्म- त्वा-आकर्ण्य मेधावी-मर्यादाव्यवस्थितः सश्रुतिको स्वभावमित्याह-'मिदुरधम्म' मित्यादि.स्वयमेव भियत. हेयोपादेयपरिहारप्रवृत्तिशः , तथा पण्डितानां गणधइति भितुरः स धर्मोऽस्य शरीरस्येति भिदुरधर्मम् , इद- राचार्यादीनां विधिनियमात्मकं वचनं निशम्य सचिमौदारिक शरीरं सुपोषितमाप-वेदनोदयाच्छिरोदरचक्षुरुर:- ताचित्तपरिग्रहपरित्यागादपरिग्रहो भवति । स्यादेतत् ' प्रभूत्यत्रयवेषु स्वत एव भिद्यत इति भिदुरम्, तथा विध्वंस- कदा पुनरुत्पननिरावरणशानानां तीर्थकृतां वाग्योगो भनधर्मे पाणिपादाद्यवयवविध्वंसनात् , तथा अवश्यंभावसं. | वति येनासावाकयेते.? , उच्यते-धर्मकथाऽवसरे, किभाषितं त्रियामान्ते सूर्योदयवत् ध्रुवं न तथा यत्तदध्रुवम् त- म्भूतस्तैः पुनर्धर्मः प्रवेदित इत्यारेकापनोदार्थमाह 'सथा अपच्युतानुत्पन्नस्थिरैकस्वभावतया कूटस्थनित्यत्वेन मिय'त्ति समता-समशत्रुमित्रता तयाऽऽर्धर्मः प्रवेम्यवस्थितं सबित्यम् । नैवं यत्तदनित्यमिति, तथा तेन तेन दित इति । उक्तं च-" जो चंदणेण बाहुं, आलिंपह कपेणोदकधारावच्छश्चद्भवाति शाश्वतम्,ततोऽन्यदशाश्व- । वा सिणावतच्छत्ति । संथुणह जो अणिदति, महसितम्, तथेष्टाहारोपभोगतया धृत्युपष्टम्भादौदारिकशरीरवर्ग- णो तत्थ समभावा ॥१॥" यदिवा-आर्यसु-देशभाषाचणापरमाणूपत्नयाचयः,तदभावेन तद्विचटनादपचयः,चया5-1 रित्राऽऽर्येषु समतया भगवता धर्मः प्रवेदितः, तथा पचयो वियेते यस्य तचयापचयिकम्, अत एव विविधः परि | चोक्तम्- जहा पुरणस्स कत्था तहा तुच्छस्स कणामः-अन्यथाभावात्मको धर्मः खभावो यस्य तद्विपरिणा- स्र्था" स्थादि, अथवा-शमिनो भावः शमिता तया समधर्मम् । यतधैवम्भूतमिदं शरीरक.मतोऽस्योपरि कोऽनुब- हेयधारातीयवर्तिभिः आर्यैः प्रकर्षणादौ वा धर्मों न्धः का मूछा ?,नास्य कुशलानुष्ठानमृतेऽन्यथा साफल्यमि- वेदितः-प्रवेदितः, इन्द्रियनोहन्द्रियोपशमेन तीर्थनिर्धर्मः त्येतदेवाह-पासह ' इत्यादि, पश्यतैनं-पूर्वोक्तं रूपसन्धि प्रशापित इति यावत् । स्याद्-अन्यैरपि स्वाभिप्रायेण भिदुरधाद्याघ्रातौदारिकं पञ्चेन्द्रियनिवृतिलाभावसरात्म- धर्माः प्रवेदिता पवेत्यतस्तद्व्युदासार्थ भगवानेवाहकम् , हष्टा च विविधातङ्कजनिताम् स्पर्शानध्यासयेदिति ॥ 'जत्थे' त्वादि, सदेवमनुजायां पर्पदि भगवानेवमाहएतत्पश्यतश्च यत्स्यात्तदाह-सम्यगुरेक्षमाणस्य-पश्यतो- यथाऽत्र मया ज्ञानादिको मोक्षसन्धिः 'झोसिनो' ति सेऽनित्यताघ्रातमिदं शरीरमित्येवमवधारयतो नास्ति मार्ग | वित इति, यदिवा-अत्र-अस्मिन् मानदर्शनचारित्रात्मइति सम्बन्धः , किं च-पाइ अभिविधौ समस्तपापार- | के मोक्षमार्गे समभावात्मके इन्द्रियनोइन्द्रियोपशमरूपे म्भेभ्य आत्मा आयत्यते-श्रानियम्यते यस्मिन् कुशलानु- मया--मुमुक्षुणा स्वत एव सन्धानं सन्धिः कर्मसन्तठाने वा यत्नवान् क्रियत इत्यायतनं-शानादित्रयम् एकम् | तिः, सन्धीयत इति वा भवाद्भवान्तरमनेनेति सन्धिःअद्वितीयमायतनमेकायतनं तत्र रतस्तस्य , किं च-द- | अप्रकारकर्मसन्ततिरूपः । स झोषितः-क्षपितः अतो
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only