________________
( ६२२ ) श्रभिधानराजेन्द्रः ।
लवण समुद्द
हासनवर्णनं च परिवारवर्जितं प्राग्वत्, तदेवं चतस्रः प्रासादावतंसकपरिपाट्यो भवन्ति, क्वचित्तिस्र एव दृश्यन्ते न चतुर्थी । (१०) अथ लवथासमुद्रे विजयदेवस्य सभामाहतस्स णं मूलपासायवर्डेसगस्स उत्तरपुरत्थिमेणं एत्थ णं विजयस्स देवस्स सभा सुधम्मा पष्मत्ता, अद्धतेरसजोयणाई आयामेणं, छ सकौसाई जोयणाई विक्खंभेणं, एव जोयणाई उड्डुं उच्चत्तेणं, अणेगखंभसतसंनिविट्ठा अब्भुग्गयसुकयवइरवेदिया तोरणवररतियसालभंजिया सुसिलिट्ठविसिठ्ठलट्ठसंठियपसत्थवे रुलियविमलखंभा खाणामणिकगगरयणखइयउज्जल बहुसमसुविभत्तचित्त ( णिचियं ) रमणिजकुट्टिमतला ईहामियउसभतुरगणरमगरविहगवालग - किष्पररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता थंभुग्गयवइरवेइयापरिगयाभिरामा विजाहरजमलजुयलजंतजुताविव श्चिसहस्समालणीया रूवगसहस्सकलिया भिसमाणी भिब्भिसमाणी चक्खुलायणलेसा सुहफासा सस्सिरीयरूवा कंचणमणिरयणधूभियागा नाणाविहपंचवष्मघंटापडागपडिमंडितग्गसिहरा धवला मिरीइकवचं विशिम्मुयंती लाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिनपंचगुलितला उवचियचंदणकलसा चंदणघडसुकयतोरपडिदुवारदेस भागा आसत्तौसत्तविउलवट्टवग्घारियमल्लदा मकलावा पंचवष्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिता कालागुरुपवरकुंदुरुक्कतुरुक्क धूवमघमषेंतगंधुद्ध्याभिरामा सुगंववरगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिन्ना दिव्वतुडियमधुरसद्द संपणाइया सुरम्मा सव्वरयणामती - च्छा ०जाव पडिरूवा ।
'तस्स ण' मित्यादि, तस्य मूलप्रासादावतंसकस्य उत्तरपूर्वस्याम्-ईशानकोण इत्यर्थः श्रत्र - एतस्मिन् भागे विजयस्य देवस्य योग्या सभा सुधर्मा नाम विशिष्टच्छन्दकोपेता साऽर्द्धत्रयोदश योजनान्यायामेन, षद् सक्रोशानि योजनानिविष्कम्भेन, नव योजनानि ऊर्ध्वमुश्चैस्त्वेन, ' अरोगे ' त्यादि अनेकेषु स्तम्भशतेषु सन्निविष्टा अनेकस्तम्भशतसनिविष्टा' अब्भुग्गयसुकयवर वेश्या तोरणवररइयसालभंजिया सुसिलिट्ठविसिठ्ठलट्ठसंठियपसत्थवेरुलियविमलखंभा ' अभ्युद्गता - अतिरमणीयतया द्रष्टृणां प्रत्यभिमुखम् उत्- प्राबल्येन स्थिता सुकृतेव सुकृता निपुणशिल्पिचितेवेति भावः श्रभ्युद्गता चासौ सुकृता च अभ्युद्गतसुकृता वज्रवेदिका - द्वारमुण्डको परिवज्ररत्नमयी वेदिका तोरणं चाभ्युद्गतसुकृतं यत्र सा तथा तथा वराभिः - प्रधानाभिः रचिताभिः - विरचिताभिः रतिदाभिर्वा सालभञ्जिकाभिः- सुश्लिष्टा - संबद्धा विशिष्टं प्रधानं लष्टं - मनोनं संस्थितम् - संस्थानं येषां ते विशिष्ठलष्टसस्थिताः प्रशस्ताः - प्रशंसास्पदीभूता वैडूर्यस्तम्भाः- वैडूर्यरनमयाः स्तम्भा यस्यां सा वररचितशालभञ्जिकासुश्लिष्टविशिटलष्टसंस्थितप्रशस्तवैडूर्यस्तम्भाः, ततः पूर्वपदेन कर्म्मधारयः,
Jain Education International
For Private
लवणसमुद्द तथा नानामणिकनकरत्नानि खचितानि यत्र स नानामणिकनकरत्नखचितः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात्, नानामणिकनकरत्नखचितः उज्ज्वलो -निर्मलो बहुसमः - अत्यन्तसमः सुविभक्तो निचितो- निविडो रमणीयश्च भूमिभागो यस्यां सा नानामणिकनकरत्नखचितोज्ज्वलबहुसमसुविभक्त (निचितरमणीय) भूमिभागा' ईहा मिगउसहतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुअरवणलय पडमलयभत्तिचित्ता' इति तथा स्तम्भोगतया - स्तम्भोपरिवर्त्तिन्या वज्रवेदिकया-वज्ररत्नमय्या वेदिकया परिगता सती या - भिरामा स्तम्भोगतवज्रवेदिकापरिगताभिरामा' विज्जाहरजमलजुगलजंतुजुत्ता विव श्रचिसहस्समालणीया रूवगसहसकलिया भिमणा भिम्भिसमाणा चक्खुल्लोयणलेला सुहफासा सस्सिरीयरुवा' इति प्राग्वत् 'कंचणमणिरयणधूभियागा' इति काञ्चनमणिरत्नानां स्तूपिका शिखरं यस्याः सा काञ्चनमणिरत्नस्तूपिकाका' नाणावि पंचवक्षघंटापडापरिमंडियग्गसिहरा' नानाविधाभिः - नानाप्रकाराभिः पञ्चवर्णाभिर्घण्टाभिः पताकाभिश्च परि-सामस्त्येन मण्डितमग्रशिखरं यस्याः सा नानाविधपञ्चवर्णघण्टापताकापरिमण्डिताग्रशिखरा धवला - श्वेता मरीचिकवचम् - किरणजालपरिक्षेषं विनिर्मुञ्चन्ती 'लाउक्ल्लोइयमहिया' इति लाइयं नामयद् भूमेर्गोमयादिना उपलेपनम्, 'उल्लोइयं'- कुख्यानां मालस्य च सै टिकादिभिः संमृष्टीकरणं' लाउलोइयं' ताभ्यामिव महिता- पूजिता लाउलोइयमहिता, तथा गोशीर्षेण गोशीर्षनामचन्दनेन सरसरक्तचन्दनेन दईरेण- बहलेन- चपेटाकारेण वा दत्ताः पञ्चाङ्गुलयस्तला हस्तका यत्र सा गोशीर्षकसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितला, तथा उपचिता- निवेशिता वन्दनकलशा-मङ्गलकलशा यस्यां सा उपचितयन्दनकलशा, 'चंदणघडसुकयतोरणपडिदुवारदेसभागा' इति चन्दनघटैः चन्दनकलशैस्सुकृतानि सुष्ठु कृतानि शोभनानीति तात्पर्यार्थः, यानि तोरणानि तानि चन्दनघटसुकृतानि तोरणानि प्रतिद्वारदेशभागे यस्यां सा चन्दनघटसुकृततोरणप्रतिद्वारदेशभागा तथा - ' आसतोसत वट्टबग्घारियमलदामक'लावा' इति, श्र - श्रवाङ् अधोभूमौ सक्न - श्रसक्को भूमी लग्न इत्यर्थः ऊर्ध्व सक्न उत्सक्तः- उल्लोचतले उपरि संबद्ध इत्यर्थः, विपुलो - विस्तीर्णः वृत्तो वर्त्तुलः ' वग्घारिय ' इति प्रलम्बितो माल्यदामकलापः - पुष्पमालासमूहो यस्यां सा आसक्लोत्सक्तविपुलवृत्त वग्धारितमाल्यदाम कलापा. पञ्चवर्णेन सरसेन सच्छायेन सुरभिणा मुक्तेन-क्षिप्तिन पुष्पपुञ्जलक्षणेनोपचारेण पूजया कलिता पश्चवर्णसरससुरमिमुक्तपुष्पपुञ्जपचारकलितः 'कालागुरुपवरकुन्दुरुक्कतुरुकधूवमघम घेतगंधुद्धयाभिरामा सुगंधवरगंधगंधिया गंधवट्टिभूया' इति प्राग्वत्, ' अच्छरगणसंघसंविकिरणा इति अप्सरोगणानां सङ्घः-समुदायस्तेन सम्यग् - रमणीयतया - विकीर्णा - व्याप्ता 'दिव्वतुडियस द्दसंपणादिया ' इति दिव्यानां त्रुटितानाम् - श्रतोद्यानां वेणुवीणामृदङ्गादीनां ये शब्दास्तैः सम्यक श्रोत्रमनोहारितया प्रकर्षेण नादिता - शब्दवती दिव्यत्रुटितशब्दसंप्रणादिता 'अच्छा सराहा ०जाव पडिरूवा ' इति प्राग्वत् ॥
तथा
तीसे णं सोहम्माए सभाए तिदिसिं तो दारा पत्ता ।
Personal Use Only
www.jainelibrary.org