________________
वय अभिधानराजेन्द्रः।
रोगपरीसह दो वंदिश्रव्यो बीभ्रवारीए, एग पायं पृयत्ता सयंवर वा-रहा-रेखा-स्त्री० । अल्पे , दले , पाभोगे , विन्दुपुञ्जकृते दथीए अहो कमवाली संगामित्ता, तत्थ णं मझवारीए | गडाकारेण चिहभेदे, पङ्कौ च । कल्प०१ अधि०१ क्षण। कमसत्तसरहिं कृयोः तत्थ वरदंसवित्तण इहावि मूल-रेडिश-देशी-छिन्नपुच्छ, दे० ना० ७ वर्ग १० गाथा । नायगो वन्देयव्यो-तहअवारीए मूलदुबारपवेसो अंबाए सेण न अन्नहा । एवं कंचणबलाणयमग्ग। तत्थ य अंबापुर
| रेहिज्जमाण-राराज्यमान-त्रि०। देदीप्यमाने, अतिशयेन राश्रो हत्थवीसाए विवरं, तत्थ य अंबाएसेण उववासति
जमाने, भ०७ श०३ उ०। गेण सिलुग्घाडणेण हत्थबीसाए संपुडसत्तगं समुग्गयपं- | राहर-रखावत्-त्रका"
रेहिर-रेखावत-त्रि० "आल्विल्लोल्लाल-वन्त-मन्ते-त्तर-मणाचगं अहो रसकूविश्रा अमावासाए अमावासाए उग्घडइ ।त. | मतोः"॥८।२।१५६॥ इति मतोः स्थाने इरादेशः। हिरो। स्थ य उववासतिगं काऊणं अंबापसेण पूयणेण बलिवि- रेखाविशिष्टे, प्रा०२ पाद । हाणेणं गहियवं । तहा य जुरणकूडे उववासतिगं काऊ-रो-रोग-पुं० । व्याधी, "आयको अायल्लो वाही तर श्राण सरलमग्गेण बलिपूअणणं सिद्धविणायगो उपलब्भ, मयो रोश्रो" पाइना०५१ गाथा । तत्थ य चितिश्र सिद्धि दिणमेग ठायब्वं, जइ तहा पच्च-रोणागिरि-गोचनागिरि-पु। मेरोः भद्रशालवने अष्टमे क्खो हवद तहा राईमईगुहाए कमसपणं गोदोहिश्राए पविसियव्वं,रसकृविभाए कसिणचित्ता कसिणचित्तवल्ली राईम
दिग्हस्तिकृटे , मन्दरस्योत्तरपूर्वे उत्तरायाः शीतायाः पूर्वे
स्वनामख्याते देवे च । जं०४ वक्षः। ईए पडिमा रयणमया अंबाए रुप्पमयाश्रो अणेगा ओसहिओ |
| रोअणिग्रा-रोदनिका-स्त्री० । "रोअणिश्रा लामाश्रो" पाइ० चिटुंति । तत्थ छत्तसिला घंटसिला कोडिसिला तिगं पसत्तं, छत्तसिला मज्झ मज्मण कणयवल्ली सहस्सं वणमझ रयय- ना० १०७ गाथा । द० ना। सुवरणमयचउव्वीसं लक्खाराम छावत्तरी चउबीसजि- | रोइआवसाण-रोचितावसान-न०। रोचितम्-सम्यग्भाविणाण गुहा पराणत्ता । कालमेहस्स पुरो सुवराणवाल- तम् अवसानं यस्य तद्रोचितावसानम् , शनैः शनैः प्रक्ष्येप्य
आए नईए सटिकमसयतिगेण उत्तरदिसाए गमिता गि-| माणस्वरं यस्य यस्यावसानं तद्रोचितावसानम् । गेयरिगुहं पविसिऊण उदए राहवण काऊण ठिए उववासप- भदे,जी. ३ प्रति०४ अधि० । जं० । रा०। श्रा० म०।
ओगेहिं दुवारमुग्घाडेइ । मज्झे पढमदुवारे सुवालखाणी सं- रोइंदग-रोचितान्तक-ना रोचिताऽवसाने, पाचू०१ अ०। घहेउ अंबाए विउविश्रा। तत्थ रयणचुराणभंडारो अराणो दामीदरसमीवे अंजणासलाए अहोभागे रययसुवराणधू
" | रोइज्जंत-रोच्यमान-न० । प्रशस्यमाने, प्राचा०२ श्रु०१ चू० ली पुरिसवीसहि पराणत्ता। तत्थ माणमंगलयदेवदालीयसंतुरससिद्धिसिरिवइरोवक्खायं संघसमुद्धरणकजम्मित
| रोडय-रोचित-त्रि० । भाविते, चिकीर्षिते च। श्रा० म०१ स्स कडाइं मभं गिरिहत्ता कोडिविंसंजोगो संघसि-| अ० स्था। लाचरणयजोयणाश्रो अंजणसिद्धिविजा। पाहुडहेसाप्रो रे-रोएमाण-रोचयत-त्रि०। रुचिविषयीकुर्वाणे, ध०३ अधिक। वयकप्पसंखेश्रो सम्मत्तो । ती०२ कल्प० । धैवतके स्वर, श्राचा। श्रा०म०। स्था०७ ठा। अनु०। प्रणाम, देना०७ वर्ग गाथा। गेंकण-देशी-रई, देना०७ वर्ग ११ गाथा । रेसणिया-रेषणिका-स्त्री० । करोटिकायाम्, “रेसाणया क
रोक्कणि-देशी-भृङ्गयाम् , नृशंसे च । दे० ना०७ वर्ग रोडिया" पार ना० २४४ गाथा ।
१६ गाथा। रेवलिया-देशी-वालुकावर्त, दे० ना० ७ वर्ग०१० गाथा। ।
रोग-रोग-पुं० । व्याधी , प्राचा०१ श्रु० ६ ०१ उ० । देवा-सेवा-स्त्री० । नर्मदायाम् , " मेअलकन्ना य नम्मया | प्रवातं०। ज्वरातिसारकासयामादिपु, श्राव०४ अ०। रेवा" पाइ० ना० १३० गाथा।
श्राचा । कालसहेषु व्याधिपु, औ० भ० शास्था । कुरेसणी-देशी-अक्षिनिकोचे, करोटिकाख्यकांस्यभाजने च।।
ठादिरूपे, उत्त०२ अ०। ज्ञा। स्था० । सद्योघातिनि गंगे, पं. दे० ना०७ वर्ग १५ गाथा।
मू०३ मत्र । श्राव० । नि० चू० । प्रश्न । प्राचा० । "म्बामे रेमिसिं)-श्रव्य । तादर्थे , प्रातादर्थे कहि-तेहि-रेसि-|
मासे जरे दाहे, जोणीमूले भगदले। अग्मिाऽर्जाग्य दिट्ठी , रेसि-तणेणाः" ॥८।४। ४२५ ॥ अपभ्रंशे तादर्य द्योन्ये केहि-तेहि-रेसि-रेसिं-तणेण इत्येते पञ्च निपाताः प्रयो
मुद्धसले अकारग ॥१॥" पं. भा. २ कल्प। “सासे १ क्लव्याः । “ढोल्ला पह परिहासडी, अइ भन कवहि देसि ।
कासे २ जरे ३ दाह ४, कुच्छिमले ५ भगंदरे । अग्मिा ७ हउँ झिजउँ तउ केहि पिथ, नुहुँ पुणु अन्नहि रेसि"
उजीरण ८ दिट्ठी, मुडसले १० अकारण। अच्छिवेयरग ॥१॥प्रा०४ पाद।।
१२ कन्नवेयणं १३ कंठ १४ उदरे १५ कोढे १६। " इति पारेसिब-देशी-छिन्ने, दे० ना० ७ वर्ग: गाथा।
ठान्तरम् । उपा० ४ अ । रेहनाज-धा० । दीप्तो, “राजे रग्घ-छज्ज-सह-गर
रोगतिगिच्छा-रोगचिकित्सा-स्त्री। व्याधिप्रतिक्रियायाम, रहाः " ॥८।४।१०० ॥ इति राजस्थाने रेहादेशः। रेह-|
पञ्चा०विव। । राजति । प्रा०४ पाद।
रोगपरीसह-रोगपरीपह-पुं० । गंगा-क नत्परिपहाणं च नरेहंत--राजत--त्रि। शोभमाने, शा० १ श्रु०१०।
-करका अन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org