________________
लवणसमुह अभिधानराजेन्द्रः।
लवणसमुह इत्यादि, लवणस्य भदन्त ! समुद्रस्य कियन्तो नागसहस्रा | हासणं सपरिवारं । सेकेणऽदेणं भंते! एवं बुच्चइ गोधूमे नागकुमाराणां भवनपतिनिकायान्तर्वतिनां सहस्रा श्राभ्य
आवासपव्वए गोधूभे आवासपव्वए ? , गोयमा! गोथूभे तरिकी-जम्बूद्वीपाभिमुखां वेलां-शिखोपरिजलं शिखां च-अर्वाक पतन्ती धरन्ति-चारयन्ति ? कियन्तो नागसहस्रा
णं आवासपव्वते तत्थ तत्थ देसे तहिं तहिं बहुओ खुड्डाखुबाह्यां-धातकीखण्डाभिमुखां वेला धातकीखण्डद्वीपमध्ये | डियामो० जाव गोथूभवलाई बहुइं उप्पलाइं तहेव. जाव प्रविशन्तीं धरन्ति वारयन्ति ?, कियन्तो वा नागसहस्रा गोथमे तत्थ देवे महिडिए०जाव पलिमोवमद्वितीए परिवसअग्रमोदकं देशोनयोजनाद्धजलादुपरिवर्द्धमानं जलं धरन्ति
ति, से णं तत्थ चउएहं सामाणियसाहस्सीणं. जाव गो)धारयन्ति !, भगवानाह-गौतम! द्विचत्वारिंशन्नागसहस्राएयाभ्यन्तरिकी वेलां धरन्ति द्वासप्तति गसहस्राणि बाह्यां
भ(य)स्स आवासपव्वतस्स गोयूभाए रायहाणीए ०जाव वेलां धरन्ति, पष्टिांगसहस्राण्यग्रोदकं धरन्ति । उक्तश्च
विहरति, से तेणद्वेणंजाव णिच्चे । रायहाणिपुच्छा , गो"अम्भितरियं वेलं, धरति लवणोदहिस्स नागाणं । बायाली यमा! गोधूभस्स आवासपव्वतस्स पुरथिमेणं तिरियमससहस्सा, दुसत्तरिसहस्सों बाहिरियं ॥१॥ स४ि नागसह- संखेजे दीवसमुद्दे वीतिवइत्ता अमम्मि लवणसमुद्दे तं चेव स्सा, धरंति अग्गोदयं समुहस्स" इति एवमेव 'सपूर्वापरण'
पमाणं तहेव सव्वं । पूर्वापरसमुदायेन एकं नागशतसहस्रं चतुःसप्ततिश्च नागश
'कति णं भंते इत्यादि, कति भदन्त ! धेलन्धरनागराजाः तसहस्राणि भवन्तीत्याख्यातानि मया शेषश्च तीर्थकृद्भिः।
प्रक्षप्ताः ?, भगवानाह-चत्वारो वेलन्धरनागराजाः प्रसप्ता(२२) वेलन्धरनागराजसंख्यादिकमाह
स्तद्यथा-गोस्तूपः शिवकः शलो मनःशिलाकः ॥ 'एएसिण' कति णं भंते ! वेलधरा णागराया परमत्ता, गोयमा!। मित्यादि, एतेषां भदन्त ! चतुर्णा वेलन्धरनागराजानां कति चत्तारि वेलंधरा णागराया पलत्ता, तं जहा-गोथूभे सि- | आवासपर्वताः प्राप्ताः ?, भगवानाह-गौतम ! एकैकस्य वए संखे मणोसिलए। एतेसि णं भंते ! चउण्हं वेलंधरणा
एकैकभावेन-चत्वार आवासपर्वताः प्राप्तास्तद्यथा-गोरतूप
उदकभासः शंखो दकसीमः ॥ कहि णं भंते' इत्यादि प्रश्नगरायाणं कति भावासपव्वता पएणत्ता, गोयमा! चत्तारि
सूत्रं सुगमम् , भगवानाह-गौतम ! अस्मिन् जम्बूद्वीपे यो आवासपव्वता पमत्ता, तं जहा-गोथूभे उदगमासे संखे मन्दरपर्वतस्तस्य पूर्वस्यां दिशि लवणसमुद्रं द्वाचत्वारिंशत दगसीमाए । कहि णं भंते ! गोधूमस्स वेलंधरणागरा- योजनसहस्राण्यवगाह्यात्र गोस्तूपस्य भुजगेन्द्रस्य भुजगरायस्स गोथूभे णामं आवासपन्वते पएणत्ते १, गोयमा !
जस्य गोस्तूपो नाम आवासपर्वतः प्राप्तः, सप्तदश योजन
शतानि एकविंशान्यूर्द्धमुचैस्वेन, चत्वारि योजनशतानि जबूदीवे दीवे मंदरस्स पुरथिमेणं लवणं समुदं बायाली
त्रिंशदधिकानि कोशं चैकमुढेधेन, उच्छ्यापेक्षयाऽवगाहस्य सं जोयणसहस्साई भोगाहित्ता एत्थ णं गोथूभस्स वेलं- चतुर्भागभावात् , मूले दश योजनशतानि द्वाविंशत्युत्तराणि धरणागरायस्स गोथूमे णामं आवासपव्यते पण्णत्ते सत्त-| विष्कम्भतः , मध्ये सप्त योजनशतानि प्रयोविंशत्युत्तराणि, रस एकवीसाई जोयणसताई उद्धं उच्चत्तणं चत्तारि तीसे
उपरि चत्वारि योजनशतानि चतुर्विशत्युत्तराणि, मूले त्रीणि
योजनसहस्राणि द्वे च योजनशते द्वात्रिंशदुत्तरे किञ्चिद्विजोयणसते कोसं च उव्वेधेणं मूले दस बावीसे जोयणसते
शेषोने परिक्षेपेण, मध्ये द्वे योजनसहने द्वे च योजनशते आयामविक्खंभेणं मज्झे सत्त तेवीसे जोयणसते उरि
चतुरशीते किञ्चिद्विशेषाधिके परिक्षेपेण, उपर्येकं योजनसहचत्तारि चउवीसे जोयणसए प्राथामविक्खंभेणं मले नं त्रीणि योजनशतानि एकचत्वारिंशानि किञ्चिविशेषोनानि तिमि जोयणसहस्साई दोरिण य बत्तीसुत्तरे जोयणसए
परिक्षेपेण, ततो मूले विस्तीर्णो मध्ये सलिप्त उपरि तनुकः, किंचि विसेसूणे परिक्खेवेणं मज्झे दो जोयणसहस्साई
अत एव गोपुच्छसंस्थानसंस्थितो गोपुच्छस्याप्येवमाकार
त्वात् , सर्वात्मना जाम्बूनदमयः, 'अच्छे० जाब पडिरूवे' दोलि य छलसीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं
इति प्राग्बत् ॥' से ण' मित्यादि सः-गोस्तूपनामा आवाउवरिं एगं जोयणसहस्सं तिमि य ईयाले जोयणसते | सपर्वत एकया पनवरवेदिकया पकेन च वनखण्डेन सर्वतःकिंचिविसेसूणे परिक्खेणं मृले वित्थिो मज्झे संखित्ते सर्वासु दिशु समन्ततः-सामस्त्येन संपरिक्षिप्तः , योरपि उप्पि तणुए गोपुच्छसंठाणसंठिए सबकणगामए अच्छे
चानयोर्वेदिकावनखण्डयोवर्णकः प्राग्वत् । 'गोथभस्स ण'
मित्यादि, गोस्तूपस्य णमिति पूर्ववद् श्रावासपर्वतस्योपरि जाव पडिरूवे । से णं एगाए पउमवरवेदियाए एगेण य बहुसमरमणीयो भूमिभागः प्रशप्तः, ' से जहानामए पालिबणसंडेणं सव्यतो समंता संपरिक्खित्ते, दोएह वि वमो गघुमखरेह वा' इत्यादि प्राग्वत् यावनत्र बहवो नागकुमागोथूभस्स णं आवासपव्वतस्स उवरि बहसमरमणिजे रा देवा श्रासते शेरते यावद्विहरन्तीति ॥ · तस्स रण भूमिभागे पएणत्ते जाव प्रासयंति । तस्स णं बहुस
मित्यादि, तस्य-बहुसमरमणीयस्य भूमिभागस्य बहुमध्यमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगे |
. देशभागेऽत्र महानेकः प्रासादावतंसकः प्रक्षप्तः, स च विज
यदेवस्य प्रासादावतंसकसदृशो वक्तव्यः, स चैवं-सा - महं पासायवडेंसए बावट्ठ जोयणद्धं च उड्डे उच्चत्तेणं तं | निद्वापष्टियोजनानि उच्चस्त्वेन, सक्रोशान्येकत्रिंशदयोजनावेव पमाणं अर्द्ध मायामविक्खंभेणं वएणभो .जाव सी- न्यायामविकम्भाभ्यां, प्रासादवर्णनमुल्लोचनगन च प्राग्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org