________________
(६८७) खेसा अभिधानराजेन्द्रः।
खेसा (१५) अधुना शुद्धाशुद्धत्वप्रतिपादनार्थमाह
पंचमओ जुज्झते , छट्टो पुण तत्थिमं भणइ ॥८॥ एवं तो अविसुद्धाओ, तो विसुद्धाओ, तो अप्प-| एकं ता हरह धणं, बीयं मारेह मा कुणह एवं । सत्थाओ, तो पसत्थाओ,तो संकिलिट्ठाओ, तो असं
केवल हरह धणंती, उवसंहारो इमो तेसि ॥६॥
सव्वे मारेह ती, वट्टइ सो किराहलेसपरिणामो। किलिट्ठाओ । (सू० २२८+)
एवं कमेण सेसा, जा चरमो सुक्कलेसाए ॥१०॥ 'एवं तो अविसुद्धाश्रो ततो विसुद्धाश्रो' इति , एवम्- आदिल्ल तिरिण पत्थं, अपसत्था उवरिमा पसत्था उ। उक्नेन प्रकारेण श्राद्यास्तिस्रो लेश्या अविशुद्धा वक्तव्याः, अपसत्थासुं बट्टिय, न वट्टियं जं पसत्थासुं ॥११॥ अप्रशस्तवर्णगन्धरसोपेतत्वात् , उत्तरास्तिस्रो लेश्या वि- एसइयारोएया-सु होइ तस्स य पडिक्कमामि त्ति। शुद्धाः, प्रशस्तवर्णगन्धरसोपेतत्वात् , ततश्चैवं वक्तव्याः
पडिकूल वट्टामी, जं भणिय पुणो न सेवेमि ॥१२॥" "करण भंते ! लेस्साश्रो अविसुद्धाश्रो परणताश्रो?, श्राव०४०। गोयमा ! तो लेस्साओ ( अप्पसत्थाओ) अविसुद्धा- (१६) अधुना शीतोष्णस्पर्शप्रतिपादनार्थमाहश्रो पराणत्ताश्रो, तं जहा-कराहलेस्सा नीललेस्सा काउ- जह करगयस्स फासो, गोजिन्भाए व सागपत्ताणं । लेस्सा ॥ कर णं भंते ! लेस्साश्रो विसुद्धाश्रो पराणत्ताओ ?
एत्तो वि अणतगुणो, लेसाणं अप्पसत्थाणं ॥ १८॥ गोयमा ! तो लेस्साओ विसुद्धाओ पराणत्तानो , तं जहा-तेउलेस्सा पउमलेस्सा सुक्कलेस्सा" इति , उक्ने
जह बूरस्स वि फासो, नवणीयस्स व सिरीसकुसुमाणं । शुद्धत्वाशुद्धत्वे । सम्प्रति प्राशस्त्याप्राशस्त्ये प्रतिपादयति
एत्तो वि अणंतगुणो, पसत्थलेसाण तिएहं पि ॥१६॥ ' तो अप्पसत्थाओ तो पसत्थाश्रो ' आद्यास्तिस्रो व्याख्या-यथा ' करगयस्स ' ति क्रकचस्य-करपलेश्या अप्रशस्ता वक्तव्याः, अप्रशस्तद्रव्यत्वेनाप्रशस्ताध्य- प्रस्य स्पर्शो गोर्जिता गोजिहा तस्या वा, यथा वा वसायहेतुत्वात् , उत्तरास्तिस्रो लेश्याः प्रशस्ताः , प्रशस्त- शाको-वृक्षविशेषस्तत्पत्राणां स्पर्श इति प्रक्रमः , अतोऽद्रव्यतया प्रशस्ताभ्यवसायकारणत्वात् , सूत्रपाठः प्राग्वद- पि-पतत्प्रकारादपि स्पर्शादनन्तगुणः अत्यतिशायितया बसेयः, 'करणं भंते ! लेस्साओ अप्पसत्थानो पन्नत्ता- यथाक्रम लेश्यानामप्रशस्तानामाद्यानां तिसृणां प्रक्रमात्स्पश्रो' इत्यादि, उक्ने प्राशस्त्याप्राशस्त्ये । अधुना संक्लिष्टाऽस- शोऽतिकर्कश इति हृदयम् । यथा बूरस्य वा प्रतीतस्य क्लिष्टत्वे प्रतिपादयति-'तश्रो संकिलिट्रानो तो असंकि- स्पर्शः नवनीतस्य-म्रक्षणस्य यथा वा शिरीषो-वृक्षविलिट्ठामो' इति आद्यास्तिस्रो लेश्याः संक्लिष्टाः , संक्लिष्टात- | शेषस्तत्कुसुमानामुभयत्र यथा स्पर्श इति प्रक्रमः, अतोऽपिरौद्रध्यानानुगताध्यवसायस्थानहेतुत्वात् उनरास्तिस्रो एतत्प्रकारादपि स्पर्शाद् अनन्तगुणः-अतिसुकुमारतया लेश्या असंक्लिष्टाः असंक्लिष्टधर्मशुक्लध्यानानुगताध्यवसाय- यथाक्रमं प्रशस्तलेश्यानां तिरुणामपि-उतरूपाणां स्पर्श कारणत्वात् , अत्रापि पाठः प्राग्वत्'-कह णं भंते ! लेस्साश्रो इति प्रक्रमः, इह च यदनेकदृष्टान्तोपादानं तन्नानादेशजक्नेिसंकिलिट्ठाश्रो पन्नत्ताश्रो' इत्यादि । प्रज्ञा०१७ पद ४ उ० ।
यानुग्रहार्थम् , कचिद्धि किश्चित्प्रतीतमिति, यद्वा-निगदितो. जम्बूदृष्टान्तं भावयति-प्रतिक्रमामि षड्भिर्लेश्याभिः करण-| दाहरणषु वणोदितारतम्यसम्भवाल्लश्याना स्वस्थानऽपि वभूताभिर्यो मया देवसिकोऽतिचारः कृतः, तद्यथा-कृष्णले.
दिवैचित्र्यशापनार्थमिति सूत्रद्वयार्थः ॥ उत्त० ३४ १० । श्ययेत्यादि-" कृष्णादिद्रव्यसाचिव्यात् , परिणामो य | तो सीतलुक्खाओ, तो निडुबहाओ । (सू०२२८४) श्रात्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥" 'तो सीयलुक्खाओ तो नि रहाओ' इति , प्राधाकृष्णादिद्रव्याणि न सकलप्रकृतिविष्यन्दभूतानि, श्रासां स्तिस्रो लेश्याः शीतरूक्षाः-शीतरूक्षस्पर्शोपेताः, उत्तराच स्वरूपं जम्बूखादकदृष्टान्तेन , ग्रामघातकदृष्टान्तेन च | स्तिस्रो लेश्याः निग्धोष्णस्पर्शाः, इहान्येऽपि लेश्याद्रप्रतिपाद्यते
व्याणां कर्कशादयः स्पर्शाः सन्ति (प्रज्ञा०) तथापि “जह जंबुतरुवरेगो,सुपक्कफलभरियनमियसालग्गो। शीतरुक्षौ स्पर्शी श्राद्यानां तिसृणां लेश्यानां चित्तादिवो हि पुरिसेहि, ते बिंती जंबुभक्खेमो ॥१॥ स्वस्थ्यजनने स्निग्धोष्णस्पर्शी , उत्तरासां तिसणां लेश्यानां किह पुण ? ते बेंतेको, पारुहमाणाण जीवसंदेहो। परमसंतोषोत्पादने साधकतमाविति तावेव पृथक् पृथक तो छिदिऊण मूले, पाडेमुं ताहे भक्खेमो ॥२॥
साक्षादुनावित्यदोषः, सूत्रपाठः प्राग्वत् , 'कह णं भंते ! चितिमाह पहहेणं,किं छिरणेणं तरूण अम्हं ति ।
लेस्साओ सीयलुक्खाश्रो पश्नत्तानो' इत्यादि । साहामहल्लछिदह, तइयो घेती पसाहाओ ॥ ३॥
(१७) सम्प्रति गतिद्वारमभिधित्सुराहगोच्छे उत्थो उण, पंचमश्रो बेति गेण्हह फलाई । तो दुग्गतिगामिणी (णि ) ओ, तो सुगतिगामिछट्टो बेती पडिया, एए श्चिय खाह घेत्तुं जे ॥४॥
णीो । (सू० २२८४) दिटुंतस्सोवणो,जो बेति तरू विछिन्नमूलाओ ।
'तो दुग्गइगामिणीओ तो सुगइगामिणीयो' इति , सो वट्टा किराहाए, सालमहल्ला उ नीलाए ॥ ५॥
आद्यास्तिस्रो लेश्या दुर्गतिगामिन्यः-दुर्गतिं गमयन्तीत्येवं इवह पसाहर काऊ, गोच्छा तेऊ फला य पम्हाए । शीला दुर्गतिगामिन्यः, संक्लिष्टाध्यवसायहेतुत्वात् , उत्तपडियाए सुक्कलेसा, अहवा अण्णं उदाहरणं ॥ ६ ॥ रास्तिस्रो लेश्याः सुगतिं गमयन्तीत्येवंशीलाः सुगतिगामिचोरा गामवहत्थं, विणिग्गया ऍगो बेति घाएह ।
न्यः, प्रशस्ताध्यवसायकारणत्वात् , उभयत्रापि गमेरार्यन्ताजं पेच्छह सव्वं वा,दुपयं च च उप्पयं वावि ॥ ७॥ दिन्प्रत्ययः, सूत्रपाठः प्राग्वत् 'कर णं भंते ! लेस्साओ विश्रो माणुसपुरिने य, तइओ साउहे चउत्थे य। दुग्गइगामिणीओ पन्नत्ताओ' इत्यादि । प्रशा०१७ पद ४ उ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org