________________
लवणसमुह
द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे विजयाराजधानी सदृशी वक्तव्या ॥
( ६४६ )
श्रभिधान राजेन्द्रः ।
सम्प्रति दकसीमापर्वतवक्तव्यतामाहकहिं ते! मणोसिलकस्स वेलंघरणागरायस्स उदगसीमाए णामं आवासपव्त्रते पण ते ?, गोयमा ! जंबुद्दीचे दीवे मंदरस्स उत्तरेणं लवणसमुदं बायालीसं जोयणसहसाई ओगाहित्ता एत्थ गं मरणोसिलगस्स वेलंधरणागरायस उदगसीमाए णामं आवासपव्वते पस्मत्ते, तं चेव पमाणं णवरि सब्बफलिहामए अच्छे० जाव अट्ठो, गोयमा ! दगसीमंते गं आवासपव्वते सीतासीतोदगाणं महाण - hi तत्थ तो सोए पsिहम्मति से तेराऽद्वेणं ० जाव च्चेि मणोसिलाए एत्थ देवे महिड्डिए० जाव से णं तत्थ चउरहं सामाणिय० जाव विहरति ।। कहि णं भंते ! मणोसिलगस्स वेलंधरणागरास्स मणोसिला खाम रायहाणी १, गोयमा ! दगसीमस्स आवासपव्ययस्स उत्तरेणं तिरियमसंखेज्जाई दीवसमुद्दाई वीतिवत्ता० अमम्मि लवणे एत्थ गं मलोसिलिया ग्राम रायहाणी पत्ता, तं चैव पमाणं ० जाव मणोसिलाए देवे–“ कणगंकरययकालिया - मया य वेलंधराणमावासा | अणुवेलंधरराई - ण पव्त्रया होंति रयणमया ।। १ ।। ( सू० १५६ )
त्र
'कहिं भंते!, ' इत्यादि प्रश्नसूत्रं प्रतीतम्, भगवानाह - गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरतो ल वणसमुद्रं द्वाचत्वारिंशतं योजनसहस्त्राण्यवगाह्य श्रत्र - एतस्मिन्नवकाशे मनःशिलकस्य भुजगेन्द्रस्य भुजगराजस्य दकसीमो नामावासपर्वतः प्रज्ञप्तः, सोऽपि गोस्तूपपdraदविशेषेण तावद्वक्तव्यो यावत्सपरिवारं सिंहासनम् ॥ इदानीं नामनिमित्तं विभणिषुराह - से केराट्ठेण मित्यादि प्रतीतम्, भगवानाह - गौतम ! दकसी श्रावासपर्वते शीतशीतोदयोर्महानद्योः श्रोतांसि जलप्रवाहास्तत्र गतानि तस्माच्च तेन प्रतिहतानि प्रतिनिवर्तन्ते ततो दकसीमाकारित्वाद् दकसीमः, दकस्य सीमा - शीताशीतोदापानीयस्य सीमा - यत्रासौ दकसीम इति व्युत्पत्तेः श्रन्यश्च मनःशिलको भुजगेन्द्रो भुजगराजो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति । ' से गं तस्थ चउरहं सामाण्यिसहस्सी ' मित्यादि प्राग्वत् : नवरं मनःशिलाऽत्र राजधानी वक्तव्या, ततो मनःशिवस्य देवस्य दकेलवणजलमध्ये सीमा- आवास चिन्तायां मर्यादा, अत्रेतिदकसीमे, मनःशिला च राजधानी दकसीमस्यावासपर्व तस्योत्तरतस्तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लचणसमुद्रे विजयाराजधानीव वक्तव्या । तदेवमुक्ताश्चत्वारोऽपि वेलन्धराणामावासपर्वताः, सर्व
च गोस्तूपेनातिदेशः कृतः अत्र व मूलदले विशेषस्ततस्तमभिधित्सुराह - " कण्गंकरययफालिय-मया य वेलंधराणमावाला । अणुवेलंधरराई - ण पव्वया होति रयणमया ॥ १ " वे लन्धराणां-- गोस्तूपादीनामावासा गो
Jain Education International
""
लवणममुद्द स्तूपादयश्चत्वारः पर्वता यथाक्रमं कनकाङ्करजत स्फटिकमयाः, गोस्तूपः कनकमयो, दकाभासोऽङ्करत्नमयः, शंखो रजतमयो, दकसीमः स्फटिकमय इति, तथा महतां वेलन्धराणामादेशप्रतीच्छुकतयाऽनुयायिनो वेलन्धराश्चानुबेलबर्ता रत्नमया भवन्ति । जी० । (अनुवे लन्धरनागराजबक्तव्यतान्धराः तेन ते राजानश्च अनुवे लन्धरराजास्तेषामावासपसूत्रम् (१६०) 'अणुवेलंधर शब्दे प्रथमभागे ३६१ पृष्ठे गतम् )
(२५) लवणाधिपतेद्वीपं प्रतिपादयन्नाह - कहि रणं भंते ! सुट्टियस्य लवरात्रिइस्स गोयमदीवे णामं दीवे पम्पत्ते ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमेणं लवणसमुदं बारसजोयण सहस्साई श्रगाहित्ता एत्थ गं सुट्टियस्स लवणाहिवइस्स गोयमदीवे दीवे पत्ते, बारसजोयणसहस्साई श्रायामविक्खंभेणं सत्ततीसं जोयणसहस्साई नव य अडयाले जोयणसए किंचि विसेसूणे परिक्खेवेणं, जंबूदीवं तेणं अकोण उते जोयणाई चत्तालीस पंचणउतिभागे जोयस ऊसिए जलताओ लवणसमुदं, तेणं दो कोसे ऊसिते जलताओ । से णं एगाए य पउमवरवेश्याए एगेणं वणसंडेणं सव्वतो समंता तहेव वमओ दोह व । गोयमदीवस णं दीवस तो ० जाव बहुसमरमणिजे भूमिभागे पपत्ते से जहानामए आलिंग ०जाव आसयन्ति । तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुममदेस भागे, एत्थ णं सुट्ठियस्स लवणाहिवइस्स एगे महं
कलावासेनाम भोजविहारे पमते बावहिं जोयगाई अद्धजोय उड्डुं उच्चतेगं एकतीसं जोयणाई कोसं च विक्खंभेणं अगखंभसतसन्निविद्वे भवणवमत्रो भागियो | अकीलावासस्स गं भोमेजविहारस्स तो बहु समरमणिजे भूमिभागे पण्णत्ते० जाव मणीणं भासो । तस्सं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ एगा मणिपेढिया पण्णत्ता । सा गं मणिपेढिया दो जोयणाई आयाम विक्खंभेणं जोयण बाहल्लेणं सन्मणिमय अच्छा ० जाव पडिरूवा ॥ तीसे गं मणिपेढियाए उवरि एत्थ णं देवसयणिजे पण्णत्ते वरणओ | सेकेट्टे भंते! एवं बुच्चति - गोयमदीवे गं दीवे ?, तत्थ तत्थ तर्हि तर्हि बहूई उप्पलाई ० जाव गोयमप्पभाई से एएण्ऽद्वेगं गोयमा ! ० जाव खिचे । कहि णं भंते ! सुट्ठियस्स लवण । हिवइस्स सुट्टिया गामं रायहाणी पक्ष -
? गोयमदीवस पच्चत्थिमेणं तिरियमसंखेजे ० जाव मिलवणसमुद्दे बारस जोयणसहस्साइं ओगाहित्ता, एवं तहेव सव्वं यव्वं ० जाव सुस्थिर देवे । (सू० १६१) 'कहिं भंते!' इत्यादि, व भदन्त ! सुस्थितस्य लवणापिधस्य गौतमद्वीपो नाम द्वीपः प्रशप्तः ?, भगवानाह - गौद
For Private & Personal Use Only
www.jainelibrary.org