________________
लवणसमुह अभिधानराजेन्द्रः।
लवणसमुह डस्स दीवस्स पुरथिमद्धस्स पचत्थिमेणं सीओदाए नररुरुसरभचमकुजविणलयपउमलयात्तचित्त मभुग्ग--
यवग्वदयापरिगयाभिगम विजाहरजमलजुगलजंतजुन व महानदीए उप्पि एत्थ णं लवणस्स समुदस्स (जी० ३
अच्चीसहस्समालणाप रूवगसहम्सकलिए भिसमाग भिप्रति० २ उ० सू० १५४ ) विजए णामं दारे पएणते,
भिसभा चक्खुमायणलेसे सुहफास सस्सिरीयरूवे' इति अद्र जोयणाई उई उच्चत्तणं चत्तारि जोयणाई विक्वं-- विशषणजातं प्राग्वत् । वमा दारस्स तस्सिमो हाइ' इति भेणं, तावतियं चेव पवेसेणं सेए वरकणगथभियागे 'वर्णः-' वर्गकनिवेशा द्वारस्य तस्य-विजयाभिधानस्य
श्रयम्-वक्ष्यमाणो भवति, तमवाह-'तं जड़े' त्यादि, तद्यथाईहामियउसभतुरगनरमगरविहगवालगकिएणररुरुसरभचम
वज्रमया नेमाः भूमिभागावं निष्कामन्तःप्रदेशाः रिटमयानि रकुंजरवणलतपउमलयभत्तिचित्ते खंभुग्गतवइरवेदियापरि
प्रतिष्ठानानि-मूलपादाः 'वेरुलियरुदलखंभे' इति पर्यागताभिरामे विजाहरजमलजुयलजंतजुत्ते इव अच्चीसहस्स- वैड्यरत्नमया रुचिराः स्तम्भा यस्य तद् बैंथरुचिरस्तम्भ मालिणीए रूवगसहस्सकलिते भिसिमाणे भिब्भिसमा- जायरूवोचियपवर पंचवरणमायणकुट्टिमतले' इति । णे चक्खुल्लोयणलेसे सुहफासे सस्सिरीयरूवे वमो दा
जातरूपण-सुवर्णनापचितैः-युक्तः प्रवर:-प्रधानः पञ्चवर्णमे
णिभिः चन्द्रकान्तादिभी रत्नः-कर्केतनादिभिः कुट्टिमतलम्रस्स (तस्सिमो होइ ) तं जहा-चइरामया णिम्मा रिट्ठा
बद्धभूमितल यस्य तत्तथा हंसगम्भमए एलुगे इति हंसग - मया पतिवाणा वेरूलियामया खंभा जायसवोवचियप
रत्नविशेषस्तन्मय एलुको-देहली 'गामेजमयइंदक्खीले' इति वरपंचवममणिरयणकोट्टिमतले हंसगब्भमए एलुए गो- गांमेयकरत्नमय इन्द्रकीलो लोहिताक्षरत्नमय्यौ द्वारपिराडी मेजमते इंदक्खीले लोहितक्खमईओ दारचिडायो जो
(चट्यौ ) द्वारशाखे 'जोइरसामए उत्तरंगे' इति ज्योतीर
समयमुत्तरङ्गम्-द्वारस्योपरि तिर्यगव्यवस्थितं काष्ठं वैडूर्यमतिरसामते उत्तरंगे वेरुलियामया कवडा बहरामया सं
यौ कपाटौ लोहिताक्षमय्यो-लोहिताक्षरस्नामिकाः सूचयः-- धी लोहितक्खमईओ सुइओ गाणामणिमया समुग्गगा फलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीयाः' 'वइगवइरामई अग्गलाओ अग्गलपासाया वइरामई आवत्त- मया संधी' वनमयाः-सन्धयः सन्धिमला. फलकानाम् , णपेढिया अंकुत्तरपासते णिरंतरितघणकवाडे भित्तीसु
किमुक्तं भवति ?-वजरत्नाप्रिताः फलकानां सन्धयः, चेव भित्तीगुलिया छप्पण्णा तिमि होंति, गोमाणसी
नानामणिमया समुग्गया' इति समुनका इव समुद्रका:
सृतिक गृहाणि तानि नानामणिमयानि 'घइगमया अम्गला तत्तिया णाणामणिरयणवालरूवगलीलट्ठियसालिभंजिया
अग्गलपासाया' अर्गलाः प्रतीताः अर्गलाप्रासादाः यत्रार्गवइरामए कूडे रययामए उस्सेहे सन्चतवणिजमए उ- ला नियम्यन्ते, प्राह च मूलटीकाकार:-" अर्गलाप्रासादा न्लोए णाणामणिरयणजालपंजरमणिवंसगलोहितक्खप- यत्रार्गला नियम्यन्ते” इति, एतौ द्वापि वज्ररत्नमयी, डिवंसगरयतभोम्मे अंकामया पक्खबाहाओ जोतिरसा
'रययामयी श्रावत्तणपढिया' इति आवर्तनपीठिका यत्रेन्द्र
कालिका, उक्तं च मूलटीकायाम् "प्रावर्तनपीठिका यत्रेन्द्रमया वंसा वंसकवेल्लुगा य रयतामयी पट्टिताओ जा
कीलको भवति" 'अंकुत्तरपासाए' इति अङ्का-अङ्करत्नमयायरूवमती ओहाडणी वइरामयी उपरि पुच्छणी सव्व- उत्तरपार्था यस्य तद अकोत्तरपाव 'निरतरियघणकवाड सेतरययमए छायणे अंकमतकणगकूडतवणिजभिया- इति, निर्गता अन्तरिका लध्वन्तररूपा ययोस्ती निरन्तरिको ए सेते संखतलविमलणिम्मलदधिघणगोखीरफेणरययणि
अत पत्र घनौ कपाटौ यस्य तन्निरन्तरघनकपाटम् 'भित्तिसु
चव भित्तिगुलिया छप्पराणा तिलि होति' इति, तस्य द्वारस्यो गरप्पगासे तिलगरयणद्धचंदचित्ते णाणामणिमयदामा
भयाः पार्श्वयोर्भित्तिषु भित्तिगताभित्तिगुलिकाः पीठकसंस्था लंकिए मंतो य बहिं च सराहे तवणिज्जरुइलवालुयापत्थ- नीयास्तिनः षट्पञ्चाशतः-षट्पञ्चाशत् त्रिकप्रमाणा भवडे सुहप्फासे सस्सिरीयरूवे पासातीए ॥ ४ ॥
न्ति, गोमाणसिया तत्तिया'इति, गोमानस्यः-शय्याः तत्तिया
इति, तावन्मात्राः षट्पञ्चाशत्त्रिकसंख्याका इत्यर्थः, 'नाना'कहि ण 'मित्यादि, क भदन्त ! लवणसमुद्रस्य विजय
मणिरयणवालरूयगलीलट्टियसालभंजियाए'इति,इदं द्वारविनाम द्वारं प्राप्तम् ?, भगवानाह-गौतम! लवणसमुद्रस्य
शेषण, नानामणिरत्नानि-नागामणिरत्नमयानि व्यालरूपपूर्वपर्यन्ते धातकीखण्डद्वीपपूर्वार्द्धस्य 'पञ्चत्थिमेणं' ति |
काणि लीलास्थितशालभञ्जिकाश्च-लीलास्थितपुत्रिकाश्च पश्चिमभागे शीतोदाया महानद्या उपर्यत्रान्तरे लवणसमु
यस्य तत्तथा 'वहरामए कूडे' वज्रमयो-वज्ररत्नमयः कृटोद्रस्य (जी०३ प्रति०२ उ० सू० १५४ ).विजयनाम द्वारं प्र
माडभागः रजतमय उत्सेधः-शिखरम् , आह च मूलटीकासप्तम्, अष्टौ योजनानि ऊर्ध्वमुच्चस्त्वेन चत्वारि योजना
कार:--" कूटो-माडभाग उच्छ्रयः-शिस्त्रर" मिति , केवलं नि विष्कम्भेन,' तावइयं चेव पवेसणं ' ति तावन्स्ये
शिखरमन तस्यैव माडभागस्य सम्बन्धि द्रष्टव्यं न द्वारस्य, व चत्वारीत्यर्थः योजनानि प्रवेशन, कथम्भूतमित्यर्थः, तस्य प्रागेवोक्लत्वात् , सव्वतवणिजमए उल्लोए' सर्वात्मना • सेए ' इत्यादि, 'श्वेतम्-श्वेतवर्णोपेतं बाहल्येना- तपनीयमय उल्लोकः-उपरिभागः 'नानामणिरयणजालपंज
रत्नमयत्वात् ' वरकणगथूभियाए ' इति वरकनका- रमणिवसगलोहियक्खपडिवंसगरययभोमे 'इति, मणयो मबरकनकमयी स्तूपिका-शिखरं यस्य तद् बरकनकस्तू। णिमया वंशा येषां तानि मणिमयवंशकानि लोहिताक्षा लोहिपिकाकम् , ' हामियउसमतुरगनरमगरविहगवालगकि- साक्षमया:प्रतिवंशा येषां तानि लोहिताक्षप्रतिवंशकानि रज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org