________________
रोगपरीसह
अभिधानराजेन्द्रः। त्पीडासहनं चिकित्सावर्जनम् । भ०८ श०८ उ० । रोगो-| आहतम्-अननुकूल टालपाषाणाद्यासन यस्य स तथा, कण्डज्वरादिरूपः स एव परीषहः । प्रव० ८६ द्वार । रोगे
शेषं तथैव, तया, अहिताशनतया वा, अथवा 'साऽजीर्णे सति चिकित्सायामप्रवर्त्तनेन सम्यक् सहने, पाव । रोगो भुज्यते यत्तु, तदध्यशनमुच्यते।' इति वचनात् । तदध्यशनम्ज्वरातिसारकासश्वासादिस्तस्य प्रादुर्भावे सत्यपि न गच्छ
अजीर्णे भोजनं तदेव तत्ता तयेति, भोजनप्रतिकूलता-प्रकृनिर्गताश्चिकित्सायां प्रवर्तन्ते , गच्छवासिनस्त्वल्पबहुत्वा
त्यनुचितभोजनता तया, इन्द्रियार्थानां-शब्दादिविषयाणां वि. लोचनया सम्यक् सहन्ते, प्रवचनोक्नविधिना प्रतिक्रियामा
कोपन-विपाकः इन्द्रियार्थविकोपनं कामविकार इत्यर्थः , चरन्तीति , एवमनुतिष्ठता रोगपरीषहजयः कृतो भवति
ततो हि ब्यादिष्वभिलाषादुन्मादादिरोगोत्पत्तिः , यत ॥१६॥ आव०४ अ । “नोद्विजेद्रोगसंप्राप्तौ, न चाभीप्सेश्चि- उक्तम्-" आदावभिलापः १ स्या-चिन्ता तदनन्तरं २ ततः कित्सितम् । विषहेत तथाऽदीनः, श्रामण्यमनपालयेत् ॥१॥" स्मरणम् ३। तदनु गुणानां कीर्तन ४-मुद्वेगश्च ५ प्रलापश्चा प्रा० म०१०। “उद्विजेत न रोगेभ्यो, न च काक्षेञ्चि- उन्माद ७ स्तदनु ततो, व्याधि = जेडता है ततस्ततो कित्सितम् । अदीनस्तु सहेदेहात् , जानानो भेदमात्मनः॥१॥" || मरणम् १०॥१॥" इति विषयाप्राप्ती रोगोत्पत्तिः, अत्यासला. ध०३ अधिक। उत्त(चिकित्सां न कुर्याद भिक्षुरिति 'ति- वपि राजयक्ष्मादिरोगोत्पत्तिः स्यादिति । स्था० ठा। गिच्छा' शब्दे चतुर्थभागे २२३६ पृष्ठे गतम् ) ( अत्र का- रोघ-देशी-रङ्के, दे० ना० ७ वर्ग ११ गाथा । लाश्यवैशिककथा 'कालासवेसियपुत्त ' शब्दे तृतीयभागे रोज-पिष-धा० । पेषणे, "पिषेणिवह-णिरिणास-णिरिण४६७ पृष्टे गता)
ज-रोश्च-चड्डाः " ॥८।४।१८५ ॥ इति पिषधातोः रोश्चादेरोगपरीसहविजय-रोगपरीषहविजय-पुं० । रोगे सत्यल्पबहु-|
| न्वालोचनया प्रवचनोक्नविध्यनुसारतः प्रतिक्रियासमाच- रोम-रोज्झ-पुं० । द्विखुरपशुभेदे, प्रज्ञा० १ पद । विपा० । रणे, पं० सं० ४ द्वार।
ऋश्ये, दे० ना० ७ वर्ग १२ गाथा । पुच्छार्थ रोज्झा हन्यरोगविहि-रोगविधि-पुं० । चिकित्सायाम् , वैद्यशास्त्रपुस्तके | न्ते । श्राचा० १ १०१ ०६ उ०। रोहिते, "रोहियो रोच । स्त्री० । वृ०१ उ० २ प्रका।
ज्भो" पाइ० ना० २२७ गाथा। रोगसम-रोगशम-पुं० । व्याधिशमनमात्र, पञ्चा०६ विव०रोट्ट-रोट्ट-पुं० । न० । लोट्टे. वृ० १ उ०१ प्रक० । तन्दुलपि,
दे० ना० ७ वर्ग ११ गाथा । रोगायक-गातक-न। रोगो दाहज्वरादिः पातङ्क:-शीघ्र-
| रोड-देशी-गृहप्रमाणे. दे० ना० ७ वर्ग ११ गाथा ।
रेणी-zur घाती शूलादिः, रोगश्च आतङ्कश्च अनयोः समाहारो-रोगातकम् । रोगातङ्कद्वय, उत्त०१६ अ० भ० । रोगो-व्याधिः स
रोडी-देशी-इच्छायाम् , वणिशिबिकायां च । दे० ना० .
वर्ग १५ गाथा । चासावातङ्कश्च कृच्छ्रजीवितकारीति रोगातङ्कः । रोगरूपे
रोत्तब्व-रोदितव्य-न० । " रुद-भुज-मुचां तोऽन्त्यस्य " आतङ्क, पुं० । भ० श. ३३ उ० । तं० । प्रश्न ।
॥८।४। २१२ ॥ इति अन्त्यस्य तो भवति । रोदनीये. प्रा०। रोगावत्था-रोगावस्था-स्त्री० । ज्वरादिरोगप्रकारे, वृ० २] उ० । नि० चू।
रोत्तुं-रुदितुम्-श्रव्य० ।" रुद-भुज-मुचां तोऽन्त्यस्य " ।
८।४।२१२ ॥ इति अन्त्यस्य तो भवति । रोदनं कर्तुमिरोगासयसमण-रोगाशयशमन-न० । रोगनिदानचिकित्सा-|
त्यर्थ. । प्रा० ४ पाद। याम् , श्राव० ४ श्र।
रोत्तण-रोदित्वा-श्रव्य० ।"रुद-भुज-मुचा तोऽन्त्यस्य ।। रोगिणिया-रोगिणिका--स्त्री० । रोग पालम्बनतया विद्यते य
४।२१२ ॥ इति अन्त्यस्य तो भवति । रोदनं कृत्वेत्यर्थे. प्रा०। स्यां सा रोगिणी सैव गेगिणिका । सनत्कुमारस्येव प्रव्रज्या
रोह-रौद्र पुं० । रोदयत्यतिदारुणतया अश्रूणि मोचयतीति भेद, स्था०१० ठा०।।
रौद्रः । रिपुजनमहादारुणान्धकारादिदर्शनायुद्भवो विरोगिय-रोगित--त्रि० । सञ्जातचिरस्थायिज्वरादिदोषयुक्ने.वि. | कृताध्यवसायरूपो रसोऽपि रौद्रः । रसभेद, अनु । पा. १५०७ श्री ज्ञा०। श्राम।
अथ रौद्रं हेतुतो. लक्षणतश्वाऽऽहरोगप्पत्ति-रोगात्पत्ति-स्त्री०। गेगोत्पादे. स्था।
भयजणणरूवसई धयारचिंताकहासमुप्पामो । णवहिं ठाणेहि रोगुप्पत्ती सिया, तं जहा–अचासणात संमोहसंभमविसाय -सरणलिंगो रसो रोद्दो ॥ ८ ॥ अहितासणाते अतिणिदाए अतिजागरितेण उच्चारनिरो
रोदो रसो जहाहेण पासवणनिरोहेणं अद्भाणगमणेणं भोयणपडि कूलताते भिउडीविडं विसमुहो, संदट्ठोद इअरुहिरमाकिम्पो। इंदियन्थविकोवणयाते । ( सू०६६७)
हणसि पमुं असुरणिभो, भीमरसि!ऽइरोद्द ! रोद्दोऽसिह अच्चामणयाए नि अत्यन्तं -मततमासनम्--उपवेशन रूपं शपिशानादीनां शब्दस्तेगमेव अन्धकार-बहुलतयम्य, माऽत्यामनस्तद्भावस्तता नया, अशाविकागदयो हि मोनिकुमम्वरूपम् . उपनक्षणवादरण्यादयश्च पदार्था गृरोगा पतया उत्पद्यन्त झत, अथवा-अनिमात्रमशनमत्यशन हान्त. तेषां भय जनकानां रूपादिपदार्थानां येयं चिन्ता-तत्स्व. नदेवान्यशनता, दीपवंच प्रारूतत्वान् तया, सानाजीण रुपालोचनरूपा, कथा-तत्स्वरूपभण नलक्षणा. तथोपलकारणवान गेगोन्पत्तये डान, ' अहियासणयाए ' त्ति | क्षणवाद दर्शनादीनि च गृह्यन्त. तभ्यः समुत्पनो-जातो दो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org