________________
(६२३) लवणसमुह अभिधानराजेन्द्रः।
लवणसमुह ते णं दारा पत्तेयं पत्तेयं दो दो जोयणाई उद्धं उच्चत्तणं | ध्यदेशभागे प्रत्येकं प्रत्येकं वज्रमयः अक्षपाटकः चतुरएग जोयणं विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकण
नाकारः प्रशप्तः, तेषां चाक्षपाटकानां बहुमध्यदेशभागे प्र-- गथूभियागा • जाव वणमालादारवनओ । तेसि णं
त्येकं प्रत्येक मणिपीठिकाः प्रशप्ताः, ताश्च मणिपीठिका यो
जनमेकमायामविष्कम्भाभ्यामईयोजनं बाहल्येन ' सब्वमदाराणं पुरओ मुहमंडवा परमत्ता, ते णं मुहमंडवा अद्भुतर
णिमईओ' इति सर्वात्मना मणिमय्यः ' अच्छा' इत्यादि सजोयणाई आयामेणं छ जोयणाई सक्कोसाई विक्खंभेणं
विशेषणकदम्बकं प्राग्वत् ॥ 'तासि ण' मित्यादि, तासां साइरेगाई दो जोयणाई उड्डे उच्चत्तेणं मुहमंडवा अणेगखं- मणिपीठिकानामुपरि प्रत्येक प्रत्येकं सिंहासनं प्राप्तम् , भसयसंनिविट्ठा० जाव उल्लोया भूमिभागवएणो ॥ तेषां च सिंहासनानां वर्णनं परिवारश्च प्राग्वद्वक्तव्यः, तेतेसि णं मुहमंडवाणं उवरिं पत्तेयं पत्तेयं अट्ठट्ठ मंगला
षां च प्रेक्षागृहमण्डपानामुपरि अष्टावष्टौ स्वस्तिकादीनि
मङ्गलकानि प्राप्तानि, कृष्णचामरध्वजादि च प्राग्वद्वक्तव्यपामत्ता, सोत्थिय० जाव मच्छ० ॥ तेसि णं मुहमंडवाणं
म् ॥'तेसि ण' मित्यादि, तेषां प्रेक्षागृहमण्डपानां पुरतः पुरो पत्तेयं पत्तेयं पेच्छाघरमंडवा परमत्ता, ते णं पेच्छा- प्रत्येकं प्रत्येक मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिकाः घरमंडवा अद्भुतेरसजोयणाई आयामेणं जाव दो जोयणाई प्रत्येकं द्वे द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं
बाहल्येन सर्वात्मना मणिमय्यः अच्छा इत्यादि प्राग्वत् । उडू उच्चत्तेणं • जाव मणिफासो ॥ तेसि णं बहु
(चैत्यस्तूपवतव्यतासूत्रम् 'चड्यथूभ ' शब्दे तृतीयभागे मझदेसभाए पत्तेयं पत्तेयं वइरामयअक्खाडगा पएणत्ता, १२६२ पृष्ठे गतम्) तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभाए पत्तेयं तद्याख्या च इहोपयुक्तत्वात्प्रदर्श्यतेपत्तेयं मणिपीढिया पएणत्ता, ताओ णं मणिपीढियाओ
'तेसि ण' मित्यादि , तेषां चैत्यस्तूपानां प्रत्यकं प्रत्येक जोयणमेग आयामविक्खंभेणं अद्धजोयणं वाहल्लेणं स
'चतुर्दिशि' चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिव्यमणिमईओ अच्छाओ० जाव पडिरूवाओ ॥ ता
पीठिकाभावेन चतस्रो मणिपीठिकाः प्रज्ञप्ताः ताश्च माणि
पीठिका योजनमायामविष्कम्भाभ्यामर्द्ध योजनं बाहल्येन सिणं मणिपीढियाणं उप्पि. पत्तेयं पत्तेयं सीहासणा
सर्वात्मना मणिमय्यः अच्छा इत्यादि प्राग्वत् ॥ 'तासि पएणत्ता, लीहासणवण्णो० जाव दामा परिवारो ।
ण' मित्यादि, तासां मणिपीठिकानामुपरि एकैकस्या मतेसि णं पेच्छाघरमंडवाणं उप्पि अट्ठ मंगलगा झया | णिपीठिकाया उपरि एकैकप्रतिमाभावेन चतस्रो जिनप्रतिछत्तातिछत्ता (जाव पडिरूवा)।
माः, जिनोत्सेधः-उत्कर्षतः पञ्च धनुःशतानि,जघन्यतः सप्त तीस ण सुहम्माए ' इत्यादि, तस्याः सुधर्मायाः सभायाः हस्ताः , इह तु पश्च धनुःशतानि संभाव्यन्ते, 'पलियंकत्रिदिशि--तिसृषु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन
निसन्नाश्रो' इति पर्यङ्कासननिषण्णाः स्तूपाभिमुख्यस्तिश्रीणि द्वाराणि प्रशप्तानि, तद्यथा-एक पूर्वस्यामेकं दक्षि
ष्ठन्ति, तद्यथा-ऋषभा वर्द्धमाना चन्द्रानना वारिषेणा। णस्यामेकमुत्तरस्याम् । 'ते णं दारा' इत्यादि, तानि द्वा
'तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां पुरतः प्रत्येकं प्रराणि प्रत्येकं प्रत्येक वे द्वे योजने ऊर्ध्वमुच्चैस्त्वेन योजन
त्येकं मणिपीठिकाः प्राप्ताः, ताश्च मणिपीठिका द्वे वे मेकं विष्कम्भेन ' तावइयं चेवे ' ति योजनमेकं प्रवेशन
योजने अायामविष्कम्भाभ्यां योजनमेकं बाहल्येन सर्वा'सेयावरकणगथूभियागा' इत्यादि प्रागुक्तं द्वारवर्णनं त
स्मना मणिमय्यः अच्छा इत्यादि प्राग्वत् ( जी० ) देतावद्वक्रव्यं यावद्वनमाला इति ॥ तेसि ण' मित्यादि,
( चैत्यवृक्षाणां वर्णावासादिसूत्रं चेयरुक्स' शब्द तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येकं, मुखमण्डपः प्राप्तः,
१२६५ पृष्ठे गतम्) ( चैत्यवृक्षाणां वर्णावासादिसूत्रव्यातेच मुखमण्डपा अर्द्धत्रयोदश योजनानि आयामेन, पद।
ख्या च तत्रैव चेयरुक्ख ' शब्दे तृतीयभागे १२६५ योजनानि सक्रोशानि विष्कम्भेन, सातिरेके वे योजने ऊ
पृष्ठे गता।) र्ध्वमुच्चस्त्वेन, पतेषामपि 'अणेगखंभसयसन्निविट्ठा' .
(११)अथ मणिपीठिकानां माहेन्द्रध्वजाः प्रतिपादयतित्यादि वर्णनं सुधायाः सभाया इव निरवशेषं द्रष्टव्यं,
तासि णं मणिपेढियाणं उप्पि पत्तेयं पत्तेयं माहिंदतेषां मुखमण्डपानामुल्लोकवर्णनं बहुसमरमणीयभूमिभा- ज्झया अट्ठमाई जोयणाई उड़े उच्चत्तेणं अद्धकोसं गवर्णनं च यावन्मणीनां स्पर्शः प्राग्वत् ॥'तेसिण' मि- उब्बेहेणं अद्धकोसं विक्खंभेणं वइरामयवट्टलट्ठसंठित्यादि, तेषां मुखमण्डपानामुपरि अष्टावष्टौ मङ्गलकानिस्वस्तिकादीनि प्रक्षप्तानि, तान्येवाह-' तं जहे ' त्यादि,
यसुसिलिट्ठपरिघट्ठमट्ठसुपतिहिता विसिट्ठा अणेगवरपंपतच्च विशेषणं सुधर्मासभाया अपि द्रष्टव्यम् ॥ तेसि
चवमकुडभीसहस्सपरिमंडियाभिरामा वाउदुयविजयवेजयंण ' मित्यादि, तेषां मुखमण्डपानां पुरतः प्रत्येकं २ प्रेक्षा- तीपडागा छत्ताछित्तकलिया तुंगा गगणतलमभिलंघगृहमण्डपः प्राप्तः, तेऽपि च प्रेक्षागृहमण्डपा अर्द्धत्रयोद- माणसिहरा पासादीया जाव पडिरूवा। श बोजनान्यायामेन, सक्रोशानि षडू योजनानि विष्कम्भेन, ' तासि ण ' मित्यादि, तासां मणिपीठिकानासुपरि सातिरेके द्वे योजने ऊर्ध्वमुच्चैस्त्वेन, प्रेक्षागृहमण्डपानां च प्रत्येकं प्रत्येक महेन्द्रध्वजः प्रज्ञप्तः , ते च महेन्द्रभूमिभागवर्णनं पूर्ववत्तावद्वाच्यं यावन्मणीनां स्पर्शः ॥'तेसि ध्वजा अष्टिमानि-सार्धानि सप्त योजनान्यध्वमुच्चैप' मित्यादि,तेषां च बहुसमरमणीयानां भूमिभागानां बहुमः स्त्वेन, अर्द्धक्रोशम्-धनुःसहस्रप्रमाणमुद्वेधेन, अर्द्धकोशं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org