________________
(६१८) लवपासमुह अभिधानराजेन्द्रः।
लवणसमुद्द नाट्यगीते नाटय-नत्यं गीतं-गानं यानि च वादितानि | (जी०३मति०२उ०सू०१५४)मया शेपैश्च तीर्थकृद्भिः ,सा च द्वातन्वीतलताल त्रुटितानि-तन्त्री-वीणा तलौ-हस्ततली त- दशयोजनसहस्राणि अायाविष्कम्भेन श्रआयाविष्कम्भाभ्यां लः-कंसिका त्रुटितानि-बादिवाणि, तथा यश्च घनमृदङ्गः सप्तत्रिंशद् योजनसहस्राणि नवशतानि अष्टचत्वारिंशानिपदुना पुरुषेण प्रवादितः, तत्र घनमृदङ्गो नाम-धनसमा- अष्टचत्वारिंशदधिकानि किञ्चिद्विशेषाधिकानि परिक्षेपण.इद नध्वनियों मृदङ्गस्तत एतेषां द्वन्द्वस्तेषां रवेण दिव्यान्- च परिक्षेपपरिमाणम् - विक्खंभवग्गदहगुण-करणी वट्टस्स प्रधानान् भोगार्दा भोगाः-शब्दादयो भोगभोगास्तान भु- परिरो होइ' इति करणवशात्स्वयमानेतव्यम् । 'साण' आनः विहरति-श्रास्ते से एएण्टेग ' इत्यादि, तत एतेन मित्यादि. सा--विजयाभिधाना राजधानी णमिति वाक्याअर्थेन-कारणेन गौतम ! एवमुच्यते, विजयद्वार-विजयद्वा- लकारे एकेन महता प्राकारेण सर्वतः-सर्वासु दिनु समन्तरमिति, विजयाभिधानदेवस्वामिकत्वाद् विजयमिति भावः ॥ तः-सामस्त्येन परिक्षिप्ता ॥ ' से ण ' मित्यादि. स प्राकारः कहि णं भंते ! विजयस्स देवस्स विजया णाम राय
सप्तविंशतं योजनानामर्द्धयोजनमूर्ध्वमुचस्त्वेन मूलेऽर्जत्रयो
दश योजनानि विष्कम्भन मध्ये पड योजनानि सोशानिहाणी परम ता?, गोयमा ! विजयस्स णं दारस्स पुर
एकेन फोशनाधिकानि विष्कम्भेन उपरि त्रीणि योजनानि त्थिमेणं तिरियमसंखेजे दीवसमुद्दे वीतिवतित्ता अम्मम्मि साद्धकोशानि (योजनानि)सा नि द्वादश अर्डकोशाधिका(जी. सू० १३५+) लवणसमुद्दे (जी० सू० १५४+)| नि (द्वादश ) विष्कम्भेन, मूले विस्तोणों मध्ये संक्षिप्ता. वारस जोयणसहस्साई ओगाहित्ता, एत्थ णं विजयस्स
मूलविष्कम्भतोऽद्धस्य त्रुटितत्वात् , उपरि तनुको, मध्यवि
एकम्भावप्यर्द्धस्य त्रुटितत्वात् , बहिर्वृतोऽन्तश्चतुरस्रो गोपदेवस्स विजया णाम रायहाणी परमता , बारस
च्छसंस्थानसंस्थितः-ऊर्वीकृतगोपुन्छसंस्थानसंस्थितः ‘स. जोयणसहस्साई आयामविक्खंभेणं सत्ततीसजोयणसह--
व्वकणगमए' सर्वात्मना कनकमयः 'अच्छे ' इत्यादि स्साई नव य अडय ले जोयणसए किंचि विसेसाहिए
विशेषणजातं प्राग्वत ॥ ' से ण ' मित्यादि, स प्राकारो परिक्खेवणं परमत्ते ॥ सा णं एगे णं पागारेणं सब्बतो नानाविधानि च तानि पञ्चवर्णानि च नानाविधपञ्चवर्णानि समंता संपरिक्खित्ता ॥से णं पागारे सत्ततीसं जोय- तैः, नानाविधत्वं च पञ्चवर्णापेक्षया कृष्णादिवर्णतारतम्याणाई अद्धजोयणं च उर्दू उच्चतेणं मूले अद्धतेरस
पेक्षया वा द्रष्टव्यम् , पञ्चवर्णत्वमेवोपदर्शयति-'किण्हेहिं'
इत्यादि ॥ ते ण कविसीसगा' इत्यादि, तानि कपिशीर्षजोयणाई विक्खंभेणं मज्झेत्थ सकोसाई छ जोयणाई वि
काणि प्रत्येकमद्धकोश-धनुःसहस्रप्रमाणमायामेन-दैयेण खंभेणं उप्पि तिमि सद्धकोसाई जोयणाई विक्खंभेणं पञ्चधनुःशतानि विष्कम्भेन-विस्तारेण, देशोनमर्द्धक्रोशमृले वित्थिमे मज्झे संखित्ते उप्पि तणुए बाहिं बट्टे अंतो मूर्ध्वमुच्चस्त्वेन 'सव्वणिमया' इत्यादि सर्वात्मना मणिचउरंसे गोपुच्छसंठाणसंठिते सव्वकणगामए अच्छे० जाव
मया 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ विज
याए णं रायहाणीए, ' इत्यादि, विजयाया राजधान्या एकैकपडिरूवे ।। से णं पागारे णाणाविहपंचवहिं कविसीसए
स्यां वाहायां पञ्चविंश-पञ्चविंशत्यधिकं द्वारशतंर प्रशप्तम् , हिं उवसोभिए, तं जहा-किरहेहिं. जाव सुकिल्लेहिं । ते
सर्वसंख्यया पञ्च द्वारशतानि ॥'ते ण दारा इत्यादि, तानि ण कविसीसका अद्धकोसं आयामेणं पंच धणुसताई वि- डागणि प्रत्येकं द्वापणियोजनानि अर्द्धयोजनं नोर्ध्वमुच्चैखंभेणं देसोणमद्धकोसं उड्डे उच्चनेणं सबमणिमया अ
स्त्वेन, एकत्रिशतं योजनानि क्रोशं च विष्कम्भतः, 'तावइयं
चेय पवेसणं " एतावदेव--एकत्रिंशद् योजनानि कोश च्छा जाव पडिरूवा ॥ विजयाए णं रायहाणीए एगमेगाए
चेत्यर्थः; प्रवेशन, ' सेया वरकणभियागा' इत्यादि बाहाए पणुवीसं पणुवीसं दारसतं भवतीति मक्खायं ॥ ते
द्वारवर्णनं निरवशेष तावद्वक्तव्यं यावद्धनमालावर्णनम् । णं दारा बाव िजोयखाई अद्धजोयणं च उर्दू उच्चत्तेणं| तेसि गंदाराणं उभयो पासिं दहतो णिसीहियाए दो एकतीसं जोयणाई कोसं च विक्खंभेणं तावतियं चेव | दो पगंठगा पामत्ता, ते णं पगंठगा एक्कतीसं जोयणाई पवेसे ण सेता वरकणगधभियागा ईहामिय० तहेव जधा, कोसं च आयामविक्खमेणं पन्नरस जोयणाई अड्डाइज्जे विजए दारे० जाव तवणिजबालुगपत्थडा सुहफासा सस्सि कोसे वाहल्लेणं पामत्ता सव्ववइरामया अच्छा जाव पडि(म)रीए सरूवा पासातीया० ४ । तेमि णं दाराणं रूवा ।। तेसि णं पगंठगाणं उप्पि पत्तेयं पत्तेयं पासायवडिंउभयपासिं दुहतो मिसीहियाए दो बंदणकलसपरिवाडी- सगा पामता ॥ ते णं पासायवडिंसगा एकतीसं जोयणाई श्रो परमत्तानो तहेव भाणियव्वं० जाव वणमालाओ। कोसं च उडू उच्चत्तेणं पन्नरस जोयणाई अड्डाइजे य कोसे 'काह ण भंते !' इत्यादि, क भदन्त ! विजयम्स देवस्य | आयामविकावं भेणं सेमं तं चेव. जाव समुग्गया णवरं विजया नाम राजधानी प्राप्ता ? , भगवानाह-गौतम ! वि- बहवयणं भाणितव्वं । विजयाए णं रायहाणीए एगमेगे जयस्य द्वारस्य पूर्वस्यां दिशि तिर्यगसंख्येयान् द्वीपसमुद्रान
दारे अदुसर्य चक्कझयाणं०जाव अट्ठसतं सेयाणं चउव्यतिव्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगायात्रान्तरे विजयस्य देवस्य विजया नामराजधानी प्राप्त विसाणाणं णागवरके ऊर्या, एकामेव सच्चावरेणं वि
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only