________________
लवणसमुद
जयाए रायहाणीए एगमेगे दारे असतं असीतं केउ सहस्सं भवतीति मक्खायं ॥ विजयाए गं रायहाणीए एगमेगे दारे ( तेसि णं दाराणं पुरओ) सत्तरस भोमा पम्पत्ता, तेमि णं भोमाणं ( भूमिभोगा ) उल्लोया (य) पउमलया० भतिचित्ता । तेसि गं भोमागं बहुमज्झ देसभाए जे ते नवमनवमा भोमा तेसि णं भोमाशं बहुमन्मसभाए पत्ते २ सीहासणा पण्णत्ता, सीहासराव
Jain Education International
"
"
ओ० जाव दामा जहा हेट्ठा, एत्थ गं अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पण्णत्ता । तेसि णं दाराणं उत्तिमा (उबरिमा) गारा सोलसविधेहिं रयणेहिं उवसोभिया तं चैव जाय इनाइडना, एवामेव पुण्यावरेण विजयाए रायहागीय पंच दारमता भवतीति मक्खाया।। (सू० १३५) 'तेसि णं दाराण' मित्यादि तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वदौरे के धिकीभावेन द्विघाती हिप्रकारायां नैयेयही ही कीडविशेष प्रक काः प्रत्येकमेकनिं योजनानि कोशमेकं च आयामविष्कम्भाभ्याम् प योजनानियां कोशान वाहन 'सव्ववइरामया ' इति सर्वात्मना ते प्रकण्ठका वज्ररत्नमया: ' अच्छा सराहा' इत्यादि विशेषणजातं प्राग्वत् ॥ ' तेखि पठाण मित्यादि तेषां प्रकराकर प्रत्येकं २ प्रासादावतंसकः -- प्रासादविशेषः प्रज्ञप्तः ॥ ' ते गं पासागा' इत्यादि ते प्रासादावर्तसका एकर्षिशतं योजनानि को कमूर्ध्वमुदेवेन पञ्चदश योजनानि अतृतीयांश्च कोशान् श्रायामविष्कम्भाभ्याम् तेषां च प्रासादानाम् ' अब्भुगायमूसिय पहसिया विव' इत्यादि सामान्यतः स्वरूपम उल्लोचनं मध्यभूमिभागयलनं सिंहासनव विजयदृष्यवर्णनं मुकादामोपपर्णनं च विजयाय नमपि तोरणारिक विजयद्वारवदमानये माथिभिरनुगम्यम् ता एवं गायो रणेत्यादि गाथात्रयम्. द्वारेषु प्रत्येकमेकैकस्यां नैषेधिक्यां दे दे तो वक्तव्ये, तेषां च तोरणानामुपरि प्रत्येकमप्रावौ मङ्गलकानि तेषां तोरणानामुपरि कृष्णचामरध्वजादयो ध्वजाः तदनन्तरं तोरणानां पुरतः शालभञ्जिकाः तदनन्तरं नागदन्तकास्नेषु च नागदन्तकेषु दमानितहेब ततो हयसङ्घाeादयः सङ्घाटा वक्तव्याः ततो हयपपतयस्तदनन्तरं हयवीथ्यादयो वीथयस्तो हर्यामिथुनादीनि मिथुनानि ततः पद्मलतादयो लनाः ततः ' सोत्थिया' चतुर्दिकसौवस्तिका वक्तव्यास्ततो वन्दनकलशास्तदनन्तरं भृङ्गारकास्तत श्रादर्शकास्ततः स्थालानि ततः पात्र्यस्तदनन्तरं सुप्रतिष्ठानि ततो मनोगुलिकास्तासु वातकरकाः वातभृता करका वातकरका जलशून्या इत्यर्थः तदनन्तरं चित्रा रत्नकराडकास्ततो हयकण्ठा गजकण्ठा नरकण्ठाः उपलक्षणमेतत् किंनरकिंपुरुषमटौर मगरपर्ववृषभकण्डकाः क्रमेण पव्याः तदनस्तरं पुष्यादियों वक्रव्यास्ततः पुष्पादिपटलकानि ततः सिंहासनानि तद्गन्तरं छत्राणि तनभावराणि ततस्तै
"
"
क्यान्यः
"
"
,
( ६१६ ) अभिधान राजेन्द्रः ।
3
"
लवणसमुद्द लादिसमुद्रका वक्तव्यास्ततो ध्वजाः, तेषां च ध्वजानामिदं चरमसूत्रम् ' एवामेव सपुव्वावरेणं विजयाए रायहाणी एगमेसि दासि असी असी केउसहरू भवतीति मया सदनन्तरं भौमानि वलव्यानि तत्सू साक्षादुपदर्शयति- ' तेसि णं दाराण' मित्यादि तेषां द्वाराणां पुरतः सप्तदश सप्तदश भौमानि प्रशप्तानि तेषां tarai भूमिभागा उल्लोकाश्च प्राग्वद्वक्लयाः ॥ ' तेि यं भीमाय मित्यादि तेषां च भौमानां बहुमध्यदेशभागे यानि नवमनयमानि भीमानि तेषां बहुमध्यदेशभागेषु प्रत्येकं विजयदेवयोग्यं ( सिंहासनं यथा ) विज-यद्वारपञ्चमभौमे किन्तु सपरिवारं सिंहासनं अवशेषेषु च भौमेषु प्रत्येकं सपरिवारं सिंहासनं प्रत ' तेसि णं दारागं उवरिमागारा सोलसविहेहिं रयणेउनसोमिया इत्यादि प्राग्वत्। हिं
(2) समुद्रस्य वनखण्डादि वर्णयतिविजयाए गं रायहाणीए चउद्दिसिं पंचजोयणसताई अवाहा, एत्थ गं चत्तारि वणसंडा परयत्ना, तंजहा - असोगवणे सत्तराव चंपगवणे चूतवणे, पुरत्थमेोगवणे दाहिणेणं सत्तवण्णवणे पच्चत्थि - मेणं चंपगवणे उत्तरेणं चूतवणे ॥ ते गं वणसंडा साइगाई दुवालसजोयणसहस्साई आयामेणं पंच जोयणसयाई विक्खंभेणं पम्मत्ता पत्तेयं पत्तेयं पागारपरिक्लिना किएहा किएहोभासा वणवा भाणि यच्चो ० जाव बहवे वाणमंतरा देवा य देवीओ म आसति सति चिद्वेति शिसीदंति तुयति रमंदि ललति कीलति मोहंति पुरा पोराणाणं सुचिमा सुपरिकंताणं सुभाणं कम्माणं कडाणं कल्लाखाखं फलवित्तविसेसं पच्चणुभवमाणा विहरंति । तेसि णं वसंडा बहुमज्मदेसभा पर्व पचेयं पासाय बर्डिसमा पत्ता ने पासायवर्डिसगा बाि जोयणाई श्रद्धजोयणं च उडूं उच्चत्तेणं एकतीसं जोया कोर्सच आयामविक्संभेयं अम्भुग्गतमूसिया
"
For Private & Personal Use Only
.
जाव अंतो बहुसमरमणिजा भूमिभागा पछ ना उन्लोया पउममत्तिचित्ता भागियच्या, तेसि पासवडेंसगाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं सीहासणा पम्पा गावासो सपरिवारा, तेसि णं पासावव डिसगा उप बहवे मंगलगा झया छत्तातिछत्ता ।। विजयाय से रायहाकीर इत्यादि विजयाया राजधान्याः - चउद्दिसि' मिति चतस्रो दिशः समाहृताश्चर्दिक मन चतुशिषुदिप योज नशतानि श्रबाहाए' इति बाधनं बाधा श्राक्रमणं - स्वामवायायां त्येति गम्यते अपान्तरालेषु मुक्त्वेति भाषः, चत्वारो वनखण्डाः प्रज्ञप्ताः, ' तद्यथे' त्यादि, ता - नेय वनखण्डान् नामतो दिग्भेदतच दर्शपति, अशोक
"
9
www.jainelibrary.org