________________
६०७) लवाममुद्द अभिधानगजेन्द्रः।
लवणसमुद्द लनावर्णकानन्तरमशोकवर्णकं पुस्तकान्तरे इदधिकमधी- धनीयः । 'विक्खभायामउस्लेहसुप्पमाणे विष्कम्भः-पृ. यने-'तस्प णं असोगवरपायवस्स उार वहवे अट्ठ अटु शुन्यम् , अायामो-देध्यम् , उत्सेध उच्चत्वमेषु सुप्रमाणःमंगलगा परणना' अशावानि वीमाकरणाप्रत्येकं ते उचितप्रमाणा यः स तथा । 'किरहे' नि कालः, अत एव प्राविति वृद्धाः, अन्ये त्वष्टाविति संख्या, अष्टमङ्गलकानानि 'अंजणघकवाणकुवलयहलधरकोसेज्जागासकेसकजलंगीच संत्रा । 'नं जहा-सोवन्थिय सिरिवच्छ २ नंदियावन३ बंजणसिंगभेरिट्टयजम्बूफलश्रमणकमणबंधणनीलुप्पलपत्तवरमाणग ४ महासण ५ कलस ६ मच्छ ७ दप्पणा' ८, निकरअसकुसुमप्यगासे' नील इन्यर्थः, तत्र अञ्जनको नत्र श्रीवत्सः-तीर्थकरहृदयावयर्वावशेषाकागे, नन्द्यावर्तः- वनस्पतिविशेषः · हलधरकोसेज' बलदेववस्त्रं कज्जलाङ्गीप्रििदग्नवकागः, स्वस्तिकविशेषो मढिगम्यो, वर्डमान-श- कजलगृहम् शृङ्गभेदः-महिपाविपाणच्छदः रिएकमगवम् , पुरुपामढः पुरुप इत्यन्य, भद्रासनम्-सिंहासनम , रत्नम् असनको--बायकाभिधानो बनस्पतिः सनवन्धनदर्पण:-श्रादशः, शेपाांगा प्रतीतानि । ' सब्बरयणामया' म्-सनपुष्पवृन्तम् । 'मरकयमसारकलित्तणयणकीयरासिबअच्छाः-स्वच्छाः , आकाशम्आटकवत् , ' सराहा ' श्ल- म्मे' मरकतम-रत्नम् मसारो-मसृणीकारकः पापाणविनणा:-श्लक्ष्णपुद्गलनिवृत्तवात् , ' मण्हा' ममृणाः, 'घट्टा' | शेषः, म चात्र कषपट्टः सम्भाव्यते 'कलितं ' ति कलित्रं घृष्टा इच घृष्टाः खग्शानया प्रतिमेव मट्टा' मृष्टाः-सुकुमा- कृत्तिविशपः नयनीका-नेत्रमध्यताग तद्राशिवणः कारशानया प्रतिमेव प्रमाजेनिकयेव वा शोधिताः, अत पव ल इत्यर्थः । ‘णिद्धघणे' स्निग्धघनः 'अट्टसिर' अष्टसिरा 'निरया' नीरजसः-रजोरहिताः 'निर्मलाः' काठनमल- अष्टकोण इत्यर्थः । ' श्रायसयतलोवमे सुरम्मे ईहामिय उरहिताः निप्पंका' आर्द्रमलहिताः । निकंकडछाया ।
समतुरगनरमगरविहगवालगकिराणररुरुसरभचमरकुंजरवणनिरावरणदीपयः 'सम्पहा' सप्रभाः 'समिरीइया' सकि
लयपउमलयनिचिने' ईहामृगाः-वृकाः व्यालकाः-स्वापदरणाः 'सउजोया' प्रत्यासनवम्तद्योतकाः 'पासादीया४।।
भुजगाः । ' श्रारणगर यवृरगणवरणीय तृलफरिसे' आजिनकम् 'तम्स ग असोगवग्पायवम्स उर्वार बहवे' किराहचामर-|
चर्ममययत्रं रूतम् प्रतीतम बूगे-वनस्पतिविशेषः, तूलमज्झया ' कृष्णवर्णचामरयुक्तध्वजाः 'नीलचामरझया लोहि
अर्कतलम् 'सीहासणसंठिए' सिंहासनाकारः, 'पासाए यचामरझयासुकिल्लचामरझियाहालिद्दचामरज्झया अच्छा
जाब पडिकवे' ति वाचनान्तरे पुनः शिलापट्टकवर्णकः किश्चि सगहा' रुप्पपट्टा' रौप्यमयपताकापटाः ‘वइगमयदंडा'
दन्यथा दृश्यंत, स च संस्कृत्यैव लिख्यते-अञ्जनकघनकुव. वज्रदण्डाः · जलयामलगंधिया ' पद्मवत् निषगन्धाः
लयहलधरकौशयकैः सदृशः, घनो--मेघ इत्यर्थः आकाशके* मुरम्मा पासादीया' ' तम्स णं असोगवरपायवस्स '
शकज्जलकर्केतनेन्द्रनीलातसीकुसुमप्रकाशः कर्केतनेन्द्रनी'उरि' उपारणात् ' वहवे' 'छत्ताइच्छुत्ता' उपर्युपगिस्थि--1
ले-रत्नविशेषी, भृङ्गाञ्जनशृङ्गभेदरिटकनीलगुलिकागवलाताऽऽतपत्राणि ' पडागाइपडाया' पताको पगिस्थितपताकाः
तिरकभ्रमरनिकुरम्बभूतः, भृङ्गः-कीटविशेषोऽङ्गारविशेषो चा • घण्टाजुयला चामरजुयला'' उप्पलहत्थगा ' नीलोत्प
अञ्जनम्-सौवीराञ्जनम् , शृङ्गभेदो-विषाणच्छेदो विषाणविलकलापाः 'पउमहत्थगा' पद्मानि-गवियोध्यानि 'कुमुयह-|
शेषा या, रिटः-काकः फलविशेषो वा, श्रथया अरिएनीले स्थगा' कुमुदानि-चन्द्राध्यानीति , ' कुसुमहत्थय ' त्ति |
रत्नविंशपी गुलिका-वर्णद्रव्यविशेषो गवलम्-महिपशृङ्गम् , पाठान्तरं-' नलिणहत्थगा सुभगवत्था सांगंधियहत्थगा'
पतेभ्योऽतिरेको नीलतयाऽतिरेकवान् यः स तथा, स चानलिनादयः पद्मविशेषा रूढिगम्याः, 'पुंडरीयहत्थया' पुराउ
सौ भ्रमरनिकुरम्बभूतश्चेति कर्मधारयः । निकुरम्बः-सकारिण-सितपमानि 'महापुंडरीयहत्था' महापुण्डरीकाणि
मूहः जम्बूफलासनकुसुमवन्धननीलोत्पलपत्रनिकरमरकतातान्येव महान्ति 'सयपनहत्था सहस्तपत्तहत्था सब्बरय- शासकनयनकीकाराशिवर्णः--श्राशासको-वृतविशेषः, स्निणामया अच्छा जाव पडिरूवा ४'॥४॥
ग्धो--घनोऽत एवाशुपिरः रूपकप्रतिरूपदर्शनीयः--रूपकैः तस्स णं असोगवरपायवस्स हेट्ठा इसि खंधसमल्लीये
प्रतिरूपा--रूपवान् अत एव दर्शनीयश्च--दर्शनयोग्यो यः एत्थ णं महं एके पुढविसिलापट्टए परमत्ते, विक्खंभाया- स तथा मुक्का जालखचितान्तकमा--मुक्काजालकपरिगतप्रामउस्सेहमुप्पमाणे किण्हे अंजणघणकिवाणकुवलयहल- न्त इत्यर्थः ॥ ५॥ औ०। धरकोसेज्जागासकेसकजलंगीखंजणसिंगभेदरिट्ठयजंबूफ -
(४)-संप्रति लवणसमुद्रद्वारवक्तव्यतामभिधित्सुरिदमाहलअसणक-सणबंधणणीलुप्पलपत्तनिकरअयसिकुसुमप्पगा
लवणस्स णं भंते समुद्दस्स कति दारा परमत्ता ?, गोसे मरकतमसारकलित्तणयकीयरासिवामे णिद्धघणे अट्टसिरे
यमा! चत्तारि दारा पएणत्ता, तं जहा-विजये वेजयंते
जयंते अपराजिते । आयसयतलोवमे सुरम्मे ईहामियउसमतुरगनरमगरविगह
'लवणस्स गं भंते ' ! इत्यादि लवणस्य भदन्त ! समुद्रवालगकिम्मररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते ।
स्य कति द्वाराणि प्रत्रप्तानि ?, भगवानाह-गौतम ! चत्वारि आइणगरूयबूरणवणीततूलफरिसे सीहासणसंठिए पासा- द्वाराणि प्राप्तानि, तद्यथा-विजय--वैजयन्त-जयन्तादीए दरिसणिज्जे अभिरूवे पडिरूवे ! (सू० ५)
ऽपराजिताख्यानि। अथाधिकृतवाचना आधीयते- ईसिं खंधसमल्लीणे ,
विजयद्वारप्रश्न:मनाक स्कन्धासन्न इत्यर्थः । ' एथ णं महं एक' इत्यत्र'-I काह ण भते लवणसमुदस्स विजए णाम दार पराणन्य णं ' ति शब्दः अशोकवरपादपस्य यदधोऽत्रेत्येवं सम्ब- ते?, गोयमा ! लवणसमुदस्स पुरथिमपेरंते धायइखं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org